Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गुल्फ (gulpha)

 
Shabda Sagara English

गुल्फ

Masculine.

(

-ल्फः

)

The

ankle.

Etymology

गल्

to

go,

affix

फक्,

and

substituted

for

the

penultimate.

Capeller Eng English

गुल्फ॑

masculine

the

ankle.

Yates English

गुल्फ

(

ल्फः

)

1.

Masculine.

The

ancle.

Spoken Sanskrit English

गुल्फ

-

gulpha

-

Masculine

-

ankle

गुल्फ

-

gulpha

-

Masculine

-

ankle

नूपुर

-

nUpura

-

Neuter

-

anklet

मञ्जीर

-

maJjIra

-

Neuter

-

anklet

घुटिका

-

ghuTikA

-

Feminine

-

ankle

पादग्रन्थि

-

pAdagranthi

-

Masculine

-

ankle

प्रमद

-

pramada

-

Masculine

-

ankle

अङ्घ्रिसन्धि

-

aGghrisandhi

-

Masculine

-

ankle

अङ्घ्रिस्कन्ध

-

aGghriskandha

-

Masculine

-

ankle

कुल्फ

-

kulpha

-

Masculine

-

ankle

घटक

-

ghaTaka

-

Masculine

-

ankle

चरणग्रन्थि

-

caraNagranthi

-

Masculine

-

ankle

घुट

-

ghuTa

-

Masculine

-

ankle

परिहाटक

-

parihATaka

-

Adjective

-

anklet

पादाङ्गदी

-

pAdAGgadI

-

Feminine

-

anklet

पादकिलिका

-

pAdakilikA

-

Feminine

-

anklet

पादनालिका

-

pAdanAlikA

-

Feminine

-

anklet

पादपालिका

-

pAdapAlikA

-

Feminine

-

anklet

गुल्फाः

-

gulphAH

-

Masculine

-

ankles

पादाष्ठील

-

pAdASThIla

-

Neuter

-

the

ankle

खुडक

-

khuDaka

-

ankle-joint

Wilson English

गुल्फ

Masculine.

(

-ल्फः

)

The

ancle.

Etymology

गल

to

go,

affix

फक्,

and

substituted

for

the

penultimate.

Apte English

गुल्फः

[

gulphḥ

],

The

ankle

आगुल्फकीर्णापणमार्गपुष्पम्

Kumârasambhava (Bombay).

7.55

गुल्फावलम्बिना

Kâdambarî (Bombay).

1.

Compound.

-दध्न

Adjective.

reaching

down

the

ankle

कीलालव्यतिकरगुल्फदध्नपङ्कः

Mâlatîmâdhava (Bombay).

3.17.

-वलयम्

Adjective.

anklet

विस्फुरद्गुल्फवलयम्

...

Śiva.

B.6.88.

Apte 1890 English

गुल्फः

The

ankle

आगुल्फकीर्णापणमार्गपुष्पं

Ku.

7.

55

गुल्फावलंबिना

K.

10.

Monier Williams Cologne English

गुल्फ॑

masculine gender.

(

equal, equivalent to, the same as, explained by.

कुल्फ॑

गल्,

uṇādi-sūtra

v

)

the

ancle,

atharva-veda

x,

2,

1

feminine.

kauśika-sūtra

yājñavalkya

iii,

86

mahābhārata

et cetera.

(

ifc.

f(

).

[

pāṇini

iv,

1,

54,

kāśikā-vṛtti

]

mahābhārata

iv,

253

).

Monier Williams 1872 English

गुल्फ

गुल्फ,

अस्,

m.

(

said

to

be

fr.

rt.

गल्

),

the

ancle

[

cf.

विगुल्फ

and

कुल्फ।

]

—गुल्फ-

जाह,

अम्,

n.

the

root

of

the

ancle.

Macdonell English

गुल्फ

gulphá,

Masculine.

ankle

-daghna,

pp.

reaching

🞄to

the

ankles

-dvayasa,

Adjective.

id..

Benfey English

गुल्फ

गुल्फ,

Masculine.

The

ancle,

Rām.

6,

23,

12.

--

Compound

उच्च-,

Adjective.

,

Feminine.

फा,

having

high

ancles,

MBh.

4,

253.

Apte Hindi Hindi

गुल्फः

पुंलिङ्गम्

-

"गल्

-

फक्,

अकारस्य

उकारः"

टखना

Shabdartha Kaustubha Kannada

गुल्फ

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಕಾಲಿನ

ಗಂಟು

/ಕಾಲಿನ

ಹರಡು

निष्पत्तिः

गल

(

अदने

)

-"फक्"

उकारश्च

(

उ०

५-२६

)

व्युत्पत्तिः

गलति

प्रयोगाः

"आगुल्फकीर्णापणमार्गपुष्पम्"

उल्लेखाः

कुमा०

७-५५

L R Vaidya English

gulPa

{%

m.

%}

the

ankle,

आगुल्फकीर्णापणमार्गपुष्पम्

K.S.vii.25.

Bhutasankhya Sanskrit

२,

अंस,

अक्षि,

अन्तक,

अम्बक,

अयन,

अश्वि,

अश्विनी,

ईक्षण,

ओष्ठ,

कर,

कर्ण,

कुच,

कुटुम्ब,

गरुत्,

गुल्फ,

चक्षु,

जङ्घा,

जानु,

दस्र,

दृश्

,

दृष्टि,

दोः,

द्वन्द्व,

द्वय,

द्वि,

ध्रुव,

नय,

नयन,

नासत्य,

नेत्र,

पक्ष,

पाणि,

बाहु,

भुज,

भुजा,

यम,

यमल,

युग,

युगल,

युग्म,

रविचन्द्रौ,

रविपुत्र,

लोचन,

श्रोत्र,

स्तन,

हस्त

Bopp Latin

गुल्फ

m.

n.

talus

pedis.

IN.

5.

12.

Indian Epigraphical Glossary English

gulpha

(

IE

7-1-2

),

‘two’.

Amarakosha Sanskrit

गुल्फ

पुं।

पादग्रन्थी

समानार्थकाः

घुटिका,

गुल्फ

2।6।72।1।2

तद्ग्रन्थी

घुटिके

गुल्फौ

पुमान्पार्ष्णिस्तयोरधः।

जङ्घा

तु

प्रसृता

जानूरुपर्वाष्ठीवदस्त्रियाम्.।

पदार्थ-विभागः

अवयवः

Kalpadruma Sanskrit

गुल्फः,

पुंलिङ्गम्

(

गल

+

“कलिगलिभ्यां

फगस्योच्च

।”उणां

२६

इति

फक्

अकारस्योत्वं

)पादग्रन्थिः

तत्पर्य्यायः

घुठिका

इत्य-मरः

७२

चरणग्रन्थिः

घुटिकः४

घुण्टकः

घुण्टः

इति

हेमचन्द्रः

२७९

(

यथा,

गोः

रामायणे

२३

१२

।“समावेतौ

करौ

पादौ

गुल्फौ

चावनतौ

मम

)

Vachaspatyam Sanskrit

गुल्फ

पुंलिङ्गम्

गुल--फक्

नि०

अस्योच्च

पादग्रन्थौ

“षष्ठ्य-ङ्गुलीनां

द्वे

पार्ष्ण्योर्गुल्फेषु

चतुष्टयम्”

याज्ञ०

।“आगुल्फकीर्णापणमार्गपुष्पम्”

कुमा०

“गुल्फैरतितनुभिरतिवृहद्भिर्वा”

वृ०

स०

६१

अ०

गुल्फस्य

मूलंकर्णा०

जाहच्

गुल्फजाह

गुल्फमूले

नपुंलिङ्गम्

Capeller German

गुल्फ॑

Masculine.

Fußknöchel.

Burnouf French

गुल्फ

गुल्फ

masculine

neuter

coude-pied,

talon,

par

ext.

pied.

Stchoupak French

गुल्फ-

Masculine.

cheville.

°दघ्न-

°द्वयस-

a.

qui

atteint

à

la

cheville.