Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गिरा (girA)

 
Shabda Sagara English

गिरा

Feminine.

(

-रा

)

Speech.

गॄ

to

sound,

and

टाप्

affs.

Yates English

गिरा

(

रा

)

1.

Feminine.

Speech.

Wilson English

गिरा

Feminine.

(

-रा

)

Speech.

Etymology

गॄ

to

sound,

क,

and

टाप्

affs.

Apte English

गिरा

[

girā

],

1

Speech,

speaking,

language,

voice.

Praise.

Compound.

-वृध्

delighting

in

praise

पवमान

गिरावृधम्

Rigveda (Max Müller's Edition).

9.26.6.

Apte 1890 English

गिरा

Speech,

speaking,

language,

voice.

Monier Williams Cologne English

1.

गिरा

feminine.

(

g.

अजादि,

gaṇaratna-mahodadhi

41,

Sch.

)

id.,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

2.

गिरा

instr.

of

1.

गि॑र्.

Monier Williams 1872 English

गिरा,

f.

speech,

speaking

voice.

—गिरा-वृध्,

त्,

त्,

त्,

Ved.

delighting

in

being

praised

(

Sāy.

)

thriving

by

praise

(

as

a

god

).

Apte Hindi Hindi

गिरा

स्त्रीलिङ्गम्

-

गिर्

-

क्विप्

-

टाप्

"वाणी,

बोलना,

भाषा,

आवाज"

गिरा

स्त्रीलिङ्गम्

-

गॄ+क्विप्

टाप्

बुद्धि

गिरा

स्त्रीलिङ्गम्

-

गॄ+क्विप्

टाप्

सुना

हुआ

ज्ञान

गिरा

स्त्रीलिङ्गम्

-

गॄ+क्विप्

टाप्

वा

स्तुति

Shabdartha Kaustubha Kannada

गिरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸರಸ್ವತಿ

निष्पत्तिः

"टाप्"

L R Vaidya English

girA

{%

f.

%}

Speech,

speaking,

voice.

Edgerton Buddhist Hybrid English

girā

(

=

Pali,

Skt.

Lex.

id.

Skt.

gir,

f.

),

voice,

speech:

SP

〔152.2〕

girām,

acc.

sg.

Mv

〔i.163.16〕

-girāhi,

inst.

pl.

〔ii.143.23〕

girāṃ

acc.

sg.

LV

〔360.15〕

girā,

n.

sg.

(

all

vss

).

See

also

next,

-giri-.

Wordnet Sanskrit

Synonyms

भाषा,

भाषणम्,

वाक्,

वाणी,

वाचा,

गोः,

गिरा,

उक्तिः,

वाक्शक्तिः,

वदन्तिः,

निगदः,

निगादः,

व्याहारः,

व्याहृतिः,

वचनम्,

वादः,

तापः,

अभिलापः,

लपितम्,

लपनम्,

भणितिः,

भारती,

सरस्वती,

राधना,

कासूः

(Noun)

मुखनिर्गतः

सार्थकः

ध्वनिसमूहः।

"भाषा

सम्पर्कस्य

माध्यमम्

।"

Synonyms

सरस्वती,

प्रज्ञा,

भारती,

वागीश्वरी,

वाग्देवी,

वीणावादिनी,

शारदा,

हंसवाहिनी,

गिरा,

इला,

ब्राह्मी,

इरा,

ज्ञानदा,

गीर्देवी,

ईश्वरी,

वाचा,

वचसामीशा,

वर्णमातृका,

गौः,

श्रीः,

वाक्येश्वरी,

अन्त्यसन्ध्येश्वरी,

सायंसन्ध्यादेवता,

गौरी

(Noun)

विद्यायाः

वाण्यः

अधिष्ठात्री

देवता।

"सरस्वत्याः

वाहनं

हंसः

अस्ति।"

Synonyms

वचनम्,

वाणी,

स्वरः,

गीः,

गिरा,

रवः,

वाक्,

कणठरवः,

वचस्,

उक्तः,

व्याहारः,

व्याहृतिः,

भाषितम्,

लपितम्,

कण्ठध्वनिः

(Noun)

मनुष्यस्य

मुखात्

निर्गतः

सार्थः

शब्दः।

"तद्

वचनं

वद

यद्

सुभाषितम्

अस्ति।"

Kalpadruma Sanskrit

गिरा,

स्त्रीलिङ्गम्

(

+

भावे

क्विप्

स्त्रियां

टाप्

)

वच-नम्

इति

त्रिकाण्डशेषः

(

“तां

गिरां

करुणांश्रुत्वा

।”

इति

दशरथविलापनाटकम्

)

Vachaspatyam Sanskrit

गि(

र्

)रा

स्त्री

गॄ--क्विप्

वा

टाप्

वाक्ये

।“रवेः

कवेः

किं

समरस्य

सारं

इति”

प्रश्ने

“भागीरथी-तीरसमाश्रितानाम्”

विदग्धमु०

उत्तरम्

“गिरामुखाम्भोजमियं

युयोज”

“गरोगिरः

पल्ललनार्थ-लाघवे”

नैषधम्

“भवद्गिरामवसरप्रदानाय

वचांसि

नः”“गिरमुत्तरपक्षताम्”

माघः

“गीर्भिष्ट्वा

वयं

वर्द्धयामोवचोविदः”

ऋ०

९१

अस्य

पत्यादौ

परे

समासेअहरा०

रूपत्रयम्

गीष्पतिः

गीर्पतिः

गीःपतिः

स्तुतौच

“पवमानो

गिरावृधम्”

ऋ०

२६

“गिरा

स्तुत्यावर्द्धमानम्”

भा०

Burnouf French

गिरा

गिरा

feminine

(

गिर्

)

mms.