Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षोदः (kSodaH)

 
Apte English

क्षोदः

[

kṣōdḥ

],

[

क्षुद्-घञ्

]

Pounding,

grinding.

The

stone

on

which

anything

is

ground

or

powdered,

a

mortar.

Any

ground

substance,

flour.

Dust,

particle,

any

small

or

minute

particle

वीचीवातैः

शीकरक्षोदशीतैः

Uttararàmacharita.

3.2.

कीर्णैः

पिष्टातकौघैः

कृतदिवसमुखैः

कुङ्कुमक्षोदगौरैः

Ratnâvalî (Bombay).

1.9.

A

drop.

A

lump,

piece.

Multiplication.

Compound.

-क्षम

Adjective.

capable

of

standing

a

test,

scrutiny

or

investigation.

solid,

valid

Naishadhacharita.

6.113.

Apte 1890 English

क्षोदः

[

क्षुट्-घञ्

]

1

Pounding,

grinding.

2

The

stone

on

which

anything

is

ground

or

powdered,

a

mortar.

3

Any

ground

substance,

flour.

4

Dust,

particle,

any

small

or

minute

particle

U.

3.

2.

Comp.

क्षम

a.

capable

of

standing

a

test,

scrutiny

or

investigation.

Apte Hindi Hindi

क्षोदः

पुंलिङ्गम्

-

क्षुद्

+

घञ्

"चूरा

करना,

पीसना"

क्षोदः

पुंलिङ्गम्

-

क्षुद्

+

घञ्

सिल

क्षोदः

पुंलिङ्गम्

-

क्षुद्

+

घञ्

"धूल,

कण

कोई

छोटा

या

सूक्ष्म

कण

"

क्षोदः

पुंलिङ्गम्

-

क्षुद्+घञ्

बूँद

क्षोदः

पुंलिङ्गम्

-

क्षुद्+घञ्

"लौंदा,

टुकड़ा"

क्षोदः

पुंलिङ्गम्

-

क्षुद्+घञ्

गौणा

Wordnet Sanskrit

Synonyms

चूर्णः,

चूर्णम्,

क्षोदः,

रजः

(Noun)

सम्येषणेन

जातरजः।

निम्बस्य

शुष्कपर्णात्

चूर्णं

कृत्वा

व्रणादिषु

लिप्यते।

/

"कन्याश्चन्दनचूर्णैश्च

लाजैर्माल्यैश्च

सर्वशः,

अवाकिरन्

शान्तनवं

तत्र

गत्वा

सहस्रशः।"

Synonyms

रजः,

रेणुः,

पांशुः,

धूलिः,

धूली,

क्षोदः,

भूरेणुः,

अवकरः,

अवस्करः

(Noun)

मृदादीनां

चूर्णं

यत्

प्रायः

पृथ्वीतले

वर्तते।

"बालकाः

रजसा

क्रीडन्ति।"

Synonyms

क्षोदः,

पिष्टम्,

गुण्डिकः,

गुण्डिका,

समीदः,

समिता

(Noun)

धान्यस्य

चूर्णम्।

"गोधूमानां

क्षोदस्य

अपूपः

स्वास्थ्यदायकः।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

कणः,

बिन्दुः,

क्षोदः,

विप्लुट्,

विप्रुट्,

पृषत्,

पृषतः,

पृषन्ति,

लवः,

लेशः,

स्तोकः,

गडः,

कणिका,

शीकरः,

स्फाटकः,

पुष्वा

(Noun)

निष्यन्दमान-जलादि-द्रवपदार्थानां

गोलिकासमः

लघुः

अंशः।

"जलस्य

कणैः

घटः

पूरितः।"

Kalpadruma Sanskrit

क्षोदः,

पुंलिङ्गम्

(

क्षुद्यते

इति

क्षुद्

पेषणे

+

कर्म्मणिभावे

घञ्

)

चूर्णः

इत्यमरः

९९

(

यथा,

काशीखण्डे

३३

९३

।“सापि

प्राग्वासना

योगाल्लिङ्गार्च्चनरता

सती

।हित्वा

मलयजक्षोद

विभूतीं

बह्वमंस्त

वै

)रजः

पेषणम्

इति

मेदिनी

(

यथा,

रत्नावलीनाटिकायाम्

अङ्के

।“कीर्णैः

पिष्टातकौघैः

कृतदिवसमुखैः

कुङ्कम-क्षोदगौरै-र्हेमालङ्कारभाभिर्भरनमितशिरःशेखराङ्कैःकिरातैः

)

KridantaRupaMala Sanskrit

1

{@“क्षुदिर्

सम्पेषणे”@}

2

क्षोदकः-दिका,

क्षोदकः-दिका,

3

चुक्षुत्सकः-त्सिका,

चोक्षुदकः-दिका

क्षोत्ता-त्री,

क्षोदयिता-त्री,

चुक्षुत्सिता-त्री,

चोक्षुदिता-त्री

4

क्षुन्दन्-ती,

क्षोदयन्-न्ती,

चुक्षुत्सन्-न्ती

--

क्षोत्स्यन्-न्ती-ती,

क्षोदयिष्यन्-न्ती-ती,

चुक्षुत्सिष्यन्-न्ती-ती

--

क्षुन्दानः,

क्षोदयमानः,

चुक्षुत्समानः,

चोक्षुद्यमानः

क्षोत्स्यमानः,

क्षोदयिष्यमाणः,

चुक्षुत्सिष्यमाणः,

चोक्षुदिष्यमाणः

5

क्षुत्-क्षुद्-क्षुदौ-क्षुदः

--

--

--

6

क्षुण्णः-क्षुण्णम्

7

-क्षुण्णवान्

क्षोदितः,

चुक्षुत्सितः,

चोक्षुदितः-तवान्

8

क्षुदः,

9

प्रक्षोदी,

क्षोदः,

चुक्षुत्सुः,

चोक्षुदः

क्षोत्तव्यम्,

क्षोदयितव्यम्,

चुक्षुत्सितव्यम्,

चोक्षुदितव्यम्

क्षोदनीयम्,

क्षोदनीयम्,

चुक्षुत्सनीयम्,

चोक्षुदनीयम्

क्षोद्यम्,

क्षोद्यम्,

चुक्षुत्स्यम्,

चोक्षुद्यम्

ईषत्क्षोदः-दुःक्षोदः-सुक्षोदः

--

--

क्षुद्यमानः,

क्षोद्यमानः,

चुक्षुत्स्यमानः,

चोक्षुद्यमानः

क्षोदः,

क्षोदः

चुक्षुत्सः,

चोक्षुदः

क्षोत्तुम्,

क्षोदयितुम्,

चुक्षुत्सितुम्,

चोक्षुदितुम्

क्षुत्तिः,

क्षोदना,

चुक्षुत्सा,

चोक्षुदा

क्षोदनम्,

क्षोदनम्,

चुक्षुत्सनम्,

चोक्षुदनम्

क्षुत्त्वा,

क्षोदयित्वा,

चुक्षुत्सित्वा,

चोक्षुदित्वा

10

प्रक्षुद्य,

प्रक्षोद्य,

प्रचुक्षुत्स्य,

प्रचोक्षुद्य

क्षोदम्

२,

क्षुत्त्वा

२,

क्षोदम्

२,

क्षोदयित्वा

२,

चुक्षुत्सम्

२,

चुक्षुत्सित्वा

२,

चोक्षुदम्

चोक्षुदित्वा

२।

प्रासङ्गिक्यः

01

(

३१४

)

02

(

७-रुघादिः-१४४३।

सक।

अनि।

उभ।

)

03

[

[

१।

‘हलन्ताच्च’

(

१-२-१०

)

इति

सनः

कित्त्वम्।

चर्त्वम्।

]

]

04

[

[

२।

‘रुधादिभ्यः

श्नम्,

(

३-१-७८

)

इति

श्नम्,

श्नमो

मित्त्वात्

अन्त्यादचः

परो

भवति।

‘श्नसोरल्लोपः’

(

६-४-१११

)

इत्यकारलोपः।

]

]

05

[

[

३।

‘वाऽवसाने’

(

८-४-५६

)

इति

चर्त्वविकल्पः।

]

]

06

[

[

४।

‘रदाभ्यां

निष्ठातो

नः

पूर्वस्य

दः’

(

८-२-४२

)

इति

निष्ठातकारस्य,

धातुदकारस्य

नत्वम्।

णत्वम्,

ष्टुत्वं

च।

]

]

07

[

[

आ।

‘तैर्वृक्णरुग्णसंभुग्नक्षुण्णभिन्नविपन्नकैः।

निमग्नोद्विग्नसंह्रीणैः

पप्रे

दीनैश्च

मेदिनी।।’

भ।

का।

४-४२।

]

]

08

[

[

५।

‘इगुपध--’

(

३-१-१३५

)

इति

कर्तरि

कः।

]

]

09

[

[

६।

‘सुप्यजातौ--’

(

३-२-७८

)

इति

ताच्छील्ये

गम्यमाने

णिनिः।

]

]

10

[

पृष्ठम्०३२९+

२६

]