Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षपः (kSapaH)

 
Apte English

क्षपः

[

kṣapḥ

],

Water.

Apte 1890 English

क्षपः

Water.

Monier Williams Cologne English

क्ष॑पः

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

accusative case.

plural number.

at

night

क्षपः॑

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

genitive case.

sg.

at

night

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

KridantaRupaMala Sanskrit

1

{@“क्षै

क्षये”@}

2

3

क्षायकः-यिका,

क्षापकः-

4

क्षपकः-पिका,

चिक्षासकः-सिका,

चाक्षायकः-यिका

क्षाता-त्री,

क्षपयिता-त्री,

चिक्षासिता-त्री,

चाक्षायिता-त्री

5

क्षायन्-न्ती,

क्षपयन्-न्ती,

चिक्षासन्-न्ती

--

क्षास्यन्-न्ती-ती,

क्षपयिष्यन्-न्ती-ती,

चिक्षासिष्यन्-न्ती-ती

--

--

क्षपयमाणः,

--

चाक्षायमाणः

--

क्षपयिष्यमाणः,

--

चाक्षायिष्यमाणः

विक्षाः-विक्षौ-विक्षाः

--

--

--

6

क्षामम्-क्षामः-क्षामवान्,

क्षपितः,

चिक्षासितः,

चाक्षायितः-तवान्

7

प्रक्षः,

8

क्षायः,

क्षपः-

9

क्षपा,

चिक्षासुः,

चाक्षाः

क्षातव्यम्,

क्षपयितव्यम्,

चिक्षासितव्यम्,

चाक्षायितव्यम्

क्षाणीयम्,

क्षपणीयम्,

चिक्षासनीयम्,

चाक्षायणीयम्

10

क्षेयम्,

क्षप्यम्,

चिक्षास्यम्,

चाक्षाय्यम्

11

ईषत्क्षाणः-दुःक्षाणः-सुक्षाणः

--

--

12

क्षायमाणः,

क्षप्यमाणः,

चिक्षास्यमानः,

चाक्षाय्यमाणः

क्षायः,

क्षपः,

चिक्षासः,

चाक्षायः

क्षातुम्,

क्षपयितुम्,

चिक्षासितुम्,

चाक्षायितुम्

क्षातिः,

13

प्रक्षा,

क्षपणा,

चिक्षासा,

चाक्षाया

क्षाणम्,

क्षपणम्,

चिक्षासनम्,

चाक्षायणम्

क्षात्वा,

क्षपयित्वा,

चिक्षासित्वा,

चाक्षायित्वा

प्रक्षाय,

14

प्रक्षपय्य,

प्रचिक्षास्य,

प्रचाक्षाय्य

क्षायम्

२,

क्षात्वा

२,

15

क्षपम्

-क्षापम्

२,

क्षपयित्वा

२,

चिक्षासम्

२,

चिक्षासित्वा

२,

चाक्षायम्

चाक्षायित्वा

२।

प्रासङ्गिक्यः

01

(

३२१

)

02

(

१-भ्वादिः-९१३।

अक।

अनि।

पर।

)

03

[

[

१।

‘आदेच

उपदेशेऽशिति’

(

६-१-४५

)

इत्यात्वे,

‘आतो

युक्

चिण्कृतोः’

(

७-३-३३

)

इति

युक्।

एवं

घञि,

णमुलि

ज्ञेयम्।

]

]

04

[

[

२।

ण्यन्तस्य

‘क्षै’

धातोः

भोजमते

घटादिषु

पाठः।

तदानीम्

‘अतिंह्रीव्लीरीक्नूयी-

क्ष्माय्यातां

पुग्

णौ’

(

७-३-३६

)

इति

पुकि,

घटादित्वेन

मित्त्वात्,

‘मितां

ह्रस्वः’

(

६-४-९२

)

इत्युपधाया

ह्रस्वः।

अन्येषां

मते

घटादिपाठाभावात्

क्षापकः-

क्षापिका

इत्यादीनि

रूपाणि

यथायथमूह्यानि।

]

]

05

[

[

३।

शपि,

‘एचोऽयवायावः’

(

६-१-७८

)

इत्यायादेशे

रूपम्।

]

]

06

[

[

४।

‘क्षायो

मः’

(

८-२-५३

)

इति

निष्ठातकारस्य

मकारः।

]

]

07

[

[

५।

‘आतश्चोपसर्गे’

(

३-१-१३६

)

इति

कर्तरि

कः

प्रत्ययः।

‘आतो

लोप

इटि

च’

(

६-४-६४

)

इत्याकारलोपः।

]

]

08

[

[

६।

‘श्याऽऽद्व्यधाश्रु--’

(

३-१-१४१

)

इत्यादिना

कर्तरि

वा

णः

प्रत्ययः।

युगागमः।

]

]

09

[

[

७।

ण्यन्तात्

पचाद्यचि

टाप्।

क्षपयति

=

वारयति

इन्द्रियाणां

चेष्टामिति

क्षपा

=

रात्रिः।

‘राजानं

तु

कुरुश्रेष्ठं

ते

हंसमधुरस्वनाः।

आश्वासयन्तो

विप्राग्र्याः

क्षपां

सर्वां

व्यनोदयन्।।’

(

महाभारते-आरण्यपर्वणि

१-४३

)

इति

शब्दकल्पद्रुमे।

]

]

10

[

[

८।

यत्प्रत्यये,

‘ईद्

यति’

(

६-४-६५

)

इत्याकारस्य

ईकारे

गुणे

रूपम्।

]

]

11

[

[

९।

ईषदाद्युपपदेषु

‘आतो

युच्’

(

३-३-१२८

)

इति

खलपवादो

युच्।

]

]

12

[

पृष्ठम्०३३५+

२५

]

13

[

[

१।

‘आतश्चोपसर्गे’

(

३-३-१०६

)

इति

स्त्रियामङ्।

]

]

14

[

[

२।

‘ल्यपि

लघुपूर्वात्’

(

६-४-५६

)

इति

णेरयादेशः।

]

]

15

[

[

३।

‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’

(

६-४-९३

)

इति

णमुल्परे

णौ

उपधाया

दीर्घ-

विकल्पः।

]

]