Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गोपेन्द्रः (gopendraH)

 
Wordnet Sanskrit

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Kalpadruma Sanskrit

गोपेन्द्रः,

पुंलिङ्गम्

(

गोपेषु

गोकुलस्थगोपालेषु

मध्ये

इन्द्रःश्रेष्ठः

गोप

इन्द्र

इव

वा

यद्वा

गां

वाचंपाति

रक्षतीति

गोपो

वेदस्तत्र

इन्दति

सर्व्वै-श्वर्य्यवत्तया

विराजते

इदि

परमैश्वर्य्ये

+“ऋजेन्द्रेति

।”

उणां

२९

इति

रन्प्रत्य-येन

निपातनात्

साधुः

)

विष्णुः

इति

हेम-चन्द्रः

१३२

(

श्रीकृष्णः

इति

भागवतम्

।गोपानामिन्द्र

ईश्वरः

गोपपतिः

तु

नन्दः

।यथा,

महाभारते

२२

२३

।“गोपेन्द्रस्यात्मजे

ज्येष्ठे

नन्दगोपकुलोद्भवे

)