Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गभस्तिः (gabhastiH)

 
Apte English

गभस्तिः

[

gabhastiḥ

],

Masculine.

,

Feminine.

A

ray

of

light,

a

sunbeam

or

moonbeam

यथा

राजन्प्रजाः

सर्वाः

सूर्यः

पाति

गभस्तिभिः

Mahâbhârata (Bombay).

*

3.33.71.

Vedic.

The

shaft

(

of

a

car

).

The

forepart

of

the

arm,

the

hand.

-स्तिः

The

sun.

Feminine.

An

epithet

of

Svāhā,

the

wife

of

Agni.

Compound.

-करः,

-पाणिः,

-मालिन्

Masculine.

,

-हस्तः,

-मत्

Masculine.

the

sun.

-नेमिः

Name.

of

Visnu

Mahâbhârata (Bombay).

*

12.

Apte 1890 English

गभस्तिः

m.

f.

1

A

ray

of

light,

a

sunbeam

or

moonbeam.

2

Ved.

The

shaft

(

of

a

car

).

3

The

forepart

of

the

arm,

the

hand.

स्तिः

The

sun.

f.

An

epithet

of

Svāhā,

the

wife

of

Agni.

Comp.

करः,

पाणिः,

मालिन्

m.,

हस्तः,

मत्

m.

the

sun.

नेमिः

N.

of

Viṣṇu.

Apte Hindi Hindi

गभस्तिः

पुंलिङ्गम्

-

-

सूर्य

गभस्तिः

स्त्रीलिङ्गम्

-

-

अग्नि

की

पत्नी

स्वाहा

का

विशेषण

Wordnet Sanskrit

Synonyms

सूर्यकिरणः,

सूर्यरश्मिः,

सूर्यमयूखः,

सूर्यकरः,

सूर्यांशुः,

अर्ककरः,

गभस्तिः,

तपनकरः,

रविकिरणः,

सूर्यपादः,

हेतिः

(Noun)

सूर्यस्य

रश्मिः।

"उषःकाले

सूर्यकिरणाः

धराम्

आवृण्वन्ति।"

Synonyms

सूर्यः,

सूरः,

अर्यमा,

आदित्यः,

द्वादशात्मा,

दिवाकरः,

भास्करः,

अहस्करः,

व्रध्रः,

प्रभाकरः,

विभाकरः,

भास्वान्,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

उष्णरश्मिः,

विवर्त्तनः,

अर्कः,

मार्त्तण्डः,

मिहिरः,

अरुणः,

वृषा,

द्युमणिः,

तरणिः,

मित्रः,

चित्रभानुः,

विरोचन्,

विभावसुः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

भानुः,

हंसः,

सहस्त्रांशुः,

तपनः,

सविता,

रविः,

शूरः,

भगः,

वृध्नः,

पद्मिनीवल्लभः,

हरिः,

दिनमणिः,

चण्डांशुः,

सप्तसप्तिः,

अंशुमाली,

काश्यपेयः,

खगः,

भानुमान्,

लोकलोचनः,

पद्मबन्धुः,

ज्योतिष्मान्,

अव्यथः,

तापनः,

चित्ररथः,

खमणिः,

दिवामणिः,

गभस्तिहस्तः,

हेलिः,

पतंगः,

अर्च्चिः,

दिनप्रणीः,

वेदोदयः,

कालकृतः,

ग्रहराजः,

तमोनुदः,

रसाधारः,

प्रतिदिवा,

ज्योतिःपीथः,

इनः,

कर्म्मसाक्षी,

जगच्चक्षुः,

त्रयीतपः,

प्रद्योतनः,

खद्योतः,

लोकबान्धवः,

पद्मिनीकान्तः,

अंशुहस्तः,

पद्मपाणिः,

हिरण्यरेताः,

पीतः,

अद्रिः,

अगः,

हरिवाहनः,

अम्बरीषः,

धामनिधिः,

हिमारातिः,

गोपतिः,

कुञ्जारः,

प्लवगः,

सूनुः,

तमोपहः,

गभस्तिः,

सवित्रः,

पूषा,

विश्वपा,

दिवसकरः,

दिनकृत्,

दिनपतिः,

द्युपतिः,

दिवामणिः,

नभोमणिः,

खमणिः,

वियन्मणिः,

तिमिररिपुः,

ध्वान्तारातिः,

तमोनुदः,

तमोपहः,

भाकोषः,

तेजःपुञ्जः,

भानेमिः,

खखोल्कः,

खद्योतनः,

विरोचनः,

नभश्चक्षूः,

लोकचक्षूः,

जगत्साक्षी,

ग्रहराजः,

तपताम्पतिः,

सहस्त्रकिरणः,

किरणमाली,

मरीचिमाली,

अंशुधरः,

किरणः,

अंशुभर्त्ता,

अंशुवाणः,

चण्डकिरणः,

धर्मांशुः,

तीक्ष्णांशुः,

खरांशुः,

चण्डरश्मिः,

चण्डमरीचिः,

चण्डदीधितिः,

अशीतमरीचिः,

अशीतकरः,

शुभरश्मिः,

प्रतिभावान्,

विभावान्,

विभावसुः,

पचतः,

पचेलिमः,

शुष्णः,

गगनाध्वगः,

गणध्वजः,

खचरः,

गगनविहारी,

पद्मगर्भः,

पद्मासनः,

सदागतिः,

हरिदश्वः,

मणिमान्,

जीवितेशः,

मुरोत्तमः,

काश्यपी,

मृताण्डः,

द्वादशात्मकः,

कामः,

कालचक्रः,

कौशिकः,

चित्ररथः,

शीघ्रगः,

सप्तसप्तिः

(Noun)

हिन्दूनां

धर्मग्रन्थेषु

वर्णिता

एका

देवता।

"वेदेषु

सूर्यस्य

पूजायाः

वारंवारं

विधानम्

अस्ति"।"

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Synonyms

सूर्यः,

सविता,

आदित्यः,

मित्रः,

अरुणः,

भानुः,

पूषा,

अर्कः,

हिरण्यगर्भः,

पतङ्गः,

खगः,

सहस्रांशुः,

दिनमणिः,

मरीचि,

मार्तण्ड,

दिवाकरः,

भास्करः,

प्रभाकरः,

विभाकरः,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

चित्ररथः,

सप्तसप्तिः,

दिनमणि,

द्युमणिः,

दिवामणिः,

खमणिः,

खद्योतः,

प्रद्योतनः,

अम्बरीशः,

अंशहस्तः,

लोकबान्धवः,

जगत्चक्षुः,

लोकलोचनः,

कालकृतः,

कर्मसाक्षी,

गोपतिः,

गभस्तिः,

गभस्तिमान्,

गभस्तिहस्तः,

ग्रहराजः,

चण्डांशु,

अंशुमानी,

उष्णरश्मिः,

तपनः,

तापनः,

ज्योतिष्मान्,

मिहिरः,

अव्ययः,

अर्चिः,

पद्मपाणिः,

पद्मिनीवल्लभः,

पद्मबन्धुः,

पद्मिनीकान्तः,

पद्मपाणिः,

हिरण्यरेतः,

काश्यपेयः,

विरोचनः,

विभावसुः,

तमोनुदः,

तमोपहः,

चित्रभानुः,

हरिः,

हरिवाहनः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

वृध्नः,

भगः,

अगः,

अद्रिः,

हेलिः,

तरूणिः,

शूरः,

दिनप्रणीः,

कुञ्जारः,

प्लवगः,

सूनुः,

रसाधारः,

प्रतिदिवा,

ज्योतिपीथः,

इनः,

वेदोदयः,

पपीः,

पीतः,

अकूपारः,

उस्रः,

कपिलः

(Noun)

पृथिव्याः

निकटतमः

अतितेजस्वी

खगोलीयः

पिण्डः

यं

परितः

पृथ्व्यादिग्रहाः

भ्रमन्ति।

तथा

यः

आकाशे

सुवति

लोकम्

कर्माणि

प्रेरयति

च।

"सूर्यः

सौर्याः

ऊर्जायाः

महीयः

स्रोतः।/

सूर्ये

तपत्यावरणाय

दृष्टैः

कल्पेत

लोकस्य

कथं

तमित्स्रा।"

Tamil Tamil

க3ப4ஸ்தி:

:

சூரியன்,

ஸ்வாஹாதேவி.

Kalpadruma Sanskrit

गभस्तिः,

पुंलिङ्गम्

(

गम्यते

ज्ञायते

इति

गः

विषयः

।गम्

+

डः

तं

बभस्ति

दीपयति

प्रकाशयतीति

।भस्

+

“क्तिचक्तौचेति

।”

१७४

इतिक्तिच्

)

किरणः

(

यथा,

भागवते

२२

।“मामुपसृतमृगतनयं

शिशिरशान्तानुराग-गुणितनिजवदनसलिलामृतमयगभस्तिभिः

स्वध-यतीति

गम्यते

ज्ञायते

इति

गम्

+

डः

।गं

इदं

सर्व्वं

जगत्

बभस्ति

भासयति

निजकिरण-जालैरिति

शेषः

भस्

+

क्तिच्

)

सूर्य्यः

इतिमेदिनी

ते

१०७

(

यथा,

सूर्य्यस्तोत्रे

।“गभस्तिमान्

गभस्तिश्च

विश्वात्मा

भासकस्तथा

।त्वं

योनिर्वेदविद्यानां

वेदवेद्यस्तथैव

”शिवः

यथा,

महाभारते

१३

१७

१३३

।“गभस्तिर्ब्रह्मकृद्

ब्रह्मा

ब्रह्मवित्

ब्राह्मणो-गतिः

)

गभस्तिः,

स्त्रीलिङ्गम्

(

गच्छति

प्राप्नोति

हव्यादिकमितिगः

अग्निस्तं

बभस्त्यनया

इति

भस्

+

करणेक्तिच्

)

स्वाहा

इति

मेदिनी

ते

१०७