Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गोत्रा (gotrA)

 
Monier Williams Cologne English

गो॑—त्रा

(

),

feminine.

a

herd

of

kine,

pāṇini

iv,

2,

51

the

earth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

confer, compare.

गोत्रेश

)

Apte Hindi Hindi

गोत्रा

स्त्रीलिङ्गम्

गो-त्रा

-

गौओं

का

समूह

गोत्रा

स्त्रीलिङ्गम्

गो-त्रा

-

पृथ्वी

Shabdartha Kaustubha Kannada

गोत्रा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಭೂಮಿ

गोत्रा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಸುಗಳ

ಗುಂಪು

/ಗೋವುಗಳ

ಸಮೂಹ

विस्तारः

"गोत्रं

क्षेत्रेऽन्वये

छत्रे

सम्भाव्यबोधवर्त्मनोः

वने

नाम्नि

गोत्रोऽद्रौ

गोत्रा

भुवि

गवां

गणे"

-

हेम०

L R Vaidya English

go-trA

{%

f.

%}

1.

a

multitude

of

cows

2.

the

earth.

Bhutasankhya Sanskrit

१,

अंशुमान्,

अचला,

अब्ज,

अमृतांशु,

अवनि,

आदि,

आस्य,

इन्दु,

इला,

उडुपति,

उर्वरा,

उर्वी,

ऋक्षेश,

एक,

एणधर,

औषधीश,

क,

कलाधर,

कलि,

कु,

कुमुदाकरप्रिय,

क्षपाकर,

क्षमा,

क्षिति,

क्षोणि,

क्षोणी,

क्षमा,

गो,

गोत्र,

गोत्रा,

ग्लौ,

चन्द्र,

चन्द्रमस्,

जगती,

जैवातृक,

ज्या,

तनु,

दाक्षायणीप्राणेश,

धरणी,

धरा,

धरित्री,

नायक,

निशाकर,

निशेश,

पितामह,

पृथिवी,

पृथ्वी,

प्रालेयांशु,

ब्रह्मा,

भुवन्यु,

भू,

भूमि,

मही,

मुख,

मृगलाञ्छन,

मृगाङ्क,

मेदिनी,

रजनीकर,

रजनीश,

रात्रिप,

रात्रीश,

रुग्ण,

रूप,

लपन,

वक्त्र,

वदन,

वसुधा,

वसुन्धरा,

वाक्,

विधु,

विरञ्चि,

विश्वम्भरा,

शशधर,

शशभृत्,

शशलाञ्छन,

शशाङ्क,

शशि,

शशी,

शीतकर,

शीतकिरण,

शीतद्युति,

शीतमयूख,

शीतरश्मि,

शीतांशु,

शुभ्रभानु,

श्वेत,

श्वेतांशु,

सितरश्मि,

सुधांशु,

सोम,

स्थिरा,

हरिणधृत्,

हरिणाङ्क,

हिमकर,

हिमगु,

हिमरश्मि,

हिमांशु

Anekartha-Dvani-Manjari Sanskrit

गोत्रा

स्त्री

गोत्रा,

वसुन्धरा

गोत्रं

नामान्वयो

गोत्रं

गोत्रश्च

धरणीधरः

गोत्रा

वसुन्धरा

ज्ञेया

गोत्रं

प्रवरे

स्मृतम्

५८

verse

1.1.1.58

page

0004

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Amarakosha Sanskrit

गोत्रा

स्त्री।

भूमिः

समानार्थकाः

भू,

भूमि,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणि,

क्षोणि,

ज्या,

काश्यपी,

क्षिति,

सर्वंसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कु,

पृथिवी,

पृथ्वी,

क्ष्मा,

अवनि,

मेदिनी,

मही,

विपुला,

गह्वरी,

धात्री,

गो,

इला,

कुम्भिनी,

क्षमा,

भूतधात्री,

रत्नगर्भा,

जगती,

सागराम्बरा,

इडा,

भूत,

इरा,

रोदस्,

रोदसी

2।1।3।2।1

सर्वंसहा

वसुमती

वसुधोर्वी

वसुन्धरा।

गोत्रा

कुः

पृथिवी

पृथ्वी

क्ष्मावनिर्मेदिनी

मही॥

विपुला

गह्वरी

धात्री

गौरिला

कुम्भिनी

क्षमा।

भूतधात्री

रत्नगर्भा

जगती

सागराम्बरा।

अवयव

==>

भूरन्ध्रम्,

मृद्

==>

अतिनिम्नप्रदेशः,

कुमुदयुक्तदेशः,

सर्वसस्याढ्यभूमिः,

निर्जलदेशः,

हलाद्यकृष्टभूमिः,

शरावत्याः_अवधेः_प्राग्दक्षिणदेशः,

शरावत्याः_अवधेः_पश्चिमोत्तरदेशः,

भारतस्य_पश्चिमसीमाप्रदेशः,

भारतभूमेः_मध्यदेशः,

विन्ध्यहिमाद्रिमध्यदेशः,

नडाधिकदेशः,

कुमुदबहुलदेशः,

बहुवेदसदेशः,

बालतृणबहुलदेशः,

सपङ्कदेशः,

जलाधिकदेशः,

अश्मप्रायमृदधिकदेशः,

वालुकाबहुलदेशः,

सिकतायुक्तदेशः,

नद्यम्बुभिः_सम्पन्नदेशः,

वृष्ट्यम्बुभिः_सम्पन्नदेशः,

स्वधर्मपरराजयुक्तदेशः,

सामान्यराजयुक्तदेशः,

नद्यादिसमीपभूमिः,

पाषाणादिनिबद्धा_भूः,

गृहरचनापरिच्छिन्नदेशः,

गृहरचनावच्छिन्नवास्तुभूमिः,

ग्रामादिसमीपदेशः,

पर्वतः,

मेखलाख्यपर्वतमध्यभागः,

पर्वतसमभूभागः,

अद्रेरधस्थोर्ध्वासन्नभूमिः,

यागार्थं_संस्कृतभूमिः,

स्वभूमिः,

पर्वतादयः,

विजनः,

अश्वेन_दिनैकाक्रमणदेशः,

भयङ्करयुद्धभूमिः,

प्रेतभूमिः,

यज्ञे_स्तावकद्विजावस्थानभूमिः,

ऊषरदेशः,

देशः,

जन्मभूमिः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी

गोत्रा

स्त्री।

गोसमूहः

समानार्थकाः

गव्या,

गोत्रा

2।9।60।2।2

अनड्वान्सौरभेयो

गौरुक्ष्णां

संहतिरौक्षकम्.

गव्या

गोत्रा

गवां

वत्सधेन्वोर्वात्सकधैनुके॥

अवयव

==>

गौः

==>

गोसङ्घातः

पदार्थ-विभागः

समूहः,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्येतरः,

जन्तुः,

स्तनपायी

Kalpadruma Sanskrit

गोत्रा,

स्त्रीलिङ्गम्

(

गाः

पशून्

सर्व्वान्

जीवानित्यर्थःत्रायते

इति

त्रै

+

कः

स्त्रियां

टाप

)पृथिवी

(

गवां

समूहः

“इनित्रकड्यचश्च

।”४

५१

इति

त्रः

टाप्

)

गोसमूहः

।इति

मेदिनी

रे

२६

(

गायत्त्रीस्वरूपामहादेवी

यथा,

देवीभागवते

१२

४१

।“गन्धर्व्वी

गह्वरी

गोत्रा

गिरिशा

गहना

गमी

)

Vachaspatyam Sanskrit

गोत्रा

स्त्री

गवां

समूहः

त्र

गोसमूहे

गां

त्रायते

शस्यादिपोषणेन

त्रै--क

भूमौ

अमरः