Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षौद्र (kSaudra)

 
Shabda Sagara English

क्षौद्र

Neuter.

(

-द्रं

)

1.

Honey.

2.

Water.

Masculine.

(

-द्रः

)

A

flower,

(

Michelia

cham-

paca.

)

Etymology

क्षुद्रा

a

fly,

&c.

affix

अञ्.

Capeller Eng English

क्षौद्र

masculine

a

certain

tree,

name

of

a

caste

neuter

a

species

of

honey.

Yates English

क्षौद्र

(

द्रं

)

1.

Neuter.

Honey

water.

Masculine.

A

flower

(

Michelia

champaca

).

Spoken Sanskrit English

क्षौद्र

-

kSaudra

-

Masculine

-

sampangi

plant

[

Michelia

champaca

-

Bot.

]

क्षौद्र

-

kSaudra

-

Neuter

-

minuteness

क्षौद्र

-

kSaudra

-

Neuter

-

smallness

क्षौद्र

-

kSaudra

-

Neuter

-

species

of

honey

क्षौद्र

-

kSaudra

-

Neuter

-

water

क्षौद्र

-

kSaudra

-

Neuter

-

honey

Wilson English

क्षौद्र

Neuter.

(

-द्रं

)

1

Honey.

2

Water.

Masculine.

(

-द्रः

)

A

flower,

(

Michelia

champaca.

)

Etymology

क्षुद्रा

a

fly,

&c.

affix

अञ्.

Apte English

क्षौद्रः

[

kṣaudrḥ

],

1

The

Champaka

tree.

Name.

of

a

mixed

caste

(

son

of

a

Vaideha

and

Māgadhī

)

द्रम्

Smallness.

Meanness,

lowness.

Honey

क्षौद्रपटलैरिव

Raghuvamsa (Bombay).

4.63.

Water.

A

particle

of

dust.

Adjective.

Small

क्षौद्रालापय

कामदं

श्रियमृते

सैवैकनिष्ठा

स्त्रियाम्

Bhágavata (Bombay).

1.9.24.

Compound.

-जम्

wax.

-धातुः

a

kind

of

mineral

substance

(

माक्षिक

).

-मेहः

the

disease

diabetes

mellitus.

Apte 1890 English

क्षौद्रः

1

The

Campaka

tree.

2

N.

of

a

mixed

caste.

द्रं

1

Smallness.

2

Meanness,

lowness.

3

Honey

सक्षौद्रपटलैरिव

R.

4.

63.

4

Water.

5

A

particle

of

dust.

Comp.

जं

wax.

धातुः

a

kind

of

mineral

substance

(

माक्षिक

).

मेहः

the

disease

diabetes

mellitus.

Monier Williams Cologne English

क्षौद्र

masculine gender.

(

from.

क्षुद्र

and

°द्रा

),

Michelia

Campaka,

mahābhārata

iii,

11569

nalopākhyāna

of

a

mixed

caste

(

son

of

a

Vaideha

and

a

Māgadhī

),

mahābhārata

xiii,

2584

क्षौद्र

neuter gender.

smallness,

minuteness

g.

पृथ्वादि

honey,

species

of

honey,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

water,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

Sūtra

of

the

sāma-veda

Monier Williams 1872 English

क्षौद्र

क्षौद्र,

अस्,

m.

(

fr.

क्षुद्र

and

क्षुद्रा

),

the

tree

Michelia

Champaca

(

चम्पक

)

N.

of

a

mixed

caste,

the

son

of

a

Vaideha

and

a

Māgadhī

(

अम्

),

n.

smallness,

minuteness

N.

of

a

Sūtra

of

the

Sāma-veda

honey,

a

species

of

honey

water.

—क्षौद्र-ज,

अम्,

n.

wax.

—क्षौद्र-

धातु,

उस्,

m.

a

kind

of

mineral

substance

[

cf.

मा-

क्षिक।

]

—क्षौद्र-प्रिय,

अस्,

m.,

N.

of

a

tree

[

cf.

जल-मधूक।

]

—क्षौद्र-मेह,

अस्,

m.

the

disease

diabetes

mellitus.

—क्षौद्रमेहिन्,

ई,

इनी,

इ,

affected

with

this

disease.

Macdonell English

क्षौद्र

kṣaudra,

Neuter.

honey.

Benfey English

क्षौद्र

क्षौद्र,

i.

e.

क्षुद्र

+

अ,

I.

Masculine.

1.

The

name

of

a

tree,

Michelia

campaka,

MBh.

3,

11569.

2.

The

name

of

a

mixed

caste,

the

offspring

of

a

Vaideha

man

and

a

Māgadhī

woman,

MBh.

13,

2584.

II.

Neuter.

Honey,

Man.

10,

88.

Apte Hindi Hindi

क्षौद्रः

पुंलिङ्गम्

-

क्षुद्र

+

अण्

"चम्पक,

वृक्ष"

क्षौद्रम्

नपुंलिङ्गम्

-

क्षुद्र

+

अण्

हल्कापन

क्षौद्रम्

नपुंलिङ्गम्

-

क्षुद्र

+

अण्

"कमीनापन,

ओछापन"

क्षौद्रम्

नपुंलिङ्गम्

-

क्षुद्र

+

अण्

शहद

क्षौद्रम्

नपुंलिङ्गम्

-

क्षुद्र

+

अण्

जल

क्षौद्रम्

नपुंलिङ्गम्

-

क्षुद्र

+

अण्

धूलकण

Shabdartha Kaustubha Kannada

क्षौद्र

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಚಂಪಕವೃಕ್ಷ

/ಸಂಪಿಗೆ

ಮರ

क्षौद्र

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಮಧು

/ಜೇನುತುಪ್ಪ

निष्पत्तिः

क्षुद्र

-

"अञ्"

(

४-३-११९

)

व्युत्पत्तिः

क्षुद्राभिः

सुरघाभिः

कृतम्

प्रयोगाः

"तस्तार

सरघाव्याप्तैः

सः

क्षौद्रपटलैरिव"

उल्लेखाः

रघु०

४-६३

क्षौद्र

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಅಲ್ಪತನ

/ಕೀಳುತನ

निष्पत्तिः

"अण्"

(

५-१-१२२

)

व्युत्पत्तिः

क्षुद्रस्य

भावः

क्षौद्र

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಜಲ

/ನೀರು

विस्तारः

"क्षुद्रं

मधुनि

पानीये"

-

मेदि०

क्षौद्र

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಧೂಳು

क्षौद्र

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ವೈದೇಹನಿಗೆ

ಮಾಗಧಿಯಲ್ಲಿ

ಹುಟ್ಟಿದ

ಮಿಶ್ರಜಾತಿಯವನು

L R Vaidya English

kzOdra

{%

(

I

)

m.

%}

The

champaka

tree.

kzOdra

{%

(

II

)

n.

%}

1.

Smallness

2.

meanness

3.

honey,

सक्षौद्रपटलैरिव

R.xv.63

4.

water

5.

a

particle

of

dust.

Bopp Latin

क्षौद्र

n.

(

a

क्षुद्रा

apis

s.

)

mel.

R.

Schl.

II.

14.

33.

Anekartha-Dvani-Manjari Sanskrit

मधु

क्ली

मधु,

मद्य,

क्षौद्र,

पुष्परस

मधु

मद्यं

मधु

क्षौद्रं

मधु

पुष्परसं

विदुः

verse

1.1.1.8

page

0001

Edgerton Buddhist Hybrid English

(

kṣaudra

=

Skt.

honey,

or

a

kind

of

honey

here

possibly

adj.,

of

or

made

by

bees?

cf.

s.v.

kṣudra:

kṣaudraṃ

madhu

Mvy

〔5728〕

Av

〔i.187.7〕

〔243.1〕

kṣaudramadhu

Karmav

〔45.14〕

in

all

cases

immediately

foll.

by

aneḍakam.

Also

occurs,

as

in

Skt.,

as

subst.

without

madhu,

e.g.

Dbh

〔6.8〕

〔8.11〕

Divy

〔221.11〕

〔551.27〕.

)

Mahabharata English

Kshaudra,

name

of

a

caste:

XIII,

2584.

Amarakosha Sanskrit

क्षौद्र

नपुं।

पुष्पमधुः

समानार्थकाः

मकरन्द,

पुष्परस,

मधु,

क्षौद्र,

माक्षिक,

मधु

2।9।107।2।2

मेषकम्बल

ऊर्णायुः

शशोर्णं

शशलोमनि।

मधु

क्षौद्रं

माक्षिकादि

मधूच्छिष्टं

तु

सिक्थकम्.।

पदार्थ-विभागः

खाद्यम्,

प्राकृतिकखाद्यम्

Kalpadruma Sanskrit

क्षौद्रं,

क्लीबम्

(

क्षुद्राभिः

पिङ्गलवर्णमक्षिकाभिःसरघाभिर्निर्म्मितम्

क्षुद्र

+

“क्षुद्राभ्रमरवटर-पादपादञ्

।”

११९

इति

अञ्

)मधु

इत्यमरः

१०७

जलम्

इतिमेदिनी

पिङ्गलवर्णक्षुद्रमक्षिकाकृतकपिलवर्ण-मघु

अस्य

गुणाः

अतिशीतलत्वम्

लघुत्वम्

।क्लेदनाशित्वम्

घृतयुक्तक्षौद्रञ्चेद्बिषतुल्यत्वञ्च

।इति

राजवल्लभः

अपि

।“माक्षिकाः

कपिलाः

सूक्ष्माः

क्षुद्राख्यास्तत्कृतंमधु

।मुनिभिः

क्षौद्रमित्युक्तं

तद्वर्णात्

कपिलं

भवेत्

गुणैर्माक्षिकवत्

क्षौद्रं

विशेषान्मेहनाशनम्

”इति

भावप्रकाशः

क्षौद्रः,

पुंलिङ्गम्

(

क्षुद्र

+

अण्

)

चम्पकवृक्षः

इतिशब्दचन्द्रिका

वर्णसङ्करविशेषः

तु

सजा-तीयात्

मागध्यां

जातः

यथा,

--“चतुरो

मागधी

सूते

क्रूरान्

मायोपजीविनः

।मांसं

स्वादुकरं

क्षौद्रं

सौगन्ध्यमिति

विशुतम्

”इति

महाभारते

१३

४८

२२

“एते

मागध्यामायोगवादिभ्यश्चतुर्भ्यः

क्रमाज्जा-यन्ते

इत्युपसंहरति

चतुर

इति

एते

चत्वारोवागुरादिना

जीवन्तीति

मायोपजीविनः

।अन्येऽपि

त्तत्वारो

मागध्यां

विश्रुताः

सजाती-यादुत्पद्यन्ते

तेषां

नामानि

मांसमित्यादि

।मांसं

मांसविक्रेतारम्

स्वादुकरं

मांसस्यैवसंस्कारकम्

क्षौद्रं

सूदं

शूद्रमिति

पाठत्रयेऽपिशाकाद्यन्नपाककरम्

सौगन्ध्यम्

उक्तलक्षणंसैरन्ध्रम्

एकस्यैव

मागधस्य

एतद्वृत्तिचतुष्टय-मुक्तमिति

ज्ञेयम्

।”

इति

तट्टीकायां

नील-कण्ठः

*

क्षुद्रता

इति

पाणिनिव्याक-रणम्

Vachaspatyam Sanskrit

क्षौद्र

नपुंलिङ्गम्

क्षुद्राभिः

सरघाभिर्निर्वृत्तम्

अण्

“मक्षिकाः

कपिलाःसूक्ष्माः

क्षुद्राख्यास्तत्कृतं

मधु

मुनिभिः

क्षौद्रमित्युक्तंतद्वर्णात्

कपिलं

भवेत्”

इति

भावप्र०

उक्ते

मधुनिअमरः

“सक्षौद्रपटलैरिव”

रघुः

“गुणैर्माक्षिकवत्क्षौद्रं

विशेषान्मेहनं

परम्”

भावप्र०

जले

मेदि०

।३

चम्पकवृक्षे

पुंलिङ्गम्

शब्द

च०

क्षितिकणे

पांशौ

नपुंलिङ्गम्

शब्दचि०

मागध्यां

जाते

जातिसङ्करभेदे

पुंलिङ्गम्

स्त्री०“चतुरो

मागधी

सूते

क्रूरान्

मायोपजीविनः

मांसंस्वादुकरं

क्षौद्रं

सौगन्ध्यमिति

विश्रुतम्”

भा०

अनु०४८

अ०

क्षुद्रस्य

भावः

अण्

क्षुद्रतायां

नपुंलिङ्गम्

Burnouf French

क्षौद्र

क्षौद्र

neuter

(

क्षुद्रा

abeille

)

miel.

Eau.

--

M.

michelia

champaca,

bot.

Stchoupak French

क्षौद्र-

Masculine.

l'arbre

Michelia

Campaka

Neuter.

d'une

caste

mixte

nt.

miel.

°पटल-

Masculine.

ou

nt.

rayon

de

miel.