Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षेत्रम् (kSetram)

 
Apte English

क्षेत्रम्

[

kṣētram

],

[

क्षि-ष्ट्रन्

]

A

fiield,

ground,

soil

चीयते

बालिश-

स्यापि

सत्क्षेत्रपतिता

कृषिः

Mudrârâkshasa (Bombay),

1.3.

Landed

property,

land.

Place,

abode,

region,

repository

कपटशतमयं

क्षेत्रमप्रत्ययानाम्

Panchatantra (Bombay).

1.191

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

1.77

Meghadūta (Bombay).

16.

A

sacred

spot,

a

place

of

pilgrimage

क्षेत्रं

क्षत्रप्रधनपिशुनं

कौरवं

तद्भजेथाः

Meghadūta (Bombay).

5

Bhagavadgîtâ (Bombay).

1.1.

An

enclosed

spot

of

ground,

portion

or

space,

superficies,

circuit.

Fertile

soil.

Place

of

origin

Bhágavata (Bombay).

2.6.1.

A

wife

अपि

नाम

कुलपतेरियमसवर्णक्षेत्रसंभवा

स्यात्

Sakuntalâ (Bombay).

1

Manusmṛiti.

3.175

वृद्धस्तु

व्याधितो

वा

राजा

...

क्षेत्रे

बीजमुत्पादयेत्

Kau.

Atmanepada.

1.17.

The

sphere

of

action,

the

body

(

regarded

as

the

field

of

the

working

of

the

soul

)

योगिनो

यं

विचिन्वन्ति

क्षेत्राभ्यन्तर-

वर्तिनम्

Kumârasambhava (Bombay).

6.77

Bhagavadgîtâ (Bombay).

13.1,

2,

3.

The

mind.

A

house

a

town.

A

plane

figure,

as

a

triangle.

A

diagram.

A

sign

of

the

zodiac.

(

in

chiromancy

)

A

certain

portion

marked

out

on

the

palm

क्षेत्रं

मृजां

विधिवत्कुशलो$वलोक्य

सामुद्रविद्वदति

यातमनागतं

Varâhamihira's Bṛihatsamhitâ.

68.1.

Compound.

-अंशः

a

degree

of

the

ecliptic.-अधिदेवता

the

tutelary

deity

of

any

sacred

piece

of

ground.

-आजीवः,

-करः,

-कृत

Masculine.

a

cultivator,

peasant.-इक्षुः

Name.

of

a

corn

(

यवनाल-

Marâṭhî.

जोंधळा

).

-गणितम्

geometry.

-गत

Adjective.

geometrical.

˚उपपत्तिः

Feminine.

geometrical

proof.

-ज

Adjective.

produced

in

a

field.

born

from

the

body.

(

जः

)

one

of

the

12

kinds

of

sons

allowed

by

the

old

Hindu

Law,

the

offspring

of

a

wife

by

a

kinsman

duly

appointed

to

raise

up

issue

to

the

husband

Manusmṛiti.

9.167,

18

Yâjñavalkya (Mr. Mandlik's Edition).

1.69,

2.128.

-जात

Adjective.

begotten

on

the

wife

of

another.

-ज्ञ

Adjective.

knowing

places.

clever,

dexterous

क्षेत्रज्ञवद्भाषसे

त्वं

हि

धर्मान्

Mahâbhârata (Bombay).

*

1.89.14.

(

ज्ञः

)

the

soul

Compare.

क्षेत्रज्ञं

चापि

मां

विद्धि

सर्वक्षेत्रेषु

भारत

Bhagavadgîtâ (Bombay).

13.1,

3

Manusmṛiti.

12.12.

the

Supreme

Soul.

a

libertine.

a

form

of

Śiva.

a

witness.

(

-ज्ञा

)

a

girl

fifteen

years

old

personating

Durgā

at

a

festival.

-देवता

the

deity

of

the

fields

Name.

of

a

serpant.

-पतिः

a

land-owner,

a

landlord.

-पदम्

a

place

sacred

to

a

deity

पादौ

हरेः

क्षेत्रपदानुसर्पणे

Bhágavata (Bombay).

9.4.2.

पालः

a

man

employed

to

guard

a

field.

a

deity

protecting

fields.

an

epithet

of

Śiva.

-फलम्

the

area

or

superficial

contents

of

a

figure

(

in

math.

)-भक्तिः

Feminine.

the

division

of

a

field.

-भूमिः

Feminine.

cultivated

land.

-राशिः

quantity

represented

by

geometrical

figures.

-लिप्ता

a

minute

of

the

ecliptic.

-विद्

Adjective.

Equal or equivalent to, same as.

क्षेत्रज्ञ

quod vide, which see.

(

Masculine.

)

a

sage,

one

who

has

spiritual

knowledge

यमक्षरं

क्षेत्रविदो

विदुः

Kumârasambhava (Bombay).

3.5.

the

soul

यः

क्षेत्रवित्तपतया

हृदि

विष्वगाविः

Bhágavata (Bombay).

4.22.37.

व्यवहारः

drawing

a

figure

in

geometry.

geometrical

demonstration.

-स्थ

Adjective.

residing

at

a

sacred

place.

Apte Hindi Hindi

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

"खेत,

मैदान,

भूमि"

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

"भूसंपत्ति,

भूमि"

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

"स्थान,

आवास,

भूखण्ड,

गोदाम"

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

"पुण्यस्थान,

तीर्थस्थान"

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

बाड़ा

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

उर्वरा

भूमि

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

जन्मस्थान

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

पत्नी

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

कायक्षेत्र

शरीर

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

मन

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

"घर,

नगर"

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

सपाट

आकृति

जैसे

कि

त्रिभुज

क्षेत्रम्

नपुंलिङ्गम्

-

क्षि

+

ष्ट्रन्

रेखाचित्र

Wordnet Sanskrit

Synonyms

क्षेत्रम्

(Noun)

ग्रामस्य

सीम्नः

अभ्यन्तरः

भागः।

"अस्माकं

क्षेत्रं

हरितम्

अस्ति।"

Synonyms

क्षेत्रम्

(Noun)

समाजस्य

अर्थव्यवस्थायाः

वा

सः

भागः

यस्मिन्

जनाः

कार्यं

कुर्वन्ति।

"ते

सार्वजनिके

क्षेत्रे

कार्यं

कुर्वन्ति।"

Synonyms

क्षेत्रम्,

प्रदेशः,

अन्तः,

भूमिः,

निवासः,

अवकाशः,

उद्देशः,

दिक्,

देशः,

स्थानम्

(Noun)

कस्यापि

विस्तारितः

भागः।

"एतत्

भारतस्य

कृष्योत्पादकं

क्षेत्रम्

अस्ति।"

Synonyms

प्रभावक्षेत्रम्,

क्षेत्रम्

(Noun)

रश्मिविकीरणकारि-पिण्डस्य

सर्वतो

परितः

क्षेत्रं

यत्र

तस्य

पिण्डस्य

विद्युच्चुम्बकीय-दोलविस्तारः

अपरामृष्टं

पिण्डान्तरं

विस्पन्दते।

"अस्य

पिण्डस्य

प्रभावक्षेत्रम्

अतीव

शक्तिमत्

अस्ति।"

Synonyms

क्षेत्रम्

(Noun)

*

सङ्गणकविज्ञाने

सङ्केतानां

सूचनायाः

एकस्य

घटकस्य

अथवा

एकाधिकानां

घटकानां

समाहारः

क्रियते।

"सङगणकः

अद्यतनीयः

दिनाङ्कः

त्रिषु

सुनिश्चितेषु

क्षेत्रेषु

दर्शयति

यथा

दिवसः

मासः

संवत्सरः

च।"

Synonyms

क्षेत्रम्,

भूमिः

(Noun)

विशेषकार्यार्थं

आरक्षितं

स्थानम्।

"भटानां

प्रशिक्षणक्षेत्रे

प्रवेशः

निषिद्धः।"

Synonyms

विषयः,

क्षेत्रम्

(Noun)

एकः

स्वीकृतः

देशः

यस्मिन्

कः

अपि

सक्रियः

वर्तते

वा

कर्म

कुरोति

वा

सञ्चालितः

वर्तते

वा

यस्मिन्

देशे

प्रतिबद्धरूपेण

तस्य

शक्तिः

भवति।

"सः

अध्ययनक्षेत्रे

अतीव

कृतागमः

अस्ति।"

Synonyms

प्रजा,

क्षेत्रम्,

जनता,

राज्यं,

देशः,

जनपदः,

जगत्,

जनाः,

लोकः

(Noun)

क्षेत्रवासिनः।

"एषा

प्रजा

मूल्यवृद्धिकारणात्

त्रस्ता।"

Synonyms

क्षेत्रम्

(Noun)

एकस्मिन्

दिने

एकेन

हलेन

क्रष्टुं

शक्यते

तावती

भूमिः।

"कृषकः

क्षेत्रं

कृष्ट्वा

गृहम्

आगतः।"

Synonyms

कृषिः,

क्षेत्रम्,

सीत्यम्,

कर्षणभूमिः

(Noun)

शस्योत्पादनार्था

भूमिः।

"एषा

कृषिः

बहुशस्यदा

अस्ति।"

Synonyms

पत्नी,

जाया,

भार्या,

गृहिणी,

वधूः,

जनी,

सहधर्मिणी,

सहचरी,

दाराः,

कलत्रम्,

पाणिगृहीती,

सधर्मिणी,

धर्माचारिणी,

गृहः,

क्षेत्रम्,

परिग्रहः,

ऊढा

(Noun)

सा

परिणीता

या

पत्या

उद्वाहविहीतमन्त्रादिना

वेदविधानेनोढा।

"पत्न्याः

गुणेनैव

पुरुषाः

सुखिनो

भवन्ति।"

Synonyms

क्षेत्रम्,

प्रदेशः,

देशः

(Noun)

भूमेः

लघुभागः।

"ग्रामीणे

क्षेत्रे

अधुना

अपि

पर्याप्ता

विद्युत्

नास्ति।"

Synonyms

राज्यम्,

प्रान्तः,

क्षेत्रम्,

मण्डलम्,

चक्रम्,

देशः,

प्रदेशः,

निर्गः,

राष्ट्रम्,

ग्रामशतम्,

क्षत्रम्,

जनपदः

(Noun)

देशस्य

तद्भागः

यस्य

प्रजायाः

भाषा

तथा

आचारविचारपद्धतिः

भिन्ना

स्वतन्त्रा

अस्ति।

"अधुना

भारतदेशे

नवविंशराज्यानि

सन्ति।"

Tamil Tamil

க்ஷேத்ரம்

:

நிலம்,

வயல்,

இடம்,

வீடு,

புண்ணியத்

தலம்,

பிறப்பிடம்,

உடல்,

மனம்,

நகரம்.