Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षितिः (kSitiH)

 
Apte English

क्षितिः

[

kṣitiḥ

],

Feminine.

[

क्षि

निवासे

आधारे

क्तिन्

]

The

earth,

soil

of

the

earth

Mahâbhârata (Bombay).

*

4.

A

dwelling,

an

abode,

a

house

तं

भक्तिभावो$भ्यगृणादसत्वरं

परिश्रुतोरुश्रवसं

ध्रुवक्षितिः

Bhágavata (Bombay).

4.9.5.

Loss,

destruction.

The

end

of

the

world.

Wane.

A

man

(

Vedic.

)

Prosperity

क्षिते

रोहः

प्रवहः

शश्वदेव

Mahâbhârata (Bombay).

*

13.76.1.

Number

'one'

Bij.Comp.

-अदितिः

an

epithet

of

Devakī,

mother

of

Kṛiṣṇa.

-ईशः,

-ईश्वरः

a

king

Raghuvamsa (Bombay).

1.5

तदाननं

मृत्सुरभि-

क्षितीक्षरो

रहस्युपाघ्नाय

तृप्तिमाययौ

3.3

11.1.

-कणः

dust.-कम्पः

an

earth-quake.

-क्षित्

Masculine.

a

king,

prince

Sisupâlavadha.

13.4.

जः,

रुहः,

सुतः

a

tree

गिरिप्रकाशान्

क्षिति-

जान्

भञ्जेयमनिलो

यथा

Mahâbhârata (Bombay).

*

7.197.19.

an

earth

worm.

the

planet

Mars.

Name.

of

the

demon

Naraka

killed

by

Viṣṇu.

Sisupâlavadha.

8.15.

(

-जम्

)

the

horizon.

(

-जा

)

an

epithet

of

Sītā.

-तलम्

the

surface

of

the

earth.

उत्खातं

निधिशङ्कया

क्षितितलं

ध्माता

गिरेर्धातवः

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

3.4.

-त्राणम्

protection

of

the

earth

(

a

duty

of

क्षत्रिय

caste

).

-देवः,

-सुरः

a

Brāhmaṇa

Bhágavata (Bombay).

3.1.12.

-धरः

a

mountain

क्षितिधरपतिकन्यामाददानः

करेण

Kumârasambhava (Bombay).

7.94.

-धेनुः

earth

considered

as

a

milchcow

राजन्दुधुक्षसि

यदि

क्षितिधेनुमेतां

तेनाद्य

वत्समिव

लोकममुं

पुषाण

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.46.

-नाथः,

-पः,

-पतिः,

-पालः,

भुज्

Masculine.

,

-रक्षिन्

Masculine.

a

king,

sovereign

Raghuvamsa (Bombay).

2.51,

6.76,

6.86,

7.3,

9.75

यः

संमानं

सदा

धत्ते

भृत्यानां

क्षितिपो$-

धिकम्

Pt.

पुत्रः

the

planet

Mars.

the

demon

Naraka.

-प्रतिष्ठ

Adjective.

dwelling

on

the

earth.

-भृत्

Masculine.

a

mountain

सर्वक्षितिभृतां

नाथ

Vikramorvasîyam (Bombay).

4.27

(

where

it

means

'a

king'

also

)

Kirâtârjunîya.

5.2

Ritusamhâra (Bombay).

6.26.

a

king.-मण्डलम्

the

globe.

-रन्ध्रम्

a

ditch,

hollow.

-वर्धनःm.

a

corpse,

dead

body.

करोमि

क्षितिवर्धनम्

Bk.

-वृत्तिः

Feminine.

'the

course

of

the

earth,

patient

behaviour.

-व्युदासः

a

cave

within

the

earth,

an

underground

hole.-संक्रन्दनः

(

Equal or equivalent to, same as.

क्षितीन्द्रः,

a

king

)

Śāhendra.

2.1.-स्पृश्

an

inhabitant

of

the

earth

(

मानुष

)

इति

चोपनतां

क्षितिस्पृशं

कृतवानासुरपुष्पदर्शनात्

Raghuvamsa (Bombay).

8.81.

Apte 1890 English

क्षितिः

f.

[

क्षि

निवासे

आधारे

क्तिन्

]

1

The

earth.

2

A

dwelling,

an

abode,

a

house.

3

Loss,

destruction.

4

The

end

of

the

world.

5

Wane.

6

A

man

(

Ved.

)

Comp.

अदितिः

an

epithet

of

Devakī,

mother

of

Kṛṣṇa.

ईशः,

ईश्वरः

a

king

R.

1.

5

3.

3

11.

1.

कणः

dust.

कंपः

an

earth-quake.

क्षित्

m.

a

king,

prince.

जः

{1}

a

tree.

{2}

an

earthworm.

{3}

the

planet

Mars.

{4}

N.

of

the

demon

Naraka

killed

by

Viṣṇu.

(

जं

)

the

horizon.

(

जा

)

an

epithet

of

Sītā.

तलं

the

surface

of

the

earth.

देवः

a

Brāhmaṇa.

धरः

a

mountain

Ku.

7.

94.

धेनुः

earth

considered

as

a

milchcow

Bh.

2.

46.

नाथः,

पः,

पतिः,

पालः,

भुज्

m.,

रक्षिन्

m.

a

king,

sovereign

R.

2.

51,

5.

76,

6.

86,

7.

3,

9.

75.

पुत्रः

{1}

the

planet

Mars.

{2}

the

demon

Naraka.

प्रतिष्ठ

a.

dwelling

on

the

earth.

भृत्

m.

{1}

a

mountain

सर्वक्षितिभृतां

नाथ

V.

4.

27

(

where

it

means

‘a

king’

also

)

Ki.

5.

20

Rs.

6.

26.

{2}

a

king.

मंडलं

the

globe.

रंध्रं

a

ditch,

hollow.

रुह्

m.

a

tree.

वर्धनः

m.

a

corpse,

dead

body.

वृत्तिः

f.

‘the

course

of

the

earth’,

patient

behaviour.

व्युदासः

a

cave

within

the

earth,

an

underground

hole.

Apte Hindi Hindi

क्षितिः

स्त्रीलिङ्गम्

-

क्षि

+

क्तिन्

पृथ्वी

क्षितिः

स्त्रीलिङ्गम्

-

क्षि

+

क्तिन्

"निवास,

आवास,

घर"

क्षितिः

स्त्रीलिङ्गम्

-

क्षि

+

क्तिन्

"हानि,

विनाश"

क्षितिः

स्त्रीलिङ्गम्

-

क्षि

+

क्तिन्

प्रलय

क्षितिः

स्त्रीलिङ्गम्

-

क्षि+क्तिन्

समृद्धि

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

पृथ्वी,

धरती,

धरा,

भू,

वसुन्धरा,

धरणी,

धरित्री,

अवनी,

उर्वी,

रत्नगर्भा,

वसुधा,

क्षितिः,

महिः,

मही,

अचलकीला,

अचला,

भूमण्डलः,

पृथिवीमण्डलम्,

विश्वम्भरा,

प्रथी,

विश्वधारिणी,

मेदिनी,

विश्वधेना

(Noun)

सौरमालायां

सूर्यं

परितः

भ्रममाणः

सूर्यात्

तृतीयः

मर्त्याद्यधिष्ठानभूतः

ग्रहगोलः।

"चन्द्रः

पृथ्वेः

उपग्रहः

अस्ति।"

Synonyms

क्षितिः

(Noun)

एकः

पुरुषः

"क्षितेः

उल्लेखः

प्रवरग्रन्थे

वर्तते"

Tamil Tamil

க்ஷிதி:

:

பூமி,

வீடு,

வசிக்கும்

இடம்,

அழிவு,

சேதம்.

Kalpadruma Sanskrit

क्षितिः,

स्त्रीलिङ्गम्

(

क्षियति

वसत्यस्याम्

क्षि

+

अधि-करणे

क्तिन्

)

अस्या

अपरा

व्युत्पत्तिर्यथा,

--“महालये

क्षयं

याति

क्षितिस्तेन

प्रकीर्त्तिता

।काश्यपी

कश्यपस्येयमचला

स्थिररूपतः”

इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे

अध्यायः

पृथिवी

(

यथा,

मनौ

२४१

।“मृतं

शरीरमुत्सृज्य

काष्ठलोष्ट्रसमं

क्षितौ

।विमुखा

बान्धवा

यान्ति

धर्म्मस्तमनुगच्छति”

)वासः

क्षयः

इत्यमरः

७०

काल-भेदः

तु

प्रलयः

इति

मेदिनी

रोचना-नामगन्धद्रव्यम्

इति

शब्दचन्द्रिका

*

KridantaRupaMala Sanskrit

1

{@“क्षिणु

हिंसायाम्”@}

2

क्षेणकः-णिका,

क्षेणकः-णिका,

3

चिक्षेणिषकः-चिक्षिणिषकः-षिका,

चेक्षिणकः-णिका

क्षेणिता-त्री,

क्षेणयिता-त्री,

चिक्षेणिषिता-चिक्षिणिषिता-त्री,

चेक्षिणिता-त्री

4

क्षेण्वन्-ती,

क्षेणयन्-न्ती,

चिक्षेणिषन्-चिक्षिणिषन्-न्ती

--

क्षेणिष्यन्-न्ती-ती,

क्षेणयिष्यन्-न्ती-ती,

चिक्षेणिषिष्यन्-चिक्षिणिषिष्यन्-न्ती-ती

क्षेण्वानः,

क्षेणयमानः,

चिक्षेणिषमाणः-चिक्षिणिषमाणः,

चेक्षिण्यमानः

क्षेणिष्यमाणः,

क्षेणयिष्यमाणः,

चिक्षेणिषिष्यमाणः-चिक्षिणिषिष्यमाणः,

चेक्षिणिष्यमाणः

5

प्रक्षीण्-प्रक्षीणौ-प्रक्षीणः

--

--

--

6

7

क्षितम्-तः,

क्षेणितः,

चिक्षेणिषितः-चिक्षिणिषितः,

चेक्षिणितः-तवान्

8

क्षिणः,

क्षेणः,

चिक्षेणिषुः-चिक्षिणिषुः,

चेक्षिणः

क्षेणितव्यम्,

क्षेणयितव्यम्,

चिक्षेणिषितव्यम्-चिक्षिणिषितव्यम्,

चेक्षिणितव्यम्

क्षेणनीयम्,

9

क्षेणनीयम्,

चिक्षेणिषणीयम्-चिक्षिणिषणीम्,

चेक्षिणनीयम्

क्षेण्यम्,

क्षेण्यम्,

चिक्षेणिष्यम्-चिक्षिणिष्यम्,

चेक्षिण्यम्

ईषत्क्षेणः-दुःक्षेणः-सुक्षेणः

--

--

क्षिण्यमानः,

क्षेण्यमानः,

चिक्षेणिष्यमाणः-चिक्षिणिष्यमाणः,

चेक्षिण्यमानः

क्षेणः,

क्षेणः,

चिक्षेणिषः-चिक्षिणिषः,

चेक्षिणः

क्षेणितुम्,

क्षेणयितुम्,

चिक्षेणिषितुम्-चिक्षिणिषितुम्,

चेक्षिणितुम्

10

क्षितिः

11,

क्षेणना,

चिक्षेणिषा-चिक्षिणिषा,

चेक्षिणा

क्षेणनम्,

क्षेणनम्,

चिक्षेणिषणम्-चिक्षिणिषणम्,

चेक्षिणनम्

12

क्षेणित्वा-क्षिणित्वा-क्षित्वा,

क्षेणयित्वा,

चिक्षेणिषित्वा-चिक्षिणिषित्वा,

चेक्षिणित्वा

13

प्रक्षित्य,

प्रक्षेण्य,

प्रचिक्षेणिष्य-प्रचिक्षिणिष्य,

प्रचेक्षिण्य

क्षेणम्

२,

क्षेणित्वा

२,

क्षिणित्वा

२,

क्षित्वा

२,

क्षेणम्

२,

क्षेणयित्वा

२,

चिक्षेणिषम्

-चिक्षिणिषम्

२,

चिक्षेणिषित्वा

-चिक्षिणिषित्वा

२,

चेक्षिणम्

चेक्षिणित्वा

२।

14

प्रासङ्गिक्यः

01

(

३०५

)

02

(

८-तनादिः-१४६६।

सक।

सेट्।

उभ।

)

03

[

[

४।

‘रलो

व्युपधाद्धलादेस्संश्च’

(

१-२-२६

)

इति

सनः

कित्त्वविकल्पात्

पाक्षिको

गुणः।

]

]

04

[

[

५।

‘तनादिकृञ्भ्य

उः’

(

३-१-७९

)

इति

विकरणप्रत्यय

उकारः।

गुणः।

केचित्तु

‘संज्ञापूर्वको

विधिरनित्यः’

(

परिभाषा-९५

)

इत्याश्रित्य

गुणरहितं

‘क्षिण्वन्’

इति

रूपमाहुः।

]

]

05

[

[

६।

‘अनुनासिकस्य

क्विझलोः

क्ङिति’

(

६-४-१५

)

इति

उपधायाः

दीर्घः।

]

]

06

[

पृष्ठम्०३२०+

२१

]

07

[

[

१।

‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो

झलि

क्ङिति’

(

६-४-३७

)

इति

अनुनासिकलोपः।

‘यस्य

विभाषा’

(

७-२-१५

)

इति

निष्ठायाः

इण्ण।

]

]

08

[

[

२।

‘इगुपधज्ञाप्रीकिरः

कः’

(

३-१-१३५

)

इति

कर्तरि

कः

प्रत्ययः।

]

]

09

[

[

३।

‘णेरनिटि’

(

६-४-५१

)

इति

ण्यन्तादनीयरि

णेर्लोपः।

]

]

10

[

[

४।

‘तितुत्र--’

(

७-२-९

)

इत्यादिना

इण्णिषेधः।

‘अनुदात्तोप--’

(

६-४-३७

)

इति

णकारस्य

लोपः।

]

]

11

[

[

आ।

‘तन्वन्

मञ्चभुवि

सातरसः

स्वबन्धून्

अक्षण्वतां

क्षितिकरो

मुदमर्णुवानः।

कंसः

तृणीकृतरिपुः

घृणिमान्

वताप्तिं

मन्वान

एकमथ

मञ्चमलञ्चकार।।’

धा।

का।

३।

४।

]

]

12

[

[

५।

‘उदितो

वा’

(

७-३-५६

)

इति

क्त्वायामिड्विकल्पः।

‘रलो

व्युपधात्--’

(

१-२-२६

)

इति

कित्त्वविकल्पः।

इडभावपक्षे

अनुनासिकलोपः।

तेन

रूपत्रयम्।

]

]

13

[

[

६।

‘वा

ल्यपि’

(

६-४-३८

)

इत्यत्र

व्यवस्थितविभाषाश्रयणात्

तनोत्यादीनां

ल्यपि

नित्यमनुनासिकलोपः।

तुक्

भवति।

]

]

14

[

पृष्ठम्०३२१+

३०

]