Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गन्धवती (gandhavatI)

 
Monier Williams Cologne English

गन्ध—वती

feminine.

equal, equivalent to, the same as, explained by.

-मात्रि,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

jasmine,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

equal, equivalent to, the same as, explained by.

°धोत्तमा,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

perfume,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

equal, equivalent to, the same as, explained by.

-काली,

mahābhārata

i,

2411

nalopākhyāna

of

a

city

belonging

to

Vāyu,

skanda-purāṇa

of

a

city

belonging

to

Varuṇa,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

river,

meghadūta

34.

Shabdartha Kaustubha Kannada

गन्धवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

गन्धवत्

ಪದದ

ಅರ್ಥ

निष्पत्तिः

स्त्रियां

"ङीप्"

(

४-१-६

)

गन्धवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪೃಥಿವಿ

/ಭೂಮಿ

निष्पत्तिः

"मतुप्"

(

५-२-९४

)

मस्य

वः

(

८-२-९

)

"ङीप्"

(

४-१-६

)

व्युत्पत्तिः

गन्धोऽस्यास्ति

प्रयोगाः

"तत्र

गन्धवती

पृथिवी"

उल्लेखाः

त०

सं०

गन्धवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸತ್ಯವತಿ

/ವ್ಯಾಸಮಹರ್ಷಿಯ

ತಾಯಿ

प्रयोगाः

"एवमुक्त्वा

वरं

वव्रे

गात्रसौगन्ध्यमुत्तमम्

चास्यै

भगवान्

प्रादात्

मनसः

काङ्क्षितं

प्रभुः

तेन

गन्धवतीत्येवं

नामास्याः

प्रथितं

भुवि

॥"

उल्लेखाः

भा०

आदि०

६४

गन्धवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸುರೆ

/ಮದ್ಯ

गन्धवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮುರೆಯೆಂಬ

ಒಂದು

ಸುಗಂಧದ್ರವ್ಯ

गन्धवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಲ್ಲಿಗೆ

ಗಿಡ

गन्धवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜಾಜಿ

ಗಿಡ

L R Vaidya English

gaMDa-vatI

{%

f.

%}

1.

the

earth

2.

wine

3.

Satyavatī,

mother

of

Vyāsa

4.

a

kind

of

jasmine.

Edgerton Buddhist Hybrid English

Gandhavatī,

(

1

)

n.

of

a

goddess:

Mvy

〔4324〕

(

2

)

n.

of

a

city:

AsP

〔485.13〕

(

3

)

n.

of

a

lokadhātu:

Gv

〔82.6〕.

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

गन्धवती

(Noun)

एकं

नगरम्

"गन्धवत्याः

अधिपतिः

वरुणः

अस्ति"

Synonyms

गन्धवती

(Noun)

एकं

नगरम्

"स्कन्दपुराणानुसारेण

गन्धवत्याः

अधिपतिः

वायुः

अस्ति"

Synonyms

गन्धवती

(Noun)

एका

नदी

"गन्धवत्याः

वर्णनं

मेघदूते

वर्तते"

Mahabharata English

Gandhavatī

=

Satyavatī^1,

q.v.

Purana English

गन्धवती

/

GANDHAVATĪ

I.

The

name

satyavatī

(

kālī

)

was

assumed

when

sage

parāśara

had

swept

away

her

matsyagandha

(

fish

smell

).

She

got

also

another

name

Yojanagandhā.

(

Ādi

Parva,

Chapter

63,

Verse

80

).

गन्धवती

/

GANDHAVATĪ

II.

The

city

of

vāyu

(

the

wind

God

).

There

are

said

to

be

nine

cities

on

top

of

Mount

mahāmeru:

(

1

)

manovatī

of

brahmā

at

the

centre,

(

2

)

Just

on

the

eastern

side

of

it

amarāvatī

of

indra,

(

3

)

Agni's

tejovatī

in

the

south-eastern

corner,

(

4

)

Maya's

saṁyamanī

in

the

south,

5

)

Nirṛti's

Kṛṣṇāñjanā

in

thesouth-western

corner,

(

6

)

śraddhāvatī

of

varuṇa

on

the

west,

(

7

)

gandhavatī

of

vāyu

in

the

northwestern

corner,

(

8

)

Mahodayā

of

kubera

on

the

north,

and

(

9

)

yaśovatī

of

īśāna

in

the

north-eastern

corner.

(

devībhāgavata,

Aṣṭama

skandha

).

Kalpadruma Sanskrit

गन्धवती,

स्त्रीलिङ्गम्

(

गन्धो

विद्यतेऽस्याः

गन्ध

+मतुप्

मस्य

वत्वे

स्त्रियां

ङीप्

)

पृथिवी

।(

“गन्धवती

पृथ्वीरूपा

।”

इति

काशीखण्डे

।२९

४९

श्लोकस्य

टीकायाम्

)

वायुपुरी

।(

यथा,

काशीखण्डे

१३

।“इमां

गन्धवतीं

पुण्यां

पुरीं

वायोर्विलोकय

।वारुण्या

उत्तरे

भागे

महाभाग्यनिधे

द्विज

!

)व्यासमाता

(

इयं

हि

पूर्व्वं

मत्स्यगन्धा

आसीत्पश्चात्

प्रसन्नात्

पराशरात्

लब्धवरा

सदगन्ध्विशिष्टा

गन्धवतीति

प्रसिद्धा

जाता

यथा,

महाभारते

६३

७९--८०

।“एवमुक्ता

वरं

वव्रे

गात्रसौगन्धमुत्तमम्

।स

चास्यै

भगवान्

प्रादान्मनसः

काङ्क्षितं

प्रभुः

।ततो

लब्धवरा

प्रीता

स्त्रीभावगुणभूषिता

जगाम

सह

संसर्गमृषिणाद्भुतकर्म्मणा

।तेन

गन्धवतीत्येवं

नामास्याः

प्रथितं

भुवि

)सुरा

इति

मेदिनी

ते

१९४

वनमल्लिका

।इति

रत्नमाला

मुरानामगन्धद्रव्यम्

इतिजटाधरः

(

गङ्गा

यथा,

काशीखण्डे

२९

४९

।“गङ्गा

गन्धवती

गौरी

गन्धर्व्वनगरप्रिया

)