Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गतः (gataH)

 
Hindi Hindi

लौटे

KridantaRupaMala Sanskrit

1

{@“भिदिर्

विदारणे”@}

2

भेदकह्-दिका,

भेदकः-दिका,

3

बिभित्सकः-त्सिका,

4

बेभिदकः-दिका

भेत्ता-भेत्री,

भेदयिता-त्री,

बिभित्सिता-त्री,

बेभिदिता-

5

त्री

6

भिन्दन्-

7

ती,

भेदयन्-न्ती,

बिभित्सन्-न्ती

--

भेत्स्यन्-न्ती,

भेदयिष्यन्-न्ती-ती,

बिभित्सिष्यन्-न्ती-ती

--

भिन्दानः,

भेदयमानः,

बिभित्समानः,

बेभिद्यमानः

भेत्स्यमानः,

भेदयिष्यमाणः,

बिभित्सिष्यमाणः,

बेभिदिष्यमाणः

8

गोत्रभिद्,

काष्ठभिद्,

उद्भित्,

प्रभित्-प्रभिदौ-प्रभिदः

9

भित्तम्

10,

भित्तः,

11

भिन्नम्-भिन्नवान्,

भेदितम्-तः,

बिभित्सितः,

बेभिदितः-तवान्

12

13

उद्भिदः,

14

भिदेलिमाः,

15

भिदुरम्,

16

17

भिद्यः

18

19,

20

कर्णभेदी,

21

22

काष्ठभेदः,

23

बिभिद्वान्,

24

भेदनः-भेदः,

बिभित्सुः,

बेभिदः

भेत्तव्यम्,

भेदयितव्यम्,

बिभित्सितव्यम्,

बेभिदितव्यम्

भेदनीयम्,

भेदनीयम्,

बिभित्सनीयम्,

बेभिदनीयम्

भेद्यम्,

भेद्यम्,

बिभित्स्यम्,

बेभिद्यम्

भिद्यमानः,

भेद्यमानः,

बिभित्स्यमानः,

बेभिद्यमानः

ईषद्भेदः-दुर्भेदः-सुभेदः

--

--

भेदः,

उद्भेदः,

भेदः,

बिभित्सः,

बेभिदः

भेत्तुम्,

भेदयितुम्,

बिभित्सितुम्,

बेभिदितुम्

25

26

भिदा,

भित्तिः-भिदिः,

भेदना,

बिभित्सा,

बेभिदा

भेदनम्,

भेदनम्,

बिभित्सनम्,

बेभिदनम्

भित्त्वा,

भेदयित्वा,

बिभित्सित्वा,

बेभिदित्वा

संभिद्य,

संभेद्य,

प्रबिभित्स्य,

प्रबेभिद्य,

27

प्रबेभिदय्य

गतः

भेदम्

२,

भित्त्वा

२,

भेदम्

२,

भेदयित्वा

२,

बिभित्सम्

२,

बिभित्सित्वा

२,

बेभिदम्

बेभिदित्वा

28

भिदुः,

29

भिदिरम्,

30

भिद्रः।

प्रासङ्गिक्यः

01

(

११६०

)

02

(

७-रुधादिः-१४३९।

सक।

अनि।

उभ।

)

03

[

[

१।

सन्नन्ताण्ण्वुलि,

‘हलन्ताच्च’

(

१-२-१०

)

इति

सनः

कित्त्वे,

द्विर्वचनादिषु

कृतेषु

धातुदकारस्य

चर्त्वेन

तकारः।

एवमुत्तरत्रापि

प्रक्रिया

ज्ञेया।

]

]

04

[

[

२।

यङन्ते

द्विर्वचनादिकेषु

कृतेषु,

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इत्यभ्यासे

गुणः

सर्वत्र

बोध्यः।

]

]

05

[

[

B।

‘आत्तायुधाहितजनैः

सह

संयतित्री

शत्रोर्मनोरथशतान्यथ

बेभिदित्री।’

वा।

वि।

३।

५१।

]

]

06

[

[

३।

शतरि,

‘रुधादिभ्यः--’

(

३-१-७८

)

इति

श्नम्

विकरणप्रत्ययः।

अन्त्यादचः

परो

भवति।

‘श्नसोरल्लोपः’

(

६-४-१११

)

इति

श्नमोऽकारस्य

लोपः।

एवमेव

शानजन्तेऽपि

प्रक्रिया

ज्ञेया।

]

]

07

[

[

C।

‘निहतश्च

स्थितिं

भिन्दन्

दानवोऽसौ

बलद्विषा।’

भ।

का।

७।

६८।

]

]

08

[

[

४।

‘सत्सूद्विषद्रुहयुजविदभिद--’

(

३-२-६१

)

इत्यादिना

कर्मण्युपपदे,

उपसर्गे

उपपदेऽपि

क्विप्प्रत्ययः।

गोत्रं

भिनत्तीति

गोत्रभित्

=

इन्द्रः।

उद्भित्

=

लतागुल्मादिः।

]

]

09

[

[

५।

क्तप्रत्यये

शकलेऽभिधेये

‘भित्तं

शकलम्’

(

८-२-५९

)

इत्यनेन

निष्ठानत्वाभावो

निपात्यते।

भित्तमिति

शकलपर्यायो

रूढिशब्दः।

अत्र

भिदिक्रिया

शब्दव्युत्पत्ते-

र्निमित्तम्।

स्पष्टमिदं

प्रकृतसूत्रे

भाष्यादिषु।

]

]

10

[

शकलम्

]

11

[

[

६।

शकलादन्यत्र,

‘रदाभ्यां

निष्ठातो

नः,

पूर्वस्य

दः’

(

८-२-४२

)

इत्यनेन

निष्ठात-

कार-धातुदकारयोर्नत्वे

रूपमेवम्।

]

]

12

[

पृष्ठम्०९५३+

२८

]

13

[

[

१।

‘इगुपध--’

(

३-१-१३५

)

इत्यादिना

कर्तरि

कप्रत्ययः।

कित्त्वान्न

गुणः।

]

]

14

[

[

२।

‘केलिमर

उपसंख्यानम्’

(

वा।

३-१-९६

)

इत्यनेन

केलिमर्प्रत्ययः।

धातोरस्य

सकर्मकत्वादयं

कर्मणि

सम्पद्यते।

वृत्त्यादिषु

तु

‘कर्मकर्तरि

चायमिष्यते’

(

काशिका।

३-१-९६

)

इत्युक्तम्।

‘भिदेलिमाः

सरलाः--भेत्तव्याः।’

इति

भाष्ये

(

३-१-९६

)

कर्मार्थकेन

तव्यप्रत्ययेन

विवरणात्

कर्मार्थकत्वमेवास्य

प्रत्ययस्येति

बोध्यम्।

]

]

15

[

[

३।

‘विदिभिदिच्छिदेः

कुरच्’

(

३-२-१६२

)

इति

ताच्छीलिकः

कुरच्प्रत्ययः।

कर्म-

कर्तरि

प्रत्ययोऽयमिति

वृत्तौ

लक्ष्यते।

भेदनकर्तुः

वज्रायुधस्य

‘भिदुरम्’

इत्य-

भिधानात्

शुद्धकर्तर्येवायं

प्रत्यय

इति

प्रतिभाति।

]

]

16

[

[

आ।

‘अयशो

भिदुरालोके

कोपधामरणादृते।’

शि।

व।

१९।

५८।

]

]

17

[

[

४।

भिनत्ति

कूलमित्यर्थे

नदेऽभिधेये

कर्तरि

‘भिद्योद्ध्यौ

नदे’

(

३-१-११५

)

इति

क्यप्

निपात्यते।

भिद्यः

=

नदः

\n\n

अधुना

‘जम्मू’

राज्ये

‘बई’

इति

देशभाषया

व्यवह्रियते।

]

]

18

[

[

B।

‘तोयदागम

इवोद्ध्यभिद्ययोर्नामधेयसदृशं

बिचेष्टितम्।।’

रघुवंशे

११।

८।

]

]

19

[

नदः

]

20

[

[

५।

कर्ण

भिनत्तीति

कर्णभेदी

=

रूक्षध्वनिः,

पिशुनश्च।

ताच्छील्ये

णिनिप्रत्यये

रूपमेवम्।

]

]

21

[

[

C।

‘तेषां

निहन्यमानानां

संघुष्टैः

कर्णभेदिभिः।’

भ।

का।

९।

२१।

]

]

22

[

[

६।

कर्मण्युपपदेऽणि

रूपमेवम्।

‘कर्मण्यण्’

(

३-२-१

)

इत्यत्र

भाष्ये

एवं

प्रयुक्तम्।

]

]

23

[

[

७।

लिटः

क्वसौ

द्विर्वचनादिकेषु

कृतेषु

रूपमेवम्।

‘वस्वेकाजाद्घसाम्’

(

७-२-६७

)

इत्यत्र

कृतद्विर्वचनस्य

एकाच

एव

ग्रहणादत्र

नेडिति

ज्ञेयम्।

]

]

24

[

[

८।

नन्द्यादेराकृतिगणत्वात्,

‘कृत्यल्युटो

बहुलम्’

(

३-३-११३

)

इति

बहुलग्रहणाद्वा

कर्तरि

ल्युः

ल्युट्

वा

प्रत्ययः।

भेदनः

=

रोगविशेषः,

वराहश्च।

]

]

25

[

पृष्ठम्०९५४+

२७

]

26

[

[

१।

स्त्रियाम्,

‘भिदा

विदारणे’

(

ग।

सू।

३-३-१०४

)

इति

भिदादिपाठाद्

भावादौ

अङ्।

अन्यत्र

भित्तिः

इत्येव।

भित्तिः

=

कुड्यम्।

स्वार्थे

कन्प्रत्यये

भित्तिका

इति

भवति।

‘इक्

कृष्यादिभ्यः’

(

वा।

३-३-१०८

)

इतीक्प्रत्यये

भिदिः

इत्यपि

भवति।

]

]

27

[

[

२।

यङन्तात्

णिचि

ल्यपि,

‘ल्यपि

लघुपूर्वात्’

(

६-४-५६

)

इति

णेरयादेशः।

काशि-

कायाम्

(

६-४-५६

)

उदाहृतोऽयम्।

]

]

28

[

[

३।

‘पॄभिदि--’

(

द।

उ।

१-१०८

)

इति

कुप्रत्ययः।

भिदुः

=

वज्रम्।

]

]

29

[

[

४।

‘इषिमदिमुदिखिदिच्छिदिभिदि--’

(

द।

उ।

८-२६

)

इति

किरच्प्रत्यये

रूपमेवम्।

भिदिरम्

=

भेदः।

]

]

30

[

[

५।

औणादिके

(

द।

उ।

८-३१

)

रक्प्रत्यये

रूपमेवम्।

भिद्रः

=

शरः।

]

]

1

{@“भू

सत्तायाम्”@}

2

‘सत्तायां

भवति,

प्राप्तौ

णिचि

भावयते

तङि।

भवते

शपि

तत्रैव,

भावयत्यवकल्कने।।’

3

इति

देवः।

भावकः-भाविका,

भावकः-विका,

4

बुभूषकः-षिका,

बोभूयकः-यिका

भविता-त्री,

भावयिता-त्री,

बुभूषिता-त्री,

बोभूयिता-त्री

परिभवन्-न्ती,

5

सुखमनुभवन्

वर्धस्व,

शुश्रूषुर्भवन्

विद्यामधिकरोति,

6

शयनमनुभवन्

भुङ्क्ते,

मा

7

भवन्,

भावयन्-न्ती,

बुभूषन्-न्ती

--

8

व्यतिभवमानः,

भावयमानः,

9

व्यतिबुभूषमाणः,

बोभूयमानः

व्यतिभविष्यमाणः,

भावयिष्यमाणः,

व्यतिबुभूषिष्यमाणः,

बोभूयिष्यमाणः

10

गान्दिनीभूः-

11

गान्दिनीभुवौ-गान्दिनीभुवः

--

--

12

भूतम्,

भूतवान्,

भावितः,

बुभूषितः,

बोभूयितः-तवान्

13

भवः,

भावः,

14

भव्यः

15,

16

अभिभावी,

17

परिभावी

18

परिभवी,

19

अभावी,

20

21

भावी,

22

अभिभावकः-अभिभविता,

23

भविता,

24

आढ्यम्भविष्णुः

25

-

सुभगम्भविष्णुः-स्थूलम्भविष्णुः-पलितम्भविष्णुः-नग्नम्भविष्णुः-अन्धम्भविष्णुः-

प्रियम्भविष्णुः,

आढ्यम्भावुकः-

26

सुभगम्भावुकः-स्थूलम्भावुकः-पलितम्भावुकः-

नग्नम्भावुकः-अन्धम्भावुकः-प्रियम्भावुकः,

27

मषीभावुकः,

28

भविष्णुः,

29

भूष्णुः,

30

भावुकः,

31

परिभवी,

32

33

विभूः,

34

स्वयम्भूः-अग्निभूः-कच्छभूः-मित्रभूः-

पवनभूः,

35

विभुः-प्रभुः-संभुः,

36तद्रु--आदिभ्य

उपसंख्यानम्--’

37

इति

डुप्रत्ययः।

शं

भावयतीति

शम्भुः।

अन्तर्भावितण्यर्थोऽत्र

भवतिरिति

ज्ञेयम्।

]

]

शम्भुः,

38

भवकः,

39

धेनुम्भव्या,

40

बभूवान्,

41

भवभूतिः-भूतः,

भावः,

42

भावनः,

43

बुभूषुः-

44

बिभावयिषुः,

बोभुवः

भवितव्यम्,

भावयितव्यम्,

बुभूषितव्यम्,

बोभूयितव्यम्

45

प्रभवनीयम्,

46

प्रभावनीयम्,

बुभूषणीयम्,

बोभूयनीयम्

47

भव्यम्,

48

अवश्यभाव्यम्,

49

ब्रह्मभूयं

50

मित्रभूयं

वा

गतः,

भाव्यः,

भाव्यम्,

बुभूष्यम्,

बोभूय्यम्

ईषद्भवः-दुर्भवः-सुभवः,

51

ईषदाढ्यम्भवं-दुराढ्यंभवं-स्वाढ्यम्भवम्,

52

सुरा-

जम्भवः,

वा

भवता

--

--

--

भूयमानः-अनुभूयमानम्,

भाव्यमानः,

बुभूष्यमाणः,

बोभूय्यमानः

53

भवः,

54

भावः,

प्रभवः,

55

परिभावः

56

-परीभावः-परिभवः,

भावः,

बुभूषः-बोभूयः

57

भवितुम्,

भावयितुम्,

बुभूषितुम्,

बोभूयितुम्

58

भूतिः,

59

भूः,

वर्षाभूः,

दृन्भूः-करभूः-कारभूः-पुनर्भूः,

भावना,

बभूषा-बिभावयिषा,

बोभूया

भवनम्,

60

भुवनम्,

आशितभवनम्,

आशितभवनः,

61

आशितम्भवः

62

63,

भावनम्,

बुभूषणम्,

बोभूयनम्

भूत्वा,

64

अग्रे

भूत्वा-प्रथमं

भूत्वा-पूर्वं

भूत्वा,

65

मुखतो

भूत्वा-मुखतोभूय

वा

तिष्ठति।

66

नाना

भूत्वा-नानाभूय

वा

गतः।

विना

भूत्वा-विनाभूय

वा

गतः।

द्विधा

भूत्वा-द्वैधंभूय-वा

गतः।

67

तूष्णींभूत्वा,

तूष्णींभूय

68

वा

गतः।

69

70

अन्वग्

भूत्वा-अन्वग्भूय

वा

गतः।

अनुभूय,

अनुभाव्य,

अनुबुभूष्य,

अनुबोभूय्य

अग्रेभावम्-प्रथमंभावम्-पूर्वम्भावम्,

मुखतोभावम्

वा

गतः।

नानाभावं-विना-

भावम्

वा

गतः।

द्वैधंभावं-द्विधाभावं

वा

गतः।

तूष्णीं

भावम्

अन्वग्भावं

वा

गतः।

भावम्

भूत्वा

भावम्

भावयित्वा

बुभूषम्

बुभूषित्वा

बोभूयम्

बोभूयित्वा

71

भूमिः,

72

भूरिः,

73

अद्भुतम्,

74

भावित्रम्।

प्रासङ्गिक्यः

01

(

११६५

)

02

(

१-भ्वादिः-१।

अक।

सेट्।

पर।

)

03

(

श्लो।

)

04

[

[

३।

‘सनि

ग्रहगुहोश्च’

(

७-२-१२

)

इतीण्निषेधः।

अभ्यासे

ह्रस्वः।

एवं

सन्नन्ते

सर्वत्र

प्रक्रिया

ज्ञेया।

]

]

05

[

[

४।

सुखमनुभवन्,

शुश्रूषुर्भवन्

इत्यत्र

क्रमेण

लक्षणार्थे

हेत्वर्थे

च,

‘लक्षणहेत्वोः

क्रियायाः’

(

३-२-१२६

)

इति

शता।

]

]

06

[

पृष्ठम्०९६२+

२८

]

07

[

[

१।

‘माङ्याक्रोशे’

(

वा

३-२-१२४

)

इति

शता।

यद्यपि

लुङोऽपि

माङ्येव

विधानम्

\n\n

तथापि

वार्तिककारवचनप्रामाण्यात्

लटः

शत्राऽत्र

लुङः

समावेश

इति

ज्ञेयम्।

]

]

08

[

[

२।

‘कर्तरि

कर्मव्यतीहारे,

(

१-३-१४

)

इति

कर्मव्यतिहारे

शानच्।

]

]

09

[

[

३।

‘पूर्ववत्सनः’

(

१-३-६२

)

इति

सन्नन्तात्

कर्मव्यतीहारे

गम्ये

शानच्।

]

]

10

[

[

४।

गान्दिन्याः

भवति

=

उत्पद्यते

इति

गान्दिनीभूः।

‘क्विप्

च’

(

३-२-७६

)

इति

कर्तरि

क्विप्।

]

]

11

[

[

आ।

‘स

गान्दिनीभूरथ

गोकुलैधितं

स्पर्धालुधीगाधितकार्यबाधिनम्।’

धा।

का।

१-२।

]

]

12

[

[

५।

‘श्र्युकः

क्किति’

(

७-२-११

)

इतीण्निषेधोऽत्र।

एवमेव

क्त्वा-क्तिनोरपि

इण्निषेधो

ज्ञेयः।

]

]

13

[

[

६।

‘अज्विधिः

सर्वधातुभ्यः--’

(

का।

३-१-१३४

)

इति

वचनादस्माद्धातोः

पचाद्यचि,

गुणावादेशयो

रूपमेवम्।

स्त्रियाम्

‘इन्द्रवरुणभव-’

(

४-१-४९

)

इत्यादिना

ङीषानुगौ।

‘भवतेश्चेति

वक्तव्यम्’

(

का।

३-१-१४३

)

इति

वाक्यं

काशिकायां

कर्तरि

विकल्पेन

णप्रत्ययविधानप्रकरणे

दृश्यते।

तेन

पक्षे

कर्तरि

भावः

इत्यपि

ज्ञेयम्।

परं

तु

वाक्यमिदं

भाष्ये

दृश्यते।

]

]

14

[

[

७।

‘भव्यगेयप्रवचनीय--’

(

३-४-६८

)

इत्यादिना

कर्तरि

यत्प्रत्ययान्तो

निपातितः।

भवत्यसौ,

भव्यमनेनेति

वा

भव्यः।

]

]

15

(

देवदत्तः

)

16

[

[

८।

‘अभिभावी

भूते’

(

ग।

सू।

३-१-१३४

)

इति

वचनात्

भूतार्थे

ग्रह्यादित्वाण्णिनि-

प्रत्ययः।

]

]

17

[

[

९।

ग्रह्यादिष्वेव

(

३-१-१३४

)

‘परिभवी-परिभावी’

इति

निपातनात्

णिनिप्रत्यये,

तस्य

पाक्षिके

वृद्ध्यभावे

रूपे

एते

सिद्ध्यतः।

]

]

18

[

[

B।

‘परिभावीणि

ताराणां

पश्य

मन्थीनि

चेतसाम्।’

भ।

का।

६-७५।

अत्र

नपुंसकलिङ्गे

नुमि,

‘प्रातिपदिकान्तनुम्--’

(

८-४-११

)

इति

णत्वम्।

]

]

19

[

[

१०।

‘अचामचित्तकर्तृकाणाम्’

(

ग।

सू।

३-१-१३४

)

इत्यत्र

पूर्वस्मात्

गणसूत्रात्

‘--

प्रतिषिद्धानाम्’

(

ग।

सू।

३-१-१३४

)

इत्यनुवर्तते।

तेनात्र

णिनिप्रत्यये

रूपमेवम्।

प्रकृतगणसूत्रस्यायमर्थः--अचेतनकर्तृकाणाम्

अजन्तानां

धातूनां

नञ्युक्तानां

(

नञुपपदकानाम्

)

णिनिर्भवति--इति।

तेनात्र

ग्रह्यादित्वात्

णिनिः।

]

]

20

[

पृष्ठम्०९६३+

२८

]

21

[

[

१।

‘भविष्यति

गम्यादयः’

(

३-३-३

)

इत्यत्र

गणे

भावी

इति

पाठात्

भविष्यत्यर्थे

णिनिप्रत्ययः।

]

]

22

[

[

२।

वाऽसरूपन्यायेन

‘ण्वुल्तृचौ’

(

३-१-१३३

)

इति

यथाक्रमं

ण्वुलि,

तृचि

रूप-

मेवमिति

ज्ञेयम्।

]

]

23

[

[

३।

तच्छीलादिषु

कर्तृषु

‘तृन्’

(

३-२-१३५

)

इति

तृन्प्रत्यये

रूपमेवम्।

]

]

24

[

[

४।

आढ्यसुभगस्थूलपलितनग्नान्धप्रियपदेषूपपदेषु

सत्सु

च्वर्थेषु

गम्येषु

अच्व्यन्तेषु

‘कर्तरि

भुवः

खिष्णुच्खुकञौ’

(

३-२-५७

)

इत्यनेन

खिष्णुच्

खुकञ्

प्रत्ययः

क्रमेणात्रेति

ज्ञेयम्।

प्रत्यययोः

खित्त्वात्,

‘अरुर्द्विषदजन्तस्य

मुम्’

(

६-३-६७

)

इति

मुमागमः।

]

]

25

[

[

आ।

‘आढ्यम्भविष्णुर्यशसा

कुमारः

प्रियम्भविष्णुर्न

यस्य

नासीत्।।’

भ।

का।

३।

१।

]

]

26

[

[

B।

‘हृदयङ्गममूर्तिस्त्वं

सुभगम्भावुकं

वनम्।’

भ।

का।

५।

६७।

]

]

27

[

[

C।

‘दलोदरे

काञ्चनकैतकस्य

क्षणन्मषीभावुकवर्णरेखम्।’

नैषधे।

६।

६३।

]

]

28

[

[

५।

‘भुवश्च’

(

३-२-१३८

)

इतीष्णुच्प्रत्ययस्तच्छीलतद्धर्मतत्साधुकारिष्वर्थेषु

भवति।

अत्र

पूर्वंसूत्रात्

‘--छन्दसि’

(

३-२-१३७

)

इत्यनुवृत्तेः

छन्दस्येवायं

प्रत्यय

इति

ज्ञेयम्।

चान्द्रास्तु

भाषायामप्यस्य

प्रयोगमिच्छन्ति।

]

]

29

[

[

६।

‘ग्लाजिस्थश्च

ग्स्नुः’

(

३-२-१३९

)

इति

सूत्रे

चकारेण

तत्पूर्वसूत्रगतभूधातोरप्यनु-

षङ्गात्

अत्र

ग्स्नुप्रत्ययः।

प्रत्ययस्य

गित्त्वात्

‘क्ङिति

च’

(

१-१-५

)

इत्यत्र

गकारस्यापि

प्रश्लेषात्

गुणो

नेति

ज्ञेयम्।

एवं

‘श्र्युकः

क्किति’

(

७-२-११

)

इत्यत्रापि

गकारप्रश्लेषणात्

इण्निषेधोऽत्रेत्यपि

ज्ञेयम्।

]

]

30

[

[

७।

‘लषपतपदस्थाभू-’

(

३-२-१५४

)

इत्यनेन

ताच्छीलिके

उकञ्प्रत्यये

रूपमेवम्।

ताच्छीलिकेषु

वाऽसरूपविधिर्नास्तीति

भाष्यादिषु

स्पष्टम्।

तेन

उत्सर्गेण

समावेश

एवेतरेषां

प्रत्ययानामिति

ज्ञेयम्।

]

]

31

[

[

८।

‘जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च’

(

३-२-१५७

)

इत्यनेन

ताच्छीलिके

इनिप्रत्यये

रूपमेवम्।

अत्र

सूत्रे

परिभू

इत्युक्तेः

अन्योपसर्गे

उपपदे

प्रत्ययोऽयं

भवतीति

ज्ञेयम्।

]

]

32

[

पृष्ठम्०९६४+

२८

]

33

[

[

१।

‘भुवः

संज्ञाऽन्तरयोः’

(

३-२-१७९

)

इति

क्विप्प्रत्ययः।

विभूः

इति

कस्यचित्

संज्ञा।

अत्र

सूत्रे

अन्तरशब्देन

धनिकाधमर्णयोरन्तरालवर्ती

उच्यते।

प्रतिभूः

=

क्रयविक्रयादिषु

ऋणादानप्रत्यर्पणादिषु

मध्यवर्ती

साक्षी।

]

]

34

[

[

२।

उपसर्गे,

पदान्तरे

उपपदे

धातुसामान्यविहितः

क्विप्प्रत्ययोऽत्रेति

यथासम्भवमूह्यम्।

]

]

35

[

[

३।

‘बिप्रसंभ्यो

ड्वसंज्ञायाम्’

(

३-२-१८०

)

इति

भूधातोरस्य

वि-प्र-सं-पूर्वकस्य

डुप्रत्ययः।

प्रत्ययस्य

डित्त्वात्

टेर्लोपः।

]

]

36

[

[

४।

‘डुप्रकरणे--मि[

त्र

]

37

(

वा।

३-२-१८०

)

38

[

[

५।

भवतात्

इति

भवकः।

आशिषि

गम्यमानायाम्,

‘आशिषि

च’

(

३-१-१५०

)

इति

वुन्।

]

]

39

[

[

६।

‘धेनोर्भव्यायां

मुम्--’

(

वा।

६-३-७०

)

इति

मुमागमः।

धेनुर्भविष्यतीत्यर्थः।

बाहुलकादत्र

भविष्यत्यर्थे

भुवो

यत्प्रत्ययः

इति

ज्ञेयम्।

]

]

40

[

[

७।

लिटः

क्वसौ

रूपमेवम्।

‘वस्वेकाजाद्घसाम्’

(

७-२-६७

)

इति

सूत्रोपात्तनिदानस्यात्र

लक्ष्येऽभावादिडागमो

न।

माधवधातुवृत्तौ

तु

क्वसोर्भाषायां

प्रयोगाभावः

साग्रहं

साधितः।

‘विभाषा

पूर्वाह्णापराह्णाभ्याम्’

(

४-३-२४

)

इत्यत्र

भाष्ये,

‘पपुष

आगतं

पपिवद्रूप्यम्--’

इति

प्रयुक्तत्वात्

भाषायामपि

क्वसुप्रयोगो

नाप्रामाणिक

इति

ज्ञेयम्।

]

]

41

[

[

८।

‘क्तिच्क्तौ

संज्ञायाम्’

(

३-३-१७४

)

इति

संज्ञायां

क्तिच्।

पुंल्लिङ्गोऽयं

शब्दः।

एवं

भूतः

इत्यत्रापि

संज्ञायां

क्तप्रत्ययो

ज्ञेयः।

]

]

42

[

[

९।

नन्द्यादेः

(

३-१-१३४

)

आकृतिगणत्वात्

ण्यन्तात्

कर्तरि

ल्युप्रत्ययोऽत्रेति

ज्ञेयम्।

]

]

43

[

[

आ।

‘प्रभुर्बुभूषुर्भुवनत्रयस्य

यः

शिरोधिरागाद्दशमं

चिकर्तिषुः।’

शि।

व।

१।

४९।

]

]

44

[

[

१०।

ण्यन्तात्

सनि,

‘ओः

पुयण्ज्यपरे’

(

७-४-८०

)

इत्यभ्यासे

इकारः।

]

]

45

[

[

११।

‘न

भाभूपू--’

(

८-४-३४

)

इत्यादिना

उपसर्गस्थान्निमित्तात्

परस्य

कृत्स्थस्य

नकारस्य

णत्वनिषेधः।

]

]

46

[

[

१२।

‘ण्यन्तभादीनामुपसंख्यानम्’

(

वा।

८-४-३४

)

इति

उपसर्गस्थान्निमित्तात्

परस्य

नकारस्य

णत्वनिषेधः।

]

]

47

[

पृष्ठम्०९६५+

३३

]

48

[

[

१।

‘ओरावश्यके’

(

३-१-१२५

)

इत्यावश्यकार्थे

ण्यत्।

‘लुम्पेदवश्यमः

कृत्ये…’

(

का।

६-१-१४४

)

इति

अवश्यमो

मकारस्य

लोपः।

आवश्यकार्थे

ण्यदत्रेति

प्रदर्श-

नार्थमत्र

‘अवश्यम्’

इति

पदमुपात्तम्

\n\n

तु

उपपदत्वेन

\n\n

विनैवावश्यपदमपि

प्रयोगः

साधुरेव।

तथा

प्रयुक्तम्--

‘विप्रेण

शुचिना

भाव्यम्--’

(

प्र।

कौमुद्यु-

पात्तोऽयं

श्लोकः

)

इति।

]

]

49

[

[

२।

‘भुवो

भावे’

(

३-१-१०७

)

इति

भावार्थे

क्यप्।

ब्रह्मभूयं

गतः

=

ब्रह्मभावं

गत

इत्यर्थंः।

]

]

50

[

[

आ।

‘मित्रभूयं

गतस्तस्य

रिपुहत्यां

करिष्यसि।।’

भ।

का।

६।

५५।

]

]

51

[

[

३।

ईषदाद्युपपदेषु

कर्तंरि

कर्मणि

चोपपदयोः

सत्योः

च्व्यर्थे

गम्ये

‘कर्तृकर्मणोश्च

भूकृञोः’

(

३-३-१२७

)

इति

खल्प्रत्ययः।

उपपदद्वयविधानात्

भाष्यकारप्रयोगाच्च

कर्तृवाचकस्य

चोपपदस्य

धातोरव्यवहितपूर्वप्रयोग

इति

ज्ञेयम्।

‘अकर्मत्वाद्

भुवो

भावे

कृञः

कर्मार्थ

एव

तत्।

च्व्यर्थयोगश्च

वाच्योऽत्र

भवतेषत्पटुम्भवम्।।

अपटोस्ते

पटुत्वेन

भवनं

लध्वितीर्यते।

एवं

स्वाढ्यम्भवं

तेन,

तया

दुस्सुन्दरिम्भवम्।।’

इति

प्र।

सर्वस्व-

श्लोकोऽत्रानुसन्धेयः।

]

]

52

[

[

B।

‘सैन्यान्न

यातः

समयापि

विव्यथे

कथं

सुराजम्भवमन्यथाऽथवा।।’

शि।

व।

१२-५२।

]

]

53

[

[

४।

‘ॠदोरप्’

(

३-३-५७

)

इति

भावेऽप्प्रत्ययः।

]

]

54

[

[

५।

‘नपुंसके

भावे

क्तः’

(

३-३-११४

),

‘भावे’

(

३-३-१८

),

‘--भाववचनात्’

(

२-३-१५

)

‘भाववचनाश्च’

(

३-३-११

)

इत्यादिनिर्देशप्रामाण्यात्

उवर्णान्तत्वेन

प्राप्तो-

ऽप्प्रत्ययः

पाक्षिकः

\n\n

तेन,

‘अबाधकान्यपि

निपातनानि’

(

परि।

१२१

)

इति

न्यायेन

घञ्प्रत्ययोऽपि

भवतीति

केचित्।

भाष्ये

‘बाधकान्येव

हि

निपातनानि

भवन्ति’

(

भाष्यम्

१-१-२७

)

इत्युक्तत्वात्

घञ्प्रत्यय

एव

भावार्थे

न्याय्यः,

तु

ओरप्प्रत्यय

इति

परे

वदन्ति।

सर्वंथा

रूपमेतदपि

साध्विति

ज्ञेयम्।

]

]

55

[

[

६।

‘परौ

भुवोऽवज्ञाने’

(

३-३-५५

)

इति

विकल्पेन

घञ्प्रत्ययोऽत्रावज्ञाने

गम्ये।

पक्षे

औत्सर्गिकोऽप्प्रत्यय

इति

ज्ञेयम्।

परीभावः

इत्यत्र

‘उपसर्गस्य

घञ्यमनुष्ये

बहुलम्’

(

६-३-१२२

)

इति

दीर्घविकल्पः।

]

]

56

[

[

C।

‘परिभावं

मृगेन्द्राणां

कुर्वन्तो

नगमूर्धसु।’

भ।

का।

७-५४।

]

]

57

[

पृष्ठम्०९६६+

३२

]

58

[

[

१।

‘स्त्रियां

क्तिन्’

(

३-३-९४

)

इति

क्तिनि,

इण्निषेधे

रूपमेवम्।

‘मन्त्रे

वृषेष-

पचमनविदभूवीरा

उदात्तः’

(

३-३-९६

)

इत्यत्र

भू

इत्युपादानात्

मन्त्र

एव

भूति-

शब्दः

प्रयोगार्ह

इति

मन्तव्यम्

\n\n

प्रत्ययस्य

नित्त्वेनाद्युदात्तत्वे

प्राप्ते

उदात्तत्वार्थं

सूत्रमिति

समाधिः।

स्पष्टं

चैतत्

मा।

धा।

वृत्तौ।

]

]

59

[

[

२।

भवत्यस्यां

सर्वंमिति

भूः।

बाहुलकेन

सम्पदादित्वात्

(

३-३-९४

)

अधिकरणे

स्त्रियां

क्विप्।

]

]

60

[

[

३।

ल्युटि

रूपमेवम्।

बाहुलकाद्

गुणाभावोऽत्रेति

ज्ञेयम्।

भट्टिकाव्यव्याख्याने

(

१-१

)

प्राचीनैर्व्याख्याकारैरेवमेव

समर्थितम्।

]

]

61

[

[

४।

‘आशिते

भुवः

करणभावयोः’

(

३-२-४५

)

इति

करणे

भावे

चार्थे

आशित-

शब्दे

उपपदे

खच्प्रत्ययः।

‘अरुर्द्विषदजन्तस्य--’

(

६-३-६७

)

इति

मुम्।

आशितो

भवत्यनेनेति

आशितम्भवः

=

ओदनः।

करणेऽत्र

प्रत्ययः।

आशितस्य

भवनम्-आशितम्भवं

वर्तते।

भावेऽत्र

प्रत्ययः।

]

]

62

[

[

आ।

‘आशितम्भवमुत्क्रुष्टं

वल्गितं

शयितं

स्थितम्।’

भ।

का।

६-१०७।

]

]

63

[

ओदनः

]

64

[

[

५।

‘विभाषाऽग्रेप्रथमपूर्वेषु’

(

३-४-२४

)

इत्यनेन

क्त्वाप्रत्ययोऽत्र

विकल्पेन

भवतीति

ज्ञेयम्।

एवं

णमुलप्युत्तरत्रानेनैव

सूत्रेणेति

ज्ञेयम्।

]

]

65

[

[

६।

तस्प्रत्यये

स्वाङ्गवाचिन्युपपदे

धातोरस्य,

‘स्वाङ्गे

तस्प्रत्यये

कृभ्वोः’

(

३-४-६१

)

इति

क्त्वाप्रत्ययोऽत्रेति

ज्ञेयम्।

‘तृतीयाप्रभृतीनि--’

(

२-२-२१

)

इति

समास-

विकल्पः।

तेन

समासेऽत्र

ल्यबपीति

ज्ञेयम्।

णमुलप्यनेनैव

भवतीत्यपि

बोध्यम्।

]

]

66

[

[

७।

‘नाधार्थप्रत्यये

च्व्यर्थे’

(

३-४-६२

)

इति

क्त्वाणमुलौ

भवतः।

च्व्यर्थकत्वात्

अनाना

नाना

भूत्वा

=

नानाभूत्वा

गतः,

इति

वृत्तिरत्र

ज्ञेया।

तृतीया-

प्रभृतित्वात्

(

२-२-२१

)

समासविकल्पः।

धार्थप्रत्ययाः

‘संख्यायाः

विधार्थे

धा’

(

५-३-४२

),

‘द्विव्योश्च

धमुञ्’

(

५-३-४५

)

इति

सूत्रविहिताः

प्रत्ययाः।

]

]

67

[

[

८।

‘तूष्णीमि

भुवः’

(

३-४-६३

)

इति

क्त्वाणमुलौ

भवतः।

अत्रापि

समास-

विकल्पः।

तेन

ल्यबन्तप्रयोगोऽप्युपपन्नः।

]

]

68

[

[

B।

‘तूष्णीम्भूय

भयादासाञ्चक्रिरे

मृगपक्षिणः।।’

भ।

का।

५।

९५।

]

]

69

[

पृष्ठम्०९६७+

२९

]

70

[

[

१।

‘अन्वच्यानुलोम्ये’

(

३-४-६४

)

इत्यनेनान्वक्छब्द

उपपदे

धातोरस्यानुलोम्ये

द्योत्ये

क्त्वाणमुलौ

भवतः।

तृतीयाप्रभृतित्वात्

(

२-२-२१

)

समासविकल्पः।

आनु-

लोम्यम्

=

अनुकूलता।

]

]

71

[

[

२।

‘भुवः

कित्’

(

द।

उ।

१-१६

)

इति

मिप्रत्ययः,

कित्।

तेन

गुणो

न।

भवन्त्यस्यां

भावा

इति

भूमिः।

]

]

72

[

[

३।

‘अदिशदिभू--’

(

द।

उ।

१।

३४

)

इति

क्रिन्प्रत्ययः।

भवतीति

भूरिः

=

बहुः,

सुवर्णं

च।

]

]

73

[

[

४।

‘अदि

भुवो

डुतच्’

(

द।

उ।

६-२२

)

इति

डुतच्प्रत्ययः।

]

]

74

[

[

५।

‘भूवादि--’

(

द।

उ।

८-९१

)

इत्यादिना

णित्रन्प्रत्ययः।

भावित्रम्

=

विधानम्।

]

]