Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षीरोदतनया (kSIrodatanayA)

 
Shabda Sagara English

क्षीरोदतनया

Feminine.

(

-या

)

A

name

of

LAKSHMI.

Etymology

क्षीरोद

the

sea

of

milk,

and

तनया

daughter.

Yates English

क्षीरोद-तनया

(

या

)

1.

Feminine.

Lakshmī,

Wilson English

क्षीरोदतनया

Feminine.

(

-या

)

A

name

of

LAKṢMĪ.

Etymology

क्षीरोद

the

sea

of

milk,

and

तनया

daughter.

Monier Williams Cologne English

क्षीरोद—तनया

feminine.

(

equal, equivalent to, the same as, explained by.

-जा

)

nalopākhyāna

of

Lakṣmī

(

in

comp.

-पति,

‘the

husband

of

Lakṣmī’,

i.e.

Viṣṇu

)

Shabdartha Kaustubha Kannada

क्षीरोदतनया

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಕ್ಷ್ಮಿ

L R Vaidya English

kzIra-uda˚tanayA

{%

f.

%}

an

epithet

of

Lakshmī.

Wordnet Sanskrit

Synonyms

लक्ष्मीः,

रमा,

कमला,

नारायणी,

पद्महस्ता,

श्रीः,

विष्णुप्रिया,

मा,

माया,

हरिप्रिया,

पद्मा,

पद्मालया,

भार्गवी,

चञ्चला,

इन्दिरा,

अब्जवाहना,

अब्जा,

अब्धिजा,

अम्बुजासना,

अमला,

ईश्वरी,

देवश्री,

पद्ममालिनी,

पद्मगुणा,

पिङ्गला,

मङ्गला,

श्रिया,

श्रीप्रदा,

सिन्धुजा,

जगन्मयी,

अमला,

वरवर्णिनी,

वृषाकपायी,

सिन्धुकन्या,

सिन्धुसुता,

जलधिजा,

क्षीरसागरसुता,

दुग्धाब्धितनया,

क्षीरसागरकन्यका,

क्षीरोदतनया,

लोकजननी,

लोकमाता

(Noun)

धनस्य

अधिष्ठात्री

देवता

या

विष्णुपत्नी

अस्ति

इति

मन्यते।

"धनप्राप्त्यर्थे

जनाः

लक्ष्मीं

पूजयन्ति।"

Amarakosha Sanskrit

क्षीरोदतनया

स्त्री।

लक्ष्मी

समानार्थकाः

लक्ष्मी,

पद्मालया,

पद्मा,

कमला,

श्री,

हरिप्रिया,

इन्दिरा,

लोकमातृ,

मा,

क्षीरोदतनया,

रमा,

भार्गवी,

लोकजननी,

क्षीरसागरकन्यका,

वृषाकपायी

1।1।27।3।4

ब्रह्मसूर्विश्वकेतुः

स्यादनिरुद्ध

उषापतिः।

लक्ष्मीः

पद्मालया

पद्मा

कमला

श्रीर्हरिप्रिया।

इन्दिरा

लोकमाता

मा

क्षीरोदतनया

रमा।

भार्गवी

लोकजननी

क्षीरसागरकन्यका॥

पति

==>

विष्णुः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

क्षीरोदतनया,

स्त्रीलिङ्गम्

(

क्षीरोदस्य

क्षीरसमुद्रस्य

त-नया

)

लक्ष्मीः

इति

हेमचन्द्रः

(

अस्या

उत्पत्ति-कथा

क्षीरोदशब्दे

द्रष्टव्या

)