Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्ष्मा (kSmA)

 
Shabda Sagara English

क्ष्मा

Feminine.

(

-क्ष्मा

)

The

earth.

Etymology

क्षम्

to

bear,

Unadi

affix

अच्,

and

the

penul-

timate

dropped.

Capeller Eng English

क्ष्मा॑

feminine

the

earth

only

instrumental

क्ष्मया॑

on

the

earth.

Yates English

क्ष्मा

(

क्ष्मा

)

1.

Feminine.

The

earth.

Spoken Sanskrit English

क्ष्मा

-

kSmA

-

Feminine

-

earth

Wilson English

क्ष्मा

Feminine.

(

-क्ष्मा

)

The

earth.

Etymology

क्षम

to

bear,

Uṇādi

affix

अच्,

and

the

penultimate

dropped.

Apte English

क्ष्मा

[

kṣmā

],

1

The

earth

(

पुत्रं

)

क्ष्मां

लम्भयित्वा

क्षमयोपपन्नम्

Raghuvamsa (Bombay).

18.9

किं

शेषस्य

भरव्यथा

वपुषि

क्ष्मां

क्षिपत्येष

यत्

Mudrârâkshasa (Bombay),

2.18.

(

In

math.

)

The

number

'one'.

Compound.

-जः

the

planet

Mars.

-पः,

-पतिः,

-भुज्

Masculine.

a

king

कविक्ष्मापतिः

Gîtagovinda.

1

देशानामुपरि

क्ष्मापाः

Panchatantra (Bombay).

1.155.

-भृत्

Masculine.

a

king

or

mountain

Bhágavata (Bombay).

1.67.7.

-वलयः,

-यम्

the

horizen.

-वृषः

a

mighty

king

Rāj.

T.5.126.

Apte 1890 English

क्ष्मा

1

The

earth

(

पुत्रं

)

क्ष्मां

लंभयित्वा

क्षमयोपपन्नं

R.

18.

9

किं

शेषस्य

भरव्यथा

वपुषि

क्ष्मां

क्षिपत्येष

यत्

Mu.

2.

18.

2

(

In

math.

)

The

number

‘one’.

Comp.

जः

the

planet

Mars.

पः,

पतिः,

भुज्

m.

a

king

कविक्ष्मापतिः

Gīt.

1

देशानामुपरि

क्ष्मापाः

Pt.

1.

155.

भृत्

m.

a

king

or

mountain.

Monier Williams Cologne English

क्ष्मा॑

feminine.

(

confer, compare.

2.

क्ष॑म्,

naighaṇṭuka, commented on by yāska

i,

1

nirukta, by yāska

x,

7

)

the

earth,

rāmāyaṇa

iii,

35,

63

bhāgavata-purāṇa

raghuvaṃśa

bhartṛhari

et cetera.

Monier Williams 1872 English

क्ष्मा

क्ष्मा,

f.

(

fr.

rt.

क्षम्

),

the

earth,

(

Ved.

only

inst.

sing.

क्ष्मया

)

[

cf.

क्षमा।

]

क्ष्मा-ज,

अस्,

m.

‘earth-born,

the

planet

Mars.

—क्ष्मा-तल,

अम्,

n.

the

surface

of

the

earth.

—क्ष्मा-धृति,

इस्,

m.

one

who

has

to

support

the

earth,

a

king.

—क्ष्मा-प,

अस्,

m.

earth-protector,

a

king.

—क्ष्मा-पति,

इस्,

m.

lord

of

the

earth,

a

king.

—क्ष्मा-पाल,

अस्,

m.

earth-protector,

a

king.

—क्ष्मा-भुज्,

क्,

m.

possessor

of

the

earth,

a

king.

—क्ष्मा-भृत्,

त्,

m.

supporter

of

the

earth

a

mountain

a

king.

—क्ष्मा-वृष,

अस्,

m.

‘earth-

bull,

i.

e.

a

mighty

king.

Macdonell English

क्ष्मा

kṣmā́,

Feminine.

earth,

land:

in.

kṣmayā,

on

🞄the

earth.

Benfey English

क्ष्मा

क्ष्मा,

a

syncope

of

क्षम्

+

आ,

Feminine.

The

earth,

Bhartṛ.

2,

69.

Apte Hindi Hindi

क्ष्मा

स्त्रीलिङ्गम्

-

क्षम्

+

अच्

उपधालोपः

पृथ्वी

क्ष्मा

स्त्रीलिङ्गम्

-

-

एक

की

संख्या

Shabdartha Kaustubha Kannada

क्ष्मा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಭೂಮಿ

निष्पत्तिः

क्षमूष्

(

सहने

)

-

"अच्"

(

उ०

५-६५

)

व्युत्पत्तिः

क्षमते

प्रयोगाः

"क्ष्मां

लम्भयित्वा

क्षमयोपपन्नं

वने

तपः

क्षान्ततरश्चकार"

उल्लेखाः

र्अघु०

१८-९

क्ष्मा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಂಖ್ಯೆ

L R Vaidya English

kzmA

{%

f.

%}

1.

The

earth,

किं

शेषस्य

भरव्यथा

वपुषि

क्ष्मां

क्षिपत्येष

यत्

Mud.ii.

2.

the

number

‘one’

(

in

math.

).

Bopp Latin

क्ष्मा

f.

(

e

क्षमा

ejecto

)

terra.

RAGH.

18.

8.

Indian Epigraphical Glossary English

kṣmā

(

I

7-1-2

E

25

),

‘one’.

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Tamil Tamil

க்ஷ்மா

:

பூமி,

எண்

ஒன்று.

Amarakosha Sanskrit

क्ष्मा

स्त्री।

भूमिः

समानार्थकाः

भू,

भूमि,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणि,

क्षोणि,

ज्या,

काश्यपी,

क्षिति,

सर्वंसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कु,

पृथिवी,

पृथ्वी,

क्ष्मा,

अवनि,

मेदिनी,

मही,

विपुला,

गह्वरी,

धात्री,

गो,

इला,

कुम्भिनी,

क्षमा,

भूतधात्री,

रत्नगर्भा,

जगती,

सागराम्बरा,

इडा,

भूत,

इरा,

रोदस्,

रोदसी

2।1।3।2।5

सर्वंसहा

वसुमती

वसुधोर्वी

वसुन्धरा।

गोत्रा

कुः

पृथिवी

पृथ्वी

क्ष्मावनिर्मेदिनी

मही॥

विपुला

गह्वरी

धात्री

गौरिला

कुम्भिनी

क्षमा।

भूतधात्री

रत्नगर्भा

जगती

सागराम्बरा।

अवयव

==>

भूरन्ध्रम्,

मृद्

==>

अतिनिम्नप्रदेशः,

कुमुदयुक्तदेशः,

सर्वसस्याढ्यभूमिः,

निर्जलदेशः,

हलाद्यकृष्टभूमिः,

शरावत्याः_अवधेः_प्राग्दक्षिणदेशः,

शरावत्याः_अवधेः_पश्चिमोत्तरदेशः,

भारतस्य_पश्चिमसीमाप्रदेशः,

भारतभूमेः_मध्यदेशः,

विन्ध्यहिमाद्रिमध्यदेशः,

नडाधिकदेशः,

कुमुदबहुलदेशः,

बहुवेदसदेशः,

बालतृणबहुलदेशः,

सपङ्कदेशः,

जलाधिकदेशः,

अश्मप्रायमृदधिकदेशः,

वालुकाबहुलदेशः,

सिकतायुक्तदेशः,

नद्यम्बुभिः_सम्पन्नदेशः,

वृष्ट्यम्बुभिः_सम्पन्नदेशः,

स्वधर्मपरराजयुक्तदेशः,

सामान्यराजयुक्तदेशः,

नद्यादिसमीपभूमिः,

पाषाणादिनिबद्धा_भूः,

गृहरचनापरिच्छिन्नदेशः,

गृहरचनावच्छिन्नवास्तुभूमिः,

ग्रामादिसमीपदेशः,

पर्वतः,

मेखलाख्यपर्वतमध्यभागः,

पर्वतसमभूभागः,

अद्रेरधस्थोर्ध्वासन्नभूमिः,

यागार्थं_संस्कृतभूमिः,

स्वभूमिः,

पर्वतादयः,

विजनः,

अश्वेन_दिनैकाक्रमणदेशः,

भयङ्करयुद्धभूमिः,

प्रेतभूमिः,

यज्ञे_स्तावकद्विजावस्थानभूमिः,

ऊषरदेशः,

देशः,

जन्मभूमिः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी

Kalpadruma Sanskrit

क्ष्मा,

स्त्रीलिङ्गम्

(

क्षमते

सहते

भारं

अपराधजनितंवात्मस्थानां

जीवानां

चतुर्व्विधानां

इति

क्षम्+

अच्

उपधायाः

लोपश्च

)

पृथ्वी

इत्य-मरः

६७

(

यथा,

भागवते

३३

।“द्यौस्तत्

सटोत्क्षिप्तविमानसङ्कुलाप्रोत्सर्पत

क्ष्मा

पदातिपीडिता

)

Vachaspatyam Sanskrit

क्ष्मा

स्त्री

क्षमते

भारं

क्षम--अच्

उपधालोपश्च

धरायाम्

।अमरः

“क्ष्मां

लम्भयित्वा

क्षमयोपपन्नम्”

रघुः

“नचोदकप्रवेशेन

क्ष्माशयनादपि”

भा०

व०

१९९

अ०

।“क्ष्मया

चरति

परि

सा

वृणक्तु

नः”

निरु०

धृता

ऋक्२

एकसंख्यायाञ्च

Capeller German

क्ष्मा॑

Feminine.

Erde,

Land

nur

Instr.

क्ष्मया॑

auf

der

(

die

)

Erde.

Grassman German

kṣmā́,

f.,

die

Erde

nur

im

Instr.,

und

zwar

in

dem

Sinne

1〉

auf

der

Erde,

2〉

auf

die

Erde

[

s.

kṣam

].

-ayā́

1〉

{55,

6}

{438,

3}.

2〉

{562,

3}

{887,

7}

{915,

3}.

Burnouf French

क्ष्मा

क्ष्मा

feminine

terre

cf.

क्षमा।

क्ष्माभृत्

masculine

(

भृ

)

montagne.

Prince,

roi.

क्ष्माय्

(

dén.

de

क्ष्मा

)

क्ष्माये

1

p.

चक्ष्माये

etc.

Etre

agité,

trembler

[

en

parlant

de

la

terre

].

क्ष्मापयामि

c.

pqp.

अचिक्ष्मपम्

ébranler,

faire

trembler

[

la

terre

].

Stchoupak French

क्ष्मा-

Feminine.

terre.

°धर-

Masculine.

montagne.

°पति-

Masculine.

ifc.

roi

°भर्तृ-

id.

°भृत्-

Masculine.

montagne

roi.

°शयन-

nt.

fait

d'être

enterré.

क्ष्मान्त-

Masculine.

la

terre

tout

entière.