Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गिरिकर्णिका (girikarNikA)

 
Shabda Sagara English

गिरिकर्णिका

Feminine.

(

-का

)

The

earth.

Etymology

गिरि

a

mountain,

and

कर्ण

an

ear,

affixes

कन्

and

टाप्

the

mountain-eared.

Yates English

गिरि-कर्णिका

(

का

)

1.

Feminine.

The

earth.

Spoken Sanskrit English

गिरिकर्णिका

-

girikarNikA

-

having

mountains

for

seed-vessels

गिरिकर्णिका

-

girikarNikA

-

variety

of

Prickly

chaff

flower

with

white

blossoms

[

Achyranthes

Aspera

-

Bot.

]

गिरिकर्णिका

-

girikarNikA

-

earth

Wilson English

गिरिकर्णिका

Feminine.

(

-का

)

The

earth.

Etymology

गिरि

a

mountain,

and

कर्ण

an

ear,

affixes

कन्

and

टाप्

the

mountain-eared.

Monier Williams Cologne English

गिरि—कर्णिका

feminine.

,

id.

i,

iv

‘having

mountains

for

seed-vessels’,

the

earth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

variety

of

Achyranthes

with

white

blossoms,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

गिरिकर्णिका

स्त्रीलिङ्गम्

गिरि-कर्णिका

-

पृथ्वी

Shabdartha Kaustubha Kannada

गिरिकर्णिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪೃಥ್ವಿ

/ಭೂಮಿ

निष्पत्तिः

"कन्"

(

५-३-७५

)

व्युत्पत्तिः

गिरिः

कर्ण

इव

यस्याः

विस्तारः

"भूर्भूतधात्री

गिरिकर्णिकाब्धिद्वीपा

समुद्राम्बरमेखला

कूः"

-

त्रिकाण्ड०

L R Vaidya English

giri-karRikA

{%

f.

%}

the

earth.

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Kalpadruma Sanskrit

गिरिकर्णिका,

स्त्रीलिङ्गम्

(

गिरौ

गिरिमधिकृत्य

कर्णि-केव

प्रतिभातीत्यर्थः

यद्वा,

गिरिः

सुमेरुपर्व्वतःकर्ण

इव

यस्याः

इति

कप्

टाप्

कापि

अतइत्वम्

)

पृथिवी

इति

त्रिकाण्डशेषः

श्वेत-किणिहीवृक्षः

अपराजिता

इति

राज-निर्घण्टः

(

अस्या

व्यवहारो

यथा,

--“गुडपुष्पसारशिखरितण्डुलगिरिकर्णिकाहरिद्राभिः

।अञ्जनगुडिका

शमयति

विसूचिकां

त्रिकटु-सनाथा

”इति

वैद्यकचक्रपाणिसंग्रहेऽग्निमान्द्याधिकारे

)

Vachaspatyam Sanskrit

गिरिकर्ण्णिका

स्त्री

गिरिः

कर्ण

इव

यस्याः

कप्

कापिअत

इत्त्वम्

पृथिव्यां

त्रिका०

गिरेर्बालमूषिकायाःकर्णः

अस्त्यस्याः

तदाकारपत्त्रत्वात्

ठन्

अपराजितालतायां

श्वेतकिणिहीवृक्षे

राजनि०

Burnouf French

गिरिकर्णिका

गिरिकर्णिका

feminine

(

कर्ण

)

la

terre.