Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गुच्छफला (gucchaphalA)

 
Shabda Sagara English

गुच्छफला

Feminine.

(

-ला

)

1.

The

plantain.

2.

The

vine.

Etymology

गुच्छ

a

cluster,

and

फला

fruit.

Yates English

गुच्छ-फला

(

ला

)

1.

Feminine.

The

plantain

tree

the

vine.

Spoken Sanskrit English

गुच्छफला

-

gucchaphalA

-

Feminine

-

Indian

nightshade

[

Solanum

Indicum

-

Bot.

]

गुच्छफला

-

gucchaphalA

-

Feminine

-

medicinal

nightshade

[

Solanum

Jacquini

-

Bot.

]

गुच्छफला

-

gucchaphalA

-

Feminine

-

kind

of

leguminous

plant

गुच्छफला

-

gucchaphalA

-

Feminine

-

vine

Wilson English

गुच्छफला

Masculine.

(

-ला

)

1

The

plaintain.

2

The

vine.

Etymology

गुच्छ

a

cluster,

and

फल

fruit.

Monier Williams Cologne English

गुच्छ—फला

feminine.

equal, equivalent to, the same as, explained by.

-दन्तिका,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

vine,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Solanum

indicum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Solanum

Jacquini,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

leguminous

plant

(

निष्पावी

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

कदली,

तृणसारा,

गुच्छफला,

वारणवुषा,

रम्भा,

मोचा,

काष्ठीला,

अंशुमत्फला,

वारवुषा,

सुफला,

सुकुमारा,

सकृत्फला,

हस्तिविषाणी,

गुच्छदन्तिका,

निःसारा,

राजेष्टा,

बालकप्रिया,

ऊरुस्तम्भा,

भानुफला,

वनलक्ष्मीः,

कदलकः,

मोचकः,

रोचकः,

लोचकः,

वारवृषा,

वारणवल्लभा

(Noun)

वृक्षविशेषः-सः

वृक्षः

यस्य

पर्णानि

दीर्घाणि

तथा

फलं

गुरुतरं

मधुरं

पुष्टम्

अस्ति।

"तस्य

प्राङ्गणे

कदली

अस्ति।"

Synonyms

कदली,

तृणसारा,

गुच्छफला,

वारणवुषा,

रम्भा,

मोचा,

काष्ठीला,

अंशुमत्फला,

वारवुषा,

सुफला,

सुकुमारा,

सकृत्फला,

हस्तिविषाणी,

गुच्छदन्तिका,

निःसारा,

राजेष्टा,

बालकप्रिया,

ऊरुस्तम्भा,

भानुफला,

वनलक्ष्मीः,

कदलकः,

मोचकः,

रोचकः,

लोचकः,

वारवृषा,

वारणवल्लभा

(Noun)

फलविशेषः

तत्

फलम्

यद्

गुरुतरम्

मधुरम्

तथा

पुष्टम्।

"सः

कदलीम्

अत्ति।"

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

रसा,

रसाला,

चारुफला,

कापिशायनी,

साब्दी,

हरहूरा,

चारुफला,

कृष्णा,

प्रियाला,

तापसप्रिया,

गुच्छफला,

अमृतफला

(Noun)

फलविशेषः-अस्य

गुणाः

अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।

"द्राक्षात्

मद्यं

जायते।"

Kalpadruma Sanskrit

गुच्छफला,

स्त्रीलिङ्गम्

(

गुच्छीभूतानि

फलानि

यस्याः

।स्त्रियां

टाप्

)

अग्निदमनी

काकमाची

।निष्पावी

द्राक्ष

कदली

इति

राज-निर्घण्टः