Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गृध्नुः (gRdhnuH)

 
Apte Hindi Hindi

गृध्नुः

वि*

-

गृध्

-

क्नु

"लोभी,

लालची"

गृध्नुः

वि*

-

-

"उत्सुक,

इच्छुक"

Wordnet Sanskrit

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Kalpadruma Sanskrit

गृध्नुः,

त्रि,

(

गृध्यति

कामयते

लिप्सति

वा

धनमितिशेषः

गृध्

+

त्रसिगृधिधृषिक्षिपेः

क्नुः

।”

।२

१४०

इति

क्नुः

)

लुब्धः

इत्यमरः

।३

२१

(

यथा,

भागवते

१४

२०

।“न

वयं

प्रभवस्तां

त्वामनुकर्त्तुं

गृहेश्वरि

!

।अप्यायुषा

वा

कार्त्

स्नेन

ये

चान्ये

गुणगृध्नवः

”क्वचित्

गृध्नोऽपि

पाठः

)

KridantaRupaMala Sanskrit

1

{@“गृधु

अभिकाङ्क्षायाम्”@}

2

‘गृधेर्गृध्यति

काङ्क्षायां,

गर्धेस्तत्रैव

गर्धयेत्।’

3

इति

देवः।

गर्धकः-र्धिका,

गर्धकः-र्धिका,

4

जिगर्धिषकः-षिका,

5

जरीगृधकः-धिका

गर्धिता-त्री,

गर्धयिता-त्री,

जिगर्धिषिता-त्री,

जरीगृधिता-त्री

6

गृध्यन्-न्ती,

7

गर्धयन्-न्ती,

जिगर्धिषन्-न्ती

--

गर्धिष्यन्-न्ती-ती,

गर्धयिष्यन्-न्ती-ती,

जिगर्धिषिष्यन्-न्ती-ती

--

8

व्यतिगृध्यमानः,

गर्धयमानः,

--

जरीगृध्यमानः

व्यतिगर्धिष्यमाणः,

गर्धयिष्यमाणः,

--

जरीगृधिष्यमाणः

9

सङ्घृत्-सङ्घृद्-सङ्गृधौ-सङूगृधः

--

--

10

गृद्धम्-गृद्धः-गृद्धवान्,

गर्धितः,

जिगर्धिषितः,

जरीगृधितः-तवान्

गृधः,

11

धनगर्धी,

12

गर्धनः,

13

14

गृध्नुः,

15

गर्धः,

जिगर्धिषुः,

जरीगृधः

16

गर्धितव्यम्,

गर्धयितव्यम्,

जिगर्धिषितव्यम्,

जरीगृधितव्यम्

गर्धनीयम्,

गर्धनीयम्,

जिगर्धिषणीयम्,

जरीगृधनीयम्

17

गृध्यम्,

18

गर्ध्यम्,

जिगर्धिष्यम्,

जरीगृध्यम्

ईषद्गर्धः-दुर्गर्धः-सुगर्धः

--

--

गृध्यमानः,

गर्ध्यमानः,

जिगर्धिष्यमाणः,

जरीगृध्यमानः

गर्धः,

गर्धः,

जिगर्धिषः,

जरीगृधः

गर्धितुम्,

गर्धयितुम्,

जिगर्धिषितुम्,

जरीगृधितुम्

गृद्धिः,

गर्धना,

जिगर्धिषा,

जरीगृधा

गर्धनम्,

गर्धनम्,

जिगर्धिषणम्,

जरीगृधनम्

19

गर्धित्वा-गृद्ध्वा,

गर्धयित्वा,

जिगर्धिषित्वा,

जरीगृधित्वा

प्रगृध्य,

प्रगर्ध्य,

प्रजिगर्धिष्य,

प्रजरीगृध्य

गर्धम्

२,

गर्धित्वा

२,

20

गृद्ध्रः।

गर्धम्

२,

गर्धयित्वा

२,

जिगर्धिषम्

२,

जिगर्धिषित्वा

२,

जरीगृधम्

जरीगृधित्वा

प्रासङ्गिक्यः

01

(

४२४

)

02

(

४-दिवादिः-१२४६।

सक।

सेट्।

पर।

)

03

(

श्लो।

१२३

)

04

[

[

१।

अस्य

धातोः

सेट्कत्वात्

सनि

‘जिगर्धिषकः’

इति

रूपमेव

साधु।

क्षीर-

तरङ्गिण्यां

इडभावघटितप्रयोगो

दृश्यते

‘जिघृत्सति’

इति

\n\n

तत्र

प्रमाणं

नोपलभ्यते।

]

]

05

[

[

२।

‘रीगृदुपधस्य

च’

(

७-४-९०

)

इति

यङ्न्ते

सर्वत्र

अभ्यासस्य

रीगागमः।

]

]

06

[

[

३।

‘दिवादिभ्यः--’

(

३-१-६९

)

इति

श्यन्।

श्यनो

ङिद्वद्भावात्

अङ्गस्य

गुणो

न।

]

]

07

[

[

४।

गर्धयन्

माणवकम्।

प्रतारयन्

इत्यर्थः।

‘गृधिवञ्च्योः

प्रलम्भने’

(

१-३-६९

)

इति

ण्यन्ताद्

गृधेः

परस्मैपदमेव।

अन्यत्र,

‘श्वानं

गर्धयन्

गर्धयमानः’

इति

भवति।

स्पृहामुत्पादयन्

इत्यर्थः।

]

]

08

[

[

५।

‘कर्तरि

कर्मव्यतीहारे’

(

१-३-१४

)

इति

शानच्।

]

]

09

[

[

६।

पदान्ते

‘एकाचो

बशो

भष्

झषन्तस्य

स्घ्वोः’

(

८-२-३७

)

इति

भष्भावः।

जश्त्वं

चर्त्वञ्च।

]

]

10

[

[

७।

उदित्त्वेन

क्त्वायामिटो

विकल्पनात्

‘यस्य

विभाषा’

(

७-२-१५

)

इत्यनेन

निष्ठायाम्

इण्णिषेधः।

]

]

11

[

[

८।

‘सुष्यजातौ--’

(

३-२-७८

)

इति

ताच्छील्ये

णिनिः।

‘झषस्तथोर्धोऽधः’

(

८-२-४०

)

इति

धत्वम्।

]

]

12

[

[

९।

‘जुचङ्क्रम्यदन्द्रम्यसृगृधि--’

(

३-२-१५०

)

इत्यादिना

ताच्छीलिको

युच्।

]

]

13

[

[

आ।

‘कपिश्चङ्क्रमणोऽद्यापि

नासौ

भवति

गर्धनः।

कुर्वन्ति

कोपनं

तारा

मण्डना

गगनस्य

माम्।।’

भ।

का।

७-१६।

]

]

14

[

[

१०।

‘त्रसिगृधिधृषिक्षिपेः--’

(

३-२-१४०

)

इति

क्रुः

ताच्छीलिकः।

‘नेड्

वशि

कृति’

(

७-२-८

)

इति

इण्णिषेधः।

]

]

15

[

[

B।

‘नभ्यांस्तुभ्य

विभो

जयेति

नुवते

क्लिद्यन्

प्रमेद्यद्रुजं

क्ष्विद्यन्

ऋद्धिमगृध्नवेऽपि

विमृश्याक्षीयमाणां

ददौ।।’

धा।

का।

२-६७।

]

]

16

[

पृष्ठम्०४१५+

२१

]

17

[

[

१।

‘ऋदुपधात्--’

(

३-१-११०

)

इति

क्यप्।

]

]

18

[

[

आ।

‘इत्यः

शिष्येण

गुरुवद्

गृध्यमर्थमवाप्स्यसि।।’

भ।

का।

६-५५।

]

]

19

[

[

२।

‘उदितो

वा’

(

७-२-५६

)

इति

क्त्वायामिड्विकल्पः।

इट्पक्षे

‘न

क्त्वा

सेट्’

(

१-२-१८

)

इति

कित्त्वनिषेधात्

गुणो

भवति।

]

]

20

[

[

३।

‘सुसूधाञ्गृधिभ्यः

क्रन्’

(

द।

उ।

८-४२

)

इति

क्रन्

प्रत्ययः।

गृध्रः

=

लुब्धकः,

श्येनो

वा।

]

]