Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षणप्रभा (kSaNaprabhA)

 
Monier Williams Cologne English

क्षण—प्रभा

feminine.

equal, equivalent to, the same as, explained by.

-द्युति,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Hindi Hindi

(

स्त्री

)

बिजली

Apte Hindi Hindi

क्षणप्रभा

स्त्रीलिङ्गम्

क्षण-प्रभा

-

बिजली

Shabdartha Kaustubha Kannada

क्षणप्रभा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ವಿದ್ಯುತ್ತು

/ಮಿಂಚು

व्युत्पत्तिः

क्षणं

प्रभा

अस्याः

L R Vaidya English

kzaRa-praBA

{%

f.

%}

lightning.

Schmidt Nachtrage zum Sanskrit Worterbuch German

*क्षणप्रभा

f.

Blitz,

Padyac.

V,

25a.

Wordnet Sanskrit

Synonyms

विद्युत्,

तडित्,

वज्रस्फुलिङ्गः,

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

चञ्चला,

चपला,

वीजा,

सौदाम्नी,

चिलमीलिका,

सर्ज्जूः,

अचिरप्रभा,

सौदामनी,

अस्थिरा,

मेघप्रभा,

अशनिः,

वज्रा

(Noun)

पृथिव्याः

वायुमण्डलस्थायाः

वैद्युतायाः

ऊर्जायाः

उत्सर्गः

यद्

मेघानां

घर्षणात्

प्रादुर्भवति

तथा

आकाशे

प्रकाशं

तथा

घोषध्वनिं

जनयति।

"आकाशे

विद्युत्

देदीप्यते।"

Amarakosha Sanskrit

क्षणप्रभा

स्त्री।

तडित्

समानार्थकाः

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

विद्युत्,

चञ्चला,

चपला,

ह्लादिनी

1।3।9।1।5

शम्पाशतह्रदाह्रादिन्यैरावत्यः

क्षणप्रभा।

तडित्सौदामिनी

विद्युच्चञ्चला

चपला

अपि॥

सम्बन्धि1

==>

मेघः

सम्बन्धि2

==>

वज्रध्वनिः,

वज्राग्निः

पदार्थ-विभागः

,

विद्युत्

Kalpadruma Sanskrit

क्षणप्रभा,

स्त्रीलिङ्गम्

(

क्षणं

व्याप्य

प्रभाऽस्याः

)

विद्युत्

।इत्यमरः

११४

Vachaspatyam Sanskrit

क्षणप्रभा

स्त्री

क्षणं

प्रभाऽस्याः

विद्युति

चञ्चलायाम्

अमरः

Burnouf French

क्षणप्रभा

क्षणप्रभा

feminine

(

प्र

भा

)

l'éclair

rapide.