Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

खचर (khacara)

 
Shabda Sagara English

खचर

Masculine, Feminine, Neuter

(

-रः-री-रं

)

Moving

in

the

sky,

flying

in

the

air.

Masculine.

(

-रः

)

1.

A

cloud.

2.

An

aerial

spirit.

3.

Air,

wind.

4.

A

demon.

5.

The

sun.

6.

A

bird.

Etymology

the

sky,

and

चर

who

goes,

from

चर्

to

go,

affix

see

also

खेचर.

Capeller Eng English

खचर

adjective

&

masculine

=

खग.

Yates English

ख-चर

(

रः-रा-रं

)

a.

Moving

in

the

air.

1.

Masculine.

A

cloud

aerial

spirit

air

a

demon

sun

a

bird.

Spoken Sanskrit English

खचर

-

khacara

-

Adjective

-

flying

खचर

-

khacara

-

Adjective

-

moving

in

the

air

खचर

-

khacara

-

Masculine

-

planet

खचर

-

khacara

-

Masculine

-

demon

खचर

-

khacara

-

Masculine

-

bird

खचर

-

khacara

-

Masculine

-

sun

खचर

-

khacara

-

Masculine

-

cloud

खचर

-

khacara

-

Masculine

-

fairy

खचर

-

khacara

-

Masculine

-

wind

खचर

-

khacara

-

Masculine

-

kind

of

measure

खचर

-

khacara

-

Masculine

-

aerial

spirit

Wilson English

खचर

Masculine, Feminine, Neuter

(

-रः-री-रं

)

Moving

in

the

sky,

flying

in

the

air.

Masculine.

(

-रः

)

1

A

cloud.

2

An

aerial

spirit.

3

Air,

wind.

4

A

demon.

5

The

sun.

6

A

bird.

Etymology

the

sky,

and

चर

who

goes,

from

चर

to

go,

affix

see

also

खेचर.

Monier Williams Cologne English

ख—चर

Masculine, Feminine, Neuter

moving

in

the

air,

flying,

mahābhārata

rāmāyaṇa

bhāgavata-purāṇa

ख—चर

masculine gender.

a

bird,

rāmāyaṇa

a

planet,

sūryasiddhānta

golādhyāya

the

sun,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

cloud,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

wind,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

an

aerial

spirit,

Vidyādhara,

kathāsaritsāgara

cx,

139

a

Rakṣas

or

demon,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

in

music

)

a

kind

of

Rūpaka

or

measure,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

ख—चर

masculine gender.

plural number.

nalopākhyāna

of

a

fabulous

people,

varāha-mihira 's bṛhat-saṃhitā

Macdonell English

खचर

kha-cara,

Adjective.

flying

Masculine.

bird

fairy

🞄-citra,

Neuter.

picture

in

the

air

=

chimera.

Benfey English

खचर

ख-चर,

I.

Adjective.

Moving,

existing,

in

the

sky,

MBh.

3,

12205.

II.

Masculine.

A

bird,

Rām.

4,

68,

15.

Apte Hindi Hindi

खचरः

पुंलिङ्गम्

खम्-चरः

-

पक्षी

खचरः

पुंलिङ्गम्

खम्-चरः

-

बादल

खचरः

पुंलिङ्गम्

खम्-चरः

-

वृक्ष

खचरः

पुंलिङ्गम्

खम्-चरः

-

हवा

Shabdartha Kaustubha Kannada

खचर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಪಕ್ಷಿ

/ಹಕ್ಕಿ

निष्पत्तिः

चर

(

गतौ

)

-

"टः"

(

३-२-१६

)

व्युत्पत्तिः

खे

चरति

खचर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಸೂರ್ಯ

खचर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ವಾಯು

/ಗಾಳಿ

खचर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಮೇಘ

/ಮೋಡ

खचर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಸೂರ್ಯ

ಮೊದಲಾದ

ಗ್ರಹಗಳು

खचर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಗಂಧರ್ವ

खचर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ರಾಕ್ಷಸ

खचर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಬಾಣ

खचर

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಆಕಾಶದಲ್ಲಿ

ಸಂಚರಿಸುವ

L R Vaidya English

Kacara

{%

m.

%}

1.

a

bird

2.

a

demon

3.

the

sun

4.

the

wind

5.

a

cloud.

Bhutasankhya Sanskrit

९,

अङ्क,

अन्तर,

अम्बुजासन,

उपेन्द्र,

ऋद्धि,

कपाट,

कवाट,

कवि,

कूप,

केशव,

क्षत,

खग,

खचर,

खेगामी,

खेचर,

गम्भीर,

गाम्भीर,

गो,

ग्रह,

छिद्र,

तामिस्र,

तार्क्ष्यध्वज,

दिविसद्,

दुर्गा,

द्वार,

नन्द,

नभोग,

नव,

निधान,

निधि,

पट,

पदार्थ,

बल,

बिल,

मिति,

यन्त्र,

रत्न,

रन्ध्र,

लब्ध,

लब्धि,

वट,

विल,

विवर,

शुषिर,

सुषिर,

हरि

Bopp Latin

खचर

(

e

aër

et

चर

iens

)

in

aëre

iens.

A.

10.

26.

Wordnet Sanskrit

Synonyms

ययिन्,

पक्षपातिन्,

ऋण,

कांदिश्,

खचर,

खचारिन्,

खगम,

खेचर,

गृहीतदिश्,

डीन,

जिहान,

निवर्तक,

पक्षगम,

पतंग,

पतर,

पतरु,

पतत्ट,

पतत्रिन्ट,

पतयालु,

पत्वन्

(Adjective)

यः

उड्डयते।

"काकः

ययी

खगः

अस्ति।"

Mahabharata English

Khacara

=

Śiva

(

1000

names^2

).

Kalpadruma Sanskrit

खचरः,

पुंलिङ्गम्

(

खे

आकाशे

चरतीति

चर

+“चरेष्टः

।”

१६

इति

टः

)

मेघः

इतिशब्दचन्द्रिका

वायुः

राक्षसः

सूर्य्यः

एतेषांप्रमाणं

यथा

महाभारते

द्रोणपर्व्वणि

।“खचरस्य

सुतस्य

सुतः

खचरःखचरस्य

पिता

पुनः

खचरः

।खचरस्य

सुतेन

हतः

खचरःखचरी

परिरोदिति

हा

खचर

!

”आकाशगामिनि

त्रि

यथा

स्मृतिः

।“पवनो

दिक्पतिर्भूमि-राकाशं

स्वचरामराः

”रूपकभेदः

यथा

सङ्गीतदामोदरः

।“खचरो

रङ्गताले

स्यात्

गुरुरादौ

लघुस्तथा

शान्तेऽथवा

हास्यरसे

भवेदेष

दशाक्षरः

Vachaspatyam Sanskrit

खचर

पुंलिङ्गम्

खे

आकाशे

चरति

चर--ट

मेघे

शब्दच०

।२

वायौ

सूर्य्य

राक्षसे

पुंलिङ्गम्

स्त्री

मेदि०

स्त्रियां

ङीष्

।“खचरस्य

सुतस्य

सुतः

खचरः

खचरस्य

पिता

हनःखचरः

खचरस्य

सुतेन

हतः

खचरः

खचरी

परि-रोदिति

हा

खचर!”

इति

शब्दकल्पद्रुमे

द्रोणपर्व्वीयतयालिखितं

तत्तु

घटोत्कचबधपर्वण्येव

सम्भवदपि

तत्र

नदृश्यते

तस्य

श्लोकस्यायमथः

खचरस्य

वायोः

सुतस्यभीमस्य

सुतः

पुत्रः

खचरः

घटोत्कचः

खचरस्य

राक्ष-सस्य

तस्य

पिता

भीमः

खचरः

राक्षसः

खचरःघटोत्कचः

खचरस्य

सूर्य्यस्य

सुतेन

कर्णेन

हतः

खचरीहिडम्बा

तन्माता

राक्षसी

हा

खचरेत्युक्त्वा

रोदितीति

।५

आकाशगामिमात्रे

देवपक्षिशरग्रहादी

त्रीषु लिङ्गेषु

स्त्रियांङीप्

“पवनोदिक्पतिर्भूमिराकाशं

खचरामराः”

।संकल्पादौ

पाठ्यमन्त्रः

अत्र

खचरशब्दे

ग्रहा

उच्यन्तेअमरपबनयोः

पृथङ्निर्द्देशात्

“खचरनगरकल्पं

त्रा-सयन्

पाण्डवानाम्”

भा०

द्रो०

अ०

“पुरं

सुरमणीयञ्चखचरं

सुमहाप्रभम्”

भा०

व०

१७३

अ०

खपुरशब्देविवृतिः

“जितकाशिनश्च

खचरास्त्वरिताश्च

महारथाः”भा०

व०

२४३

अ०

खचरा

गन्धर्वाः

वृ०

स०

१४

अ०कूर्मविभागे

उत्तरस्यामुक्ते

देशभेदे

पुंलिङ्गम्

ब०

व०

“उत्तरतःकैलासः”

इत्युपक्रमे

“हेमतालराजन्यखचरगव्याश्च”“खचरो

रङ्गताले

स्यात्

गुरुरादौ

लघुस्तथा

शान्ते-ऽथ

वा

हास्यरसे

भवेदेष

दशाक्षरः”

संगीतदा०

उक्ते७

गीतभेदे

पुंलिङ्गम्

Capeller German

खचर

=

खग.

Burnouf French

खचर

खचर

masculine

(

चर्

)

nuage.