Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

खङ्करः (khaGkaraH)

 
Apte English

खङ्करः

[

khaṅkarḥ

],

(

also

खङ्खरः

)

A

curl,

a

lock

of

hair.

Apte Hindi Hindi

खङ्करः

पुंलिङ्गम्

-

"ख

-

कृ

-

खच्,

मुम्"

"अलक,

बालों

की

लट"

Wordnet Sanskrit

Synonyms

कुन्तलः,

केशान्तः,

केशस्तुकः,

खङ्करः,

चूर्णकुन्तलः,

केशमण्डलः,

गुडालकः

(Noun)

केशानां

कलकः।

"कपोलस्थान्

कुन्तलान्

सा

सङ्कोचति।"

Synonyms

अलकः,

अलकम्,

आवर्तः,

कमुजा,

कुन्तलः,

कुरुलः,

केशी,

केशमण्डलम्,

केशस्तुकः,

केशान्तः,

खङ्करः,

गुडालकः,

गुडालकम्,

चूडा,

चूर्णकुन्तलः,

शिखण्डकः,

शिखा,

शिखासूत्रम्

(Noun)

पृष्ठभागे

वामभागे

दक्षिणभागे

इतस्ततः

अवकीर्णाः

केशाः।

"तस्याः

अलकेन

युक्तं

मुखं

अपरिचितः

इव

अभासत।"

Kalpadruma Sanskrit

खङ्करः,

पुंलिङ्गम्

(

खन्यते

कङ्कतिकया

इति

खन्

दारणे

+क्विप्

कीर्य्यते

विकीर्य्यते

इति

कॄ

विक्षेपे

+अप्

ततः

कर्म्मधारयः

)

चूर्णकुन्तलः

इतिहेमचन्द्रः