Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गदाधरः (gadAdharaH)

 
Apte Hindi Hindi

गदाधरः

पुंलिङ्गम्

गदा-धरः

-

विष्णु

की

उपाधि

Wordnet Sanskrit

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

गदाधरः

(Noun)

मुकुन्दप्रियस्य

पुत्रः

"गदाधरः

रामानन्दस्य

पिता

अस्ति"

Synonyms

गदाधरः

(Noun)

एकः

लेखकः

"गदाधरेण

विषयविचारः

लिखितः"

Synonyms

गदाधरः

(Noun)

एकः

भिषग्वरः

"गदाधरस्य

उल्लेखः

कोशे

वर्तते"

Kalpadruma Sanskrit

गदाधरः,

पुंलिङ्गम्

(

गदां

धरति

धारयति

वा

धृ

+

अच्

।यद्बा

धरति

इति

धरः

गदायाः

धरः

धृ

+अन्तर्णिजन्तात्

अजित्येके

)

विष्णुः

इतिहलायुधः

(

यथा,

भागवते

३९

।“नेयं

शोभिष्यते

तत्र

यथेदानीं

गदाधर

!

।त्वत्पदैरङ्किता

भाति

स्वलक्षणविलक्षितैः

”अस्य

गदाधारणकथा

यथा,

वायुपुराणे

गया-माहात्म्ये

अध्याये

।“अथ

कालेन

महता

मनौ

स्वायम्भुवेऽन्तरे

।हेतिरक्षो

ब्रह्मपुत्त्रस्तपस्तेपे

सुदारुणम्

दिव्यवर्षसहस्राणां

शतं

वायुमभक्षयत्

।उम्मुखश्चाद्ध्वबाहुश्च

पादाङ्गुष्ठभरेण

हि

एकेनातिष्ठदव्यग्रः

शीर्णपर्णानिलाशनः

।ब्रह्मादींस्तपसा

तुष्टान्

वरं

वव्रे

वरप्रदान्

देवैर्दैत्यैश्च

शस्त्रास्त्रैर्विविधैर्मनुजादिभिः

।कृष्णेशानस्य

चक्राद्यैरवध्यः

स्यां

महाबलः

तथेत्युक्त्वान्तर्हितास्ते

हेतिर्देवानथाऽजयत्

।इन्द्रत्वमकरोद्धेतिर्भीता

ब्रह्महरादयः

हरिन्त

शरणं

जग्मुरूचुर्हेतिं

जहीति

तान्

।ऊचे

हरिरवध्योऽयं

हेतिर्देवासुरैः

सुराः

महास्त्रं

मे

प्रयच्छध्वं

हेतिं

हन्मि

हि

येन

तम्

।इत्युक्तास्ते

ततो

देवा

गदान्तां

हरये

ददुः

दधार

तां

गदामादौ

देवैरुक्तो

गदाधरः

।गदया

हेतिमाहत्य

देवेभ्यस्त्रिदिवं

ददौ

”बुद्धितत्त्वात्मिकैव

भगवतो

विष्णोः

कौमुदीनामगदेति

अध्यात्मशास्त्रेषु

परिदृश्यते

तथाचविष्णुसहस्रनामभाष्ये

।“मनस्तत्त्वात्मकं

चक्रं

बुद्धितत्त्वात्मिकां

गदाम्

।धारयन्

लोकरक्षार्थमुक्तश्चक्रगदाधरः

”महादेवः

तु

गयातीर्थे

वर्त्तते

यथा,

महालिङ्गेश्वरतन्त्रे

शिवशतनामस्तोत्रे

।“भोजपुरे

भोजनाथो

गयायाञ्च

गदाधरः

”गदाधारिणि

त्रि

)