Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षौणिः (kSauNiH)

 
Apte English

क्षौणिः

[

kṣauṇiḥ

]

णी

[

ṇī

],

णी

Feminine.

See

क्षोणि.

Compound.

प्राचीरः

the

ocean.

-भुज्

Masculine.

,

-पतिः

a

king.

-भृत्

Masculine.

,

-धरः

a

mountain

Uttararàmacharita.

2.3.

Apte 1890 English

क्षौणिः,

णी

f.

See

क्षोणि.

Comp.

प्राचीरः

the

ocean.

भुज्

m.,

पतिः

a

king.

भृत्

m.,

धरः

a

mountain.

Apte Hindi Hindi

क्षौणिः

स्त्रीलिङ्गम्

-

-

पृथ्वी

क्षौणिः

स्त्रीलिङ्गम्

-

-

एक

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Kalpadruma Sanskrit

क्षौणिः,

स्त्रीलिङ्गम्

(

क्षु

+

बाहुलकात्

निः

णत्वंवृद्धिः

वा

ङीप्

)

पृथिवी

इत्य-मरः

अस्या

व्युत्पत्तिर्यथा,

--