Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गुप्तिः (guptiH)

 
Apte English

गुप्तिः

[

guptiḥ

],

Feminine.

[

गुप्-भावे

क्तिन्

]

Preserving,

protection

सर्वस्यास्य

तु

सर्गस्य

गुप्त्यर्थम्

Manusmṛiti.

1.87,

94,

99

Yâjñavalkya (Mr. Mandlik's Edition).

1.198.

Concealing,

hiding.

Covering,

sheathing

असिधारासु

कोषगुप्तिः

Kâdambarî (Bombay).

11.

A

hole

in

the

ground,

a

cavern,

sink,

cellar.

Digging

a

hole

in

the

ground.

A

means

of

protection,

fortification,

rampart

गुप्तावपि

मनोहरम्

Kumârasambhava (Bombay).

6.38.

Confinement,

prison

सरभस

इव

गुप्तिस्फोटमर्कः

करोति

Sisupâlavadha.

11.6.

The

lower

deck

of

a

boat.

A

leak

in

a

ship.

Check,

stoppage

तथा$स्य

स्याज्जाठरी

द्वारगुप्तिः

Mahâbhârata (Bombay).

*

12.269.26.

Apte 1890 English

गुप्तिः

f.

[

गुप्-भावे

क्तिन्

]

1

Preserving,

protection

सर्वस्यास्य

तु

सर्गस्य

गुप्त्यंर्थ

Ms.

1.

87,

94,

99

Y.

1.

198.

2

Concealing,

hiding.

3

Covering,

sheathing

असिधारासु

कोषगुप्तिः

K.

11.

4

A

hole

in

the

ground,

a

cavern,

sink,

cellar.

5

Digging

a

hole

in

the

ground.

6

A

means

of

protection,

fortification,

rampart

Ku.

6.

38.

7

Confinement,

prison

सरभस

इव

गुप्तिस्फोटमर्कः

करोति

Śi.

11.

60.

8

The

lower

deck

of

a

boat.

9

A

leak

in

a

ship.

10

Check,

stoppage.

Apte Hindi Hindi

गुप्तिः

स्त्रीलिङ्गम्

-

गुप्

-

क्तिन्

"छिपाना,

लुकाना"

गुप्तिः

स्त्रीलिङ्गम्

-

-

"ढकना,

म्यान

में

रखना"

गुप्तिः

स्त्रीलिङ्गम्

-

-

"बिल,

कन्दरा,

कुण्ड,

भूगर्भगृह"

गुप्तिः

स्त्रीलिङ्गम्

-

-

भूमि

में

बिल

खोदना

गुप्तिः

स्त्रीलिङ्गम्

-

-

"प्ररक्षा

का

उपाय,

दुर्ग,

दुर्गप्राचीर"

गुप्तिः

स्त्रीलिङ्गम्

-

-

"कारागार,

जेल"

गुप्तिः

स्त्रीलिङ्गम्

-

-

नाव

का

निचला

तल

गुप्तिः

स्त्रीलिङ्गम्

-

-

"रोक,

थाम"

Wordnet Sanskrit

Synonyms

गुप्तिः

(Noun)

सः

दण्डः

यस्याम्

असिः

प्राच्छादिता

अस्ति।

"न

दण्डः

गुप्तिः

एषा।"

Synonyms

रक्षणम्,

रक्षा,

रक्ष्णम्,

पालनम्,

त्राणम्,

गुप्तिः,

गोपनम्,

अवनम्

(Noun)

कस्य

अपि

वस्तुनः

तथा

व्यक्तेः

अन्येभ्यः

त्राणार्थे

रक्षकाणां

नियोजनम्।

"रक्षकः

रक्षणे

जागरुकः

अस्ति।"

Synonyms

गुप्तिः,

निह्नुतिः,

गूढता,

संगुप्तिः,

ह्नुतिः,

अन्तर्धिः,

अपहारः,

अपह्नवः,

तिरस्कारः,

निह्नवः,

अपवारणम्,

प्रच्छादनम्,

संवरणम्

(Noun)

कस्मात्

कापि

वार्तादयाः

गोपनस्य

क्रिया।

"स्वकीयात्

जनात्

कथं

गुप्तिः।"

Synonyms

भूमिगृहम्,

गुप्तिः,

भूतिकील,

अवटः,

अवटिः

(Noun)

गृहस्याधस्ताद्

भूमौ

खातः

कोष्ठः।

"तेन

सर्वं

धनं

भूमिगृहे

रक्षितम्।"

Synonyms

गोपनीयता,

गुप्तता,

गुह्यता,

गोप्यता,

गुप्तिः,

गोपनम्,

गूढता,

प्रच्छन्नता,

रहस्यता,

संवृतिः,

संवृतता,

गुप्तभावः

(Noun)

गोपनीया

अवस्था

गोपनीयः

भावो

वा।

"अस्य

रहस्यस्य

गोपनीयता

सन्धारणीया।"

Kalpadruma Sanskrit

गुप्तिः,

स्त्रीलिङ्गम्

(

गुप्

+

अधिकरणभावकरणादिषुयथायथं

क्तिन्

)

अवकरस्थानम्

कारा-गारम्

(

यथा,

माधे

११

६०

।“चिरमतिरसलौल्याद्बन्धनं

लम्भितानांपुनरयसुदयाय

प्राप्य

धाम

स्वमेव

।दलितदलकपाटः

षट्पदानां

सरोजेसरभस

इव

गुप्तिस्फोटमर्कः

करोति

)रक्षणम्

इति

मेदिनी

ते

१६

(

यथा,

मनुः

९४

।“तं

हि

स्वयम्भुः

स्वादास्यात्तपस्तप्त्वादितोऽसृजत्

।हव्यकव्यादिवाह्याय

सर्व्वस्यास्य

गुप्तये

)भूगर्त्तः

यमः

इति

हेमचन्द्रः

गर्त्तार्थं

क्षिते-रुत्खननम्

नौकाच्छिद्रम्

इत्यमरटीकायांभरतः

गोपनम्

इति

तट्टीकासारसुन्दरी

(

यथा,

साहित्यदर्पणे

१५५

।“भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था

”सम्बरणम्

यथा,

कुमारे

३८

।“बृहन्मणिशिलासालं

गुप्तावपि

मनोहरम्

”ग्रहणीयमन्त्रसंस्कारविशेषः

यथा,

तन्त्रसार-धृतगौतमीये

।“यजनं

जीवनं

पश्चात्

ताडनं

बोधनं

तथा

।तथाभिषेको

विमलीकरणाप्यायने

पुनः

।तर्पणं

दीपनं

गुप्तिर्दशैता

मन्त्रसंस्क्रियाः

)

KridantaRupaMala Sanskrit

1

{@“गुप

व्याकुलत्वे”@}

2

“णौ

गोपयति

भाषार्थे,

निन्दायां

से

जुगुप्सते।

गोपायेद्

रक्षणे

त्वाये,

व्याकुलत्वे

तु

गुप्यति।।”

3

इति

देवः।

गोपकः-पिका,

गोपकः-पिका,

4

जुगोपिषकः-जुगुपिषकः,

5

जोगुपकः-पिका

गोपिता-त्री,

गोपयिता-त्री,

जुगोपिषिता-जुगुपिषिता-त्री,

जोगुपिता-त्री

6

गुप्यन्-न्ती,

गोपयन्-न्ती,

जुगोपिषन्-जुगुपिषन्-न्ती

--

गोपिष्यन्-न्ती-ती,

गोपयिष्यन्-न्ती-ती,

जुगोपिषिष्यन्-जुगुपिषिष्यन्-न्ती-ती

--

गोपयमानः,

गोपयिष्यमाणः,

जोगुप्यमानः,

जोगुपिष्यमाणः

गुब्-गुप्-गुपौ-गुपः

--

--

--

गुपितम्-तः-तवान्,

गोपितः,

जुगोपिषितः-जुगुपिषितः,

जोगुपितः-तवान्

7

गुपः,

8

प्रगोपी,

गोपः

जुगोपिषुः-जुगुपिषुः,

जोगुपः

गोपितव्यम्,

गोपयितव्यम्,

जुगोपिषितव्यम्-जुगुपिषितव्यम्,

जोगुपितव्यम्

गोपनीयम्,

गोपनीयम्,

जुगोपिषणीयम्-जुगुपिषणीयम्,

जोगुपनीयम्

गोप्यम्,

गोप्यम्,

जुगोपिष्यम्-जुगुपिष्यम्,

जोगुप्यम्

ईषद्गोपः-दुर्गोपः-सुगोपः

--

--

गुप्यमानः,

गोप्यमानः,

जुगोपिष्यमाणः-जुगुपिष्यमाणः,

जोगुप्यमानः

गोपः,

गोपः,

जुगोपिषः-जुगुपिषः,

जोगुपः

गोपितुम्,

गोपयितुम्,

जुगोपिषितुम्-जुगुपिषितुम्,

जोगुपितुम्

गुप्तिः,

गोपना,

जुगोपिषा-जुगुपिषा,

जोगुपा

9

गोपनम्,

गोपनम्,

जुगोपिषणम्-जुगुपिषणम्,

जोगुपनम्,

10

गोपित्वा-गुपित्वा,

गोपयित्वा,

जुगोपिषित्वा-जुगुपिषित्वा,

जोगुपित्वा

सङ्गुप्य,

सङ्गोप्य,

सञ्जुगोपिष्य-सञ्जुगुपिष्य,

सञ्जोगुप्य

गोपम्

२,

गोपित्वा

२,

गुपित्वा

२,

गोपम्

२,

गोपयित्वा

२,

जुगोपिषम्

-जुगुपिषम्

२,

जुगोपिषित्वा

-जुगुपिषित्वा

२,

जोगुपम्

जोगुपित्वा

२।

प्रासङ्गिक्यः

01

(

४०९

)

02

(

४-दिवादिः-१२३४।

सक।

सेट्।

पर।

)

03

(

श्लो।

१२९

)

04

[

[

१।

‘रलो

व्युपधाद्धलादेः

संश्च’

(

१-२-२६

)

इत्यनेन

सेटः

सनः

कित्त्वविकल्पः।

तेन

गुणतदभावयोः

रूपद्वयम्।

एवं

सर्वत्र

सन्नन्ते

बोद्ध्यम्।

]

]

05

[

[

२।

यङन्ते,

‘यस्य

हलः’

(

६-४-४९

)

इति

यकारलोपे,

‘अतो

लोपः’

(

६-४-४८

)

इत्यलोपे,

अल्लोपस्य

स्थानिवद्भावात्

लघूपधगुणो

न।

एवं

सर्वत्र

यङन्ते

बोध्यम्।

]

]

06

[

[

३।

‘दिवादिभ्यः--’

(

३-१-६९

)

इति

श्यन्।

श्यनो

ङिद्वद्भावान्नाङ्गस्य

गुणः।

‘शप्-

श्यनोर्नित्यम्’

(

७-१-८१

)

इति

नित्यं

नुम्।

]

]

07

[

[

४।

‘इगुपधज्ञा--’

(

३-१-१३५

)

इति

कर्तरि

कः।

]

]

08

[

[

५।

‘सुप्यजातौ--’

(

३-२-७८

)

इति

ताच्छील्ये

णिनिः।

]

]

09

[

पृष्ठम्०३९८+

२२

]

10

[

[

१।

‘रलो

व्युपधाद्धलादेः

संश्च’

(

१-२-२६

)

इति

क्त्वायाः

वैकल्पिकं

कित्त्वम्।

तेन

रूपद्वयम्।

]

]

1

{@“गुफ

ग्रन्थे”@}

2

गोफकः-फिका,

गोफकः-फिका,

3

जुगोफिषकः-जुगुफिषकः-षिका,

जोगुफकः-फिका

गोफिता-त्री,

गोफयिता-त्री,

जुगोफिषिता-जुगुफिषिता-त्री,

जोगुफिता-त्री

4

गुफन्-न्ती-ती,

गोफयन्-न्ती,

जुगोफिषन्-जुगुफिषन्-न्ती

--

5

गोफिष्यन्-न्ती-ती,

गोफयिष्यन्-न्ती-ती,

जुगोफिषिष्यन्-जुगुफिषिष्यन्-न्ती-ती

--

गोफयमानः,

गोफयिष्यमाणः,

--

जोगुफयमानः-जोगुफिष्यमाणः

सुगुप्-सुगुब्-सुगुफौ-सुगुफः

--

--

--

6

सुगुफितम्-तः-तवान्,

गोफितः,

जुगोफिषितः-जुगुफिषितः,

जोगुफितः-तवान्

गुफः,

सङ्गोफी,

गोफः,

जुगोफिषुः-जुगुफिषुः,

जोगुफः

गोफितव्यम्,

गोफयितव्यम्,

जुगोफिषितव्यम्-जुगुफिषितव्यम्,

जोगुफितव्यम्

गोफनीयम्,

गोफनीयम्,

जुगोफिषणीयम्-जुगुफिषणीयम्,

जोगुफनीयम्

गोफ्यम्,

गोफ्यम्,

जुगोफिष्यम्-जुगुफिष्यम्,

जोगुफ्यम्

ईषद्गोफः-दुर्गोफः-सुगोफः

--

--

गुफ्यमानः,

गोफ्यमानः,

जुगोफिष्यमाणः-जुगुफिष्यमाणः,

जोगुफ्यमानः

गोफः,

गोफः,

जुगोफिषः-जुगुफिषः,

जोगुफः

गोफितुम्,

गोफयितुम्,

जुगोफिषितुम्-जुगुफिषितुम्,

जोगुफितुम्

7

गुप्तिः,

गोफना,

जुगोफिषा-जुगुफिषा,

जोगुफा

गोफनम्,

गोफनम्,

जुगोफिषणम्-जुगुफिषणम्,

जोगुफनम्

गोफित्वा-गुफित्वा,

गोफयित्वा,

जुगोफिषित्वा-जुगुफिषित्वा,

जोगुफित्वा

सङ्गुफ्य,

सङ्गोफ्य,

सञ्जुगोफिष्य-सञ्जुगुफिष्य,

सञ्जोगुफ्य

गोफम्

२,

गोफित्वा

-गुफित्वा

२,

गोफम्

२,

गोफयित्वा

२,

जुगोफिषम्

-जुगुफिषम्

२,

जुगोफिषित्वा

-जुगुफिषित्वा

२,

जोगुफम्

जोगुफित्वा

२।

प्रासङ्गिक्यः

01

(

४१२

)

02

(

६-तुदादिः-१३१७।

अक।

सेट्।

पर।

)

03

[

[

४।

‘रलो

व्युपधात्--’

(

१-२-२६

)

इति

सेटः

सनः

कित्त्वविकल्पः।

तेन

रूपद्वयम्।

एवं

सन्नन्ते

सर्वत्र,

क्त्वायामपि

बोध्यम्।

]

]

04

[

[

५।

‘तुदादिभ्यः--’

(

३-१-७७

)

इति

शः।

शस्य

ङिद्वद्भावाद्

अङ्गस्य

गुणो

न।

नुम्विकल्पः।

]

]

05

[

पृष्ठम्०४०२+

२२

]

06

[

[

आ।

“युद्धेषूद्दृपिता,

हितेष्वदृफिता

यस्मिन्

ऋफन्ती

सुराम्

ऋम्फार्हा

पृतना

स्थिता

सुगुफितैमर्ल्यैः

कचान्

गुम्फती।।”

धा।

का।

२।

७४।

]

]

07

[

[

१।

‘तितुत्र--’

(

७-२-९

)

इति

इण्णिषेधः।

‘खरि

च’

(

८-४-५५

)

इति

चर्त्वम्।

]

]