Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गन्तुः (gantuH)

 
Apte English

गन्तुः

[

gantuḥ

],

[

गम-तुन्

]

A

way,

course

मा

नो

मध्या

रीरिष-

तायुर्गन्तोः

Rigveda (Max Müller's Edition).

1.89.9

Bhágavata (Bombay).

11.18.43.

A

traveller.

Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Kalpadruma Sanskrit

गन्तुः,

पुंलिङ्गम्

(

गच्छतीति

गम्

+

“सितनिगमीति

।”उणां

७०

इति

तुन्

)

पथिकः

इत्यु-णादिकोषः

(

यथा,

ऋग्वेदे

५४

१८

।“युयोत

नो

अनपत्यानि

गन्तोः

प्रजावान्नःपशुमाँ

अस्तुगातुः

)