Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षोणिः (kSoNiH)

 
Apte English

क्षोणिः

[

kṣōṇiḥ

]

क्षोणी

[

kṣōṇī

],

क्षोणी

Feminine.

The

earth

क्षोणीनौकूपदण्डः

क्षरदमर-

सरित्पट्टिकाकेतुदण्डः

Dk.

The

number

'one'

(

in

math.

).Comp.

-पतिः,

-पालः,

-भुज्

Masculine.

a

king.

...

भवदरिक्षोणी-

भुजां

निर्गमः

Sūkti.5.72.

Apte 1890 English

क्षोणिः,

क्षोणी

f.

1

The

earth.

2

The

number

‘one’

(

in

math.

).

Apte Hindi Hindi

क्षोणिः

स्त्रीलिङ्गम्

-

क्षै

+

डोनि

पृथ्वी

क्षोणिः

स्त्रीलिङ्गम्

-

क्षै

+

डोनि

एक

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Kalpadruma Sanskrit

क्षोणिः,

स्त्रीलिङ्गम्

(

क्षै

+

बाहुलकात्

डोनिः

वाङीप्

)

पृथिवी

इति

शब्दरत्ना-वली

अमरटीका

(

यथा,

ऋग्वेदे

५४

।“अक्रन्दयो

नद्योऽरोरुवद्वना

कथा

क्षोणी-भिर्यसा

समारत

)