Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षौमी (kSaumI)

 
Spoken Sanskrit English

क्षौमी

kSaumI

Feminine

flax

Monier Williams Cologne English

क्षौमी

feminine.

flax

(

Linum

usitatissimum

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

क्षौमी

पुंलिङ्गम्

-

-

सन

Shabdartha Kaustubha Kannada

क्षौमी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಗಸೆಮರ

निष्पत्तिः

स्वार्थे

"अण्"

(

५-४-३८

)

"ङीप्"

(

४-१-१५

)

व्युत्पत्तिः

क्षुमैव

Wordnet Sanskrit

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका,

वरदा,

एकमूला,

चण्डिका,

निःस्नेहा

(Noun)

धान्य-विशेषः,

कृष्ण-पुष्प-क्षुद्र-वृक्षस्य

तैलदाः

बीजाः

(

आयुर्वेदे

अस्य

उष्णत्व-तिक्तत्व-अम्लत्वादयः

गुणाः

प्रोक्ताः

वातहारित्वं

श्लेष्म-पित्तकारित्वं

)

"अतसी

मधुरा

तिक्ता

स्निग्धा

पाके

कटुर्गुरु

[

]"

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका

(Noun)

सस्यविशेषः,

कृष्णपुष्पवान्

क्षुद्रवृक्षः

यस्य

तैलदानि

बीजानि

सन्ति।

"अतस्यः

पक्वेभ्यः

बीजेभ्यः

तैलं

निकृष्यते।"

Kalpadruma Sanskrit

क्षौमी,

स्त्रीलिङ्गम्

(

क्षुमा

एव

इति

स्वार्थे

अणि

वृद्धिःततो

गौरादित्वात्

ङीष्

)

अतसी

इतिरत्नमाला

(

विकारार्थे

अणि

)

क्षुमानिर्म्मित-कन्था

इति

क्षौमशब्दटीकायां

भरतः

Vachaspatyam Sanskrit

क्षौमी

स्त्री

क्षुमैव

स्वार्थे

प्रज्ञा०

अण्

ङीप्

अतस्यां(

मसिना

)ख्याते

वृक्षे

क्षुमाया

विकारः

कन्था

अण्ङीप्

क्षुमाजातशणकृतकन्थायां

स्त्री