Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्रमः (kramaH)

 
Apte English

क्रमः

[

kramḥ

],

[

क्रम-भावकरणादौ

घञ्

]

A

step,

pace

त्रिविक्रमः

सागरः

प्लवगेन्द्रेण

क्रमेणैकेन

लङ्घितः

Mahâbhârata (Bombay).

Sisupâlavadha.

12.18.

A

foot

(

अपनेष्यति

)

असुरेभ्यः

श्रियं

दीप्तां

विष्णुस्त्रिभिरिव

क्रमैः

Rāmāyana

5.21.28.

Going,

proceeding,

course

क्रमात्

or

क्रमेण

in

course

of,

gradually

कालक्रमेण

gradually,

in

course

of

time

कालक्रमेण

जगतः

परिवर्तमाना

Svapna.

,

भाग्यक्रमः

course

or

turn

of

fate

Raghuvamsa (Bombay).

3.7,

3,

32.

Performance,

commencement

अविचार्य

क्रमं

करिष्यति

इत्थमत्र

विततक्रमे

क्रतौ

Sisupâlavadha.

14.53.

(

a

)

Regular

course,

order,

series,

succession

निमित्तनैमित्तक-

योरयं

क्रमः

&Sacute.7.3

Manusmṛiti.

7.24,

.9.85,

2.173,

3.69.

(

b

)

Traditional

order

Uttararàmacharita.

6.

(

c

)

Order

of

propriety

लोका-

न्तरगतेनापि

नोज्झितो

विनयक्रमः

Nāg.5.11.

आत्मीयः

पर

इत्ययं

खलु

कुतः

सत्यं

कृपाया

क्रमः

The same.

5.2

Kumârasambhava (Bombay).

5.32

प्रियवचन-

निवेदनत्वरया

क्रमविशेषो

नावेक्षितः

Pratijñā.

Method,

manner

वर्तस्व

सतां

क्रमे

Rāmāyana

2.25.2

नेत्रक्रमेणोपरुरोध

सूर्यम्

Raghuvamsa (Bombay).

7.39.

Grasp,

hold

क्रमगता

पशोः

कन्यका

Mâlatîmâdhava (Bombay).

3.13.

A

position

of

attack

(

assumed

by

an

animal

before

making

a

spring

)

मया

क्रमः

सज्जीकृत

आसीत्

Panchatantra (Bombay).

4.

Preparation,

readiness

Bhaṭṭikâvya.

2.9.

An

undertaking,

enterprize.

An

act

or

deed,

manner

of

proceeding

कोप्येष

कान्तः

क्रमः

Amarusataka.

48,

33.

Particular

manner

of

reciting

Vedic

texts,

leaving

at

each

time

one

word

and

taking

up

another

वेदैः

साङ्गपदक्रमोपनिषदैर्गायन्ति

यं

सामगाः

Bhágavata (Bombay).

12.13.1.

चर्चागुणान्

क्रमगुणांश्चापेक्ष्य

भवति

Mbh.

on

Parasmaipada.

Vikramorvasîyam (Bombay).

1.119.

Power,

strength

ईश्वरः

काल

उरुक्रमो$सौ

Bhágavata (Bombay).

7.8.9.

Name.

of

Viṣṇu.

Compound.

-अनुसारः,

अन्वयः

regular

order,

due

arrangement.-आगत,

-आयात

Adjective.

descended

or

inherited

lineally,

hereditary

क्रमायातो$पि

भूपतिः

Panchatantra (Bombay).

1.73,

84

3.167...

त्यक्त्वैश्वर्यं

क्रमागतम्

Nāg.1.4.

-उद्वेगः

an

ox.

-ज्यका,

-ज्या

the

sine

of

a

planet

declination.

-पाठः

the

Karma

reading.

-भङ्गः

irregularity,

-भाविन्

successive.

-माला

-रथः

-लेखा

-शठः

-शिखा

various

kinds

of

क्रमपाठ.-योगः

succession,

order

Manusmṛiti.

1.42.

-योगेन

Indeclinable.

in

regular

manner

तेनैव

क्रमयोगेन

जिज्ञासुः

पर्यपृच्छत

Mahâbhârata (Bombay).

*

1.132.78.

Apte 1890 English

क्रमः

[

क्रम्-भावकरणादौ

घञ्

]

1

A

step,

pace

त्रिविक्रमः

सागरः

प्लवगेंद्रेण

क्रमेणैकेन

लंघितः

Mb.

Śi.

12.

18.

2

A

foot.

3

Going,

proceeding,

course

कालक्रमेण

क्रमात्

or

क्रमेण

in

course

of,

gradually

कालक्रमेण

gradually,

in

course

of

time

भाग्यक्रमः

course

or

turn

of

fate

R.

3.

7,

30,

32.

4

Performance,

commencement

इत्थमत्र

विततक्रमे

क्रतौ

Śi.

14.

53.

5

(

a

)

Regular

course,

order,

series,

succession

निमित्तनैमित्तकयोरयं

क्रमः

Ś.

7.

30

Ms.

7.

24,

9.

85,

2.

173,

3.

69.

(

b

)

Traditional

order,

U.

6.

(

c

)

Order

of

propriety

Ku.

5.

32.

6

Method,

manner

नेत्रत्रमेणोपरुरोध

सूर्यं

R.

7.

39.

7

Grasp,

hold

क्रमगता

पशोः

कन्यका

Māl.

3.

18.

8

A

position

of

attack

(

assumed

by

an

animal

before

making

a

spring

)

मया

क्रमः

सज्जीकृत

आसीत्

Pt.

4.

9

Preparation,

readiness

Bk.

2.

9.

10

An

undertaking,

enterprize.

11

An

act

or

deed,

manner

of

proceeding

कोप्येष

कांतः

क्रमः

Amaru.

43,

33.

12

Particular

manner

of

reciting

Vedic

texts,

leaving

at

each

time

one

word

and

taking

up

another.

13

Power,

strength.

14

N.

of

Viṣṇu.

Comp.

अनुसारः,

अन्वयः

regular

order,

due

arrangement.

आगत,

आयात

a.

descended

or

inherited

lineally,

hereditary

Pt.

1.

73,

84,

3.

167.

उद्वेगः

an

ox.

ज्या

the

sine

of

a

planet,

declination.

पाठः

the

Krama

reading.

भंगः

irregularity.

योगः

succession,

order.

Apte Hindi Hindi

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

"कदम,

पग"

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

पैर

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

"गति,

प्रगमन,

मार्ग"

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

"प्रदर्शन,

आरंभ"

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

"नियमित

मार्ग,

क्रम,

श्रेणी,

उत्तराधिकारिता"

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

"प्रणाली,

रीति"

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

"ग्रसना,

पकड़"

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

स्थिति

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

"तैयारी,

तत्परता"

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

"व्यवसाय,

साहसिक

कार्य"

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

"कर्म

या

कार्य,

कार्यविधि"

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

वेदमन्त्रों

कों

सस्वर

उच्चारण

करने

की

विशेष

रीति

क्रमः

पुंलिङ्गम्

-

क्रम्

+

घञ्

"शक्ति,

सामर्थ्य"

क्रमः

पुंलिङ्गम्

-

क्रम्+घञ्

"पग,

कदम"

क्रमः

पुंलिङ्गम्

-

क्रम्+घञ्

पैर

क्रमः

पुंलिङ्गम्

-

क्रम्+घञ्

"गति,

चाल"

Wordnet Sanskrit

Synonyms

पदं,

क्रमः,

पदान्तरम्

(Noun)

अन्तरपरिमाणविशेषः-तद्

अन्तरं

यद्

मनुष्यैः

एकेन

पदेन

आक्रम्यते।

"इतः

मम

गृहं

अष्ट

नव

वा

पदानि

अस्ति।"

Synonyms

प्रयाणम्,

गमनम्,

प्रगमनम्,

गतिः,

अग्रगमनम्,

अग्रसरणम्,

अग्रगतिः,

प्रसरणम्,

प्रसरः,

यात्रा,

प्रक्रमः,

क्रमः,

क्रमणम्,

क्रन्तिः

(Noun)

अग्रे

गमनम्।

"सेनापतिः

सैनिकानां

प्रयाणस्य

विषये

अकथयत्।"

Synonyms

क्रमः

(Noun)

कार्ये

क्रीडायां

वा

एकस्मादनन्तरं

प्राप्तः

अवसरः।

"अधुना

रामस्य

क्रमः

अस्ति।"

Tamil Tamil

க்ரம:

:

கால்,

காலடி,

பாதம்,

நாடி,

செல்லல்,

செய்தல்,

ஆரம்பம்.

Kalpadruma Sanskrit

क्रमः,

पुंलिङ्गम्

(

क्रम्यते

प्राप्यते

पाठभेदो

ऽनेन

क्रम

+घञ्

“नोदात्तोपदेशस्येति”

३४

।इति

वृद्धिः

)

वैदिकविधानम्

तत्पर्य्यायः

।कल्पः

विधिः

इत्यमरः

४०

(

क्रम

+

भावे

घञ्

)

अनुक्रमः

।(

यथा,

रघुः

११

२४

।“लोकमन्धतमसात्

क्रमोदितौरश्मिभिः

शशिदिवाकराविव”

)शक्तिः

आक्रमणम्

इति

मेदिनी

(

क्रा-मत्यनेन

घञ्

वृद्धिः

)

चरणः

इति

हेम-चन्द्रः

(

स्वनामख्यातो

वत्सप्रीपुत्त्रः

।यथा,

मार्कण्डेये

११८

।“तस्य

तस्यां

सुनन्दायां

पुत्त्रा

द्वादश

जज्ञिरे

।प्रांशुः

प्रवीरः

शूरश्च

सुचक्रो

विक्रमः

क्रमः”

सर्व्वाक्रमणात्

रुद्रः

।यथा,

महाभारते

१३

१७

१२९

।“छत्रं

सुच्छत्रो

विख्यातो

लोकः

सर्व्वाश्रयः

क्रमः”

त्रिपादेन

सर्व्वाक्रमणात्

विष्णुः

।यथा,

तत्रैव

१३

१४९

२२

।“ईश्वरो

विक्रमी

धन्वी

मेधावी

विक्रमः

क्रमः”

)

KridantaRupaMala Sanskrit

1

{@“क्रमु

पादविक्षेपे”@}

2

‘पदविक्षेपे’

इति

कुत्रचित्

पाठः।

पादविक्षेपः

=

पादन्यासः।

3

4

क्रमकः-मिका,

5

क्रमकः-मिका,

6

उत्क्रामकः-सङ्क्रामकः,

7

चिक्रमिषकः-षिका,

चिक्रंसकः-सिका,

8

चङ्क्रमकः-मिका

9

क्रन्ता-प्रक्रन्ता,

10

क्रमिता-सङ्क्रमिता-त्री,

क्रमयिता-त्री,

चिक्रमिषिता-चिक्रंसिता-त्री,

चङ्क्रमिता-त्री

11

क्राम्यन्-क्रामन्-न्ती,

क्रमयन्-न्ती,

चिक्रमिषन्-न्ती

--

क्रमिष्यन्-न्ती-न्ती,

कमयिष्यन्-न्ती-ती,

चिक्रमिषिष्यन्-न्ती-ती

--

12

13

क्रममाणः

14

-15

क्रममाणः-16

क्रममाणा,

17

18

उपक्रममाणः-पराक्रममाणः,

19

20

21

आक्रममाणः,

22

23

24

विक्रममाणः,

25

प्रक्रममाणः

26

-उपक्रममाणः

27,

28

क्रममाणः,

29

क्रम्यमाणः,

क्रमयमाणः,

30

प्रचिक्रंसमानः-पराचिक्रंसमानः-उपचिक्रंसमानः,

चङ्क्रम्यमाणः

31

32

क्रंस्यमानः,

क्रमयिष्यमाणः,

प्रचिक्रंसिष्यमाणः,

चङ्क्रमिष्यमाणः

33

प्रक्रान्-प्रकामौ-प्रकामः,

34

दूरक्राः-दधिक्राः,

35

वनक्रान्

--

36

37

क्रान्तम्

38

-विक्रान्तः-क्रान्तवान्,

क्रमितः,

चिक्रमिषितः-चिक्रंसितः,

चङ्क्रमितः-तवान्

क्रमः,

39

नक्रः,

40

त्रिविक्रमः,

क्रमः,

चिक्रमिषुः-चिक्रंसुः,

चिक्रमयिषुः,

चङ्क्रमः-

41

चङ्क्रमणः

42

43

क्रमितव्यम्,

क्रमयितव्यम्,

चिक्रमिषितव्यम्-चिक्रंसितव्यम्,

चङ्क्रमि-

तव्यम्

क्रमणीयम्,

क्रमणीयम्,

चिक्रमिषणीयम्-चिक्रंसनीयम्,

चङ्क्रमणीयम्

44

क्रम्यम्,

क्रम्यम्,

चिक्रमिष्यम्-चिक्रंस्यम्,

चङ्क्रम्यम्

ईषत्क्रमः-दुष्क्रमः-सुक्रमः

--

--

क्रम्यमाणः,

क्रम्यमाणः,

प्रचिक्रंस्यमानः,

चङ्क्रम्यमाणः

क्रमः,

विक्रमः-पराक्रमः-उपक्रमः-सङ्क्रमः,

क्रमः,

चिक्रमिषः-चिक्रंसः,

चङ्क्रमः

क्रमितुम्,

45

सङ्क्रमितुम्

46,

चिक्रमिषितुम्-चिक्रंसितुम्,

चङ्क्रमितुम्

47

विक्रान्तिः-सङ्क्रान्तिः,

क्रमणा,

चिक्रमिषा-चिंक्रसा

48,

चिक्रमयिषा,

चङ्क्रमा

49

सङ्क्रमणम्,

क्रमणम्,

चिक्रमिषणम्-चिक्रंसनम्,

चङ्क्रमणम्

50

क्रमित्वा-क्रान्त्वा-क्रन्त्वा,

क्रमयित्वा,

चिक्रमिषित्वा-चिक्रंसित्वा,

चङ्क्रमित्वा

51

प्रकम्य-विक्रम्य,

52

सङ्क्रमय्य,

सञ्चिक्रमिष्य-प्रचिक्रंस्य,

सञ्चङ्क्रम्य

क्रामम्

२,

क्रमित्वा

२,

53

क्रान्त्वा

२,

क्रन्त्वा

२,

54

क्रामम्-क्रमम्

२,

क्रमयित्वा

२,

चिक्रमिषम्-चिक्रंसम्

२,

चिक्रमिषित्वा-चिक्रंसित्वा

२,

चङ्क्रमम्

२,

चङ्क्रमित्वा

55

क्रमुकः,

56

इतीन्

प्रत्ययः।

क्रामति,

क्रम्यते

वा

क्रिमिः

=

कीटविशेषः।

‘बाहुलकात्

कृमिः

इत्यपि’

इति

क्षीरस्वामी।

]

]

क्रिमिः-कृमिः।

प्रासङ्गिक्यः

01

(

२७३

)

02

(

१-भ्वादिः-४७३।

सक।

सेट्।

पर।

)

03

[

पृष्ठम्०२८०+

२६

]

04

[

[

१।

‘नोदात्तोपदेशस्य

मान्तस्यानाचमेः’

(

७-३-३४

)

इति

वृद्धिनिषेधः।

एवं

घञ्यपि

ज्ञेयम्।

]

]

05

[

[

२।

‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’

(

गणसूत्रं

भ्वादौ

)

इति

मित्त्वम्।

‘मितां

ह्रस्वः’

(

६-४-९२

)

इति

णौ

ह्रस्वः।

एवं

सर्वत्र

ण्यन्ते

बोध्यम्।

]

]

06

[

[

३।

‘मितां

ह्रस्वः’

(

६-४-९२

)

इत्यत्र,

‘वा

चित्तविरागे’

(

६-४-९१

)

इत्यतः

‘वा

इत्यनुवर्त्य

व्यवस्थितविभाषाश्रयणात्

‘उत्क्रामयति,

सङ्क्रामयति’

इत्यादि-

सिद्धिं

वदन्ति।’

इति

काशिका

(

६-४-९२

)।

तेन

ण्यन्तेऽत्र

धातौ

दीर्घविकल्प

इति

ज्ञायते।

‘अविगीतस्तु--

‘सङ्क्रमयति’

इत्येव।’

इति

माधव-

धातुवृत्तौ।

]

]

07

[

[

४।

‘अनुपसर्गाद्वा’

(

१-३-४३

)

इति

क्रमेः

आत्मनेपदविकल्पः।

तेन

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

सन्नन्तात्,

परस्मैपदम्--आत्मनेपदम्--इत्युभयमापि

भवति।

यदा

परस्मैपदम्

=

तदानी

सन

इट्

भवति।

यदा

त्वात्मनेपदं

तदानीं,

‘स्नुक्रमो-

रनात्मनेपदनिमित्ते’

(

७-२-३६

)

इति

नियमादिण्णिषेधः।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

08

[

[

५।

‘नित्यं

कौटिल्ये

गतौ’

(

३-१-२३

)

इति

यङ्।

‘नुगतोऽनुनासिकान्तस्य’

(

७-४-८५

)

इति

अभ्यासस्य

नुगागमः।

]

]

09

[

[

६।

‘क्रमेः

कर्तर्यात्मनेपदविषयात्

कृत

इण्णिषेधो

वाच्यः’

(

वा।

७-२-३६

)

इति

इण्णिषेधः।

]

]

10

[

[

७।

‘क्रमेः

कर्तरि--’

(

वा।

७-२-३६

)

इतीण्णिषेधवार्तिके

‘आत्मनेपदविषयात्’

इत्युक्तेः

परस्मैपदविषये

तु

इड्

भवत्येव।

]

]

11

[

[

८।

‘वा

भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः’

(

३-१-७०

)

इति

श्यन्विकल्पः।

‘क्रमः

परस्मैपदेषु’

(

७-३-७६

)

इति

शिति

प्रत्यये

परे

दीर्घः।

]

]

12

[

[

९।

‘वृत्तिसर्गतायनेषु

क्रमः’

(

१-३-३८

)

इत्यात्मनेपदं

शानच्।

वृत्तिः

=

अप्रति-

बन्धः।

सर्गः

=

उत्साहः।

तायनम्

=

स्फीतता।

वृत्त्याद्यर्थप्रतीतिः

उदाहरणेषु

यथाक्रममत्र

बोध्या।

]

]

13

[

ऋचि

]

14

[

[

आ।

‘विमेष्ये

क्रोधमथवा

क्रममाणोऽरिसंसदि।’

भ।

का।

८-२२।

]

]

15

[

व्याकरणाध्ययनाय

]

16

[

प्राज्ञे

बुद्धिः

]

17

[

पृष्ठम्०२८१+

२९

]

18

[

[

१।

‘उपपराभ्याम्’

(

१-३-३९

)

इत्यात्मनेपदं

शानच्।

अत्रापि

पूर्वोक्तवृत्त्याद्यर्थेष्वेवा-

त्मनेपदम्।

तेन,

‘सङ्क्रामन्’

इत्यत्र

परस्मैपदमेव।

]

]

19

[

[

२।

‘आङ

उद्गमने’

(

१-३-४०

)

इत्यात्मनेपदम्।

‘ज्योतिरुद्गमन

इति

वक्तव्यम्’

(

वा।

१-३-४०

)

इति

वचनात्,

‘आक्रामन्

धूमो

हर्म्यतलात्

इत्यत्र

परस्मै-

पदमेव।

‘नभः

समाक्रामति

चन्द्रमाः’

इत्यत्र

नोद्गमनं

विवक्षितम्।

किं

तर्हि?

व्याप्तिः,

इति

परस्मैपदम्--’

इति

माधवधातुवृत्तौ।

]

]

20

[

सूर्यः

]

21

[

[

आ।

‘परीक्षितुमुपाक्रंस्त

राक्षसी

तस्य

विक्रमम्।

दिवमाक्रममाणेव

केतुतारा

भयप्रदा।।’

भ।

का।

८-२३।

]

]

22

[

[

३।

‘वेः

पादविहरणे’

(

१-३-४१

)

इत्यात्मनेपदम्।

पादविहरणम्

=

अश्वस्य

गति-

विशेषः।

पादविहरणादन्यत्र

‘विक्रामन्

सन्धिः’

इत्येव।

त्रुट्यन्

इत्यर्थः।

पादविक्षेपे

इत्यर्थ

एव

धातोः

पठितत्वात्

अत्र

सूत्रे

(

१-३-४१

)

‘पादविहरणे’

इत्युक्तिः--धातूनामनेकार्थत्वे

लिङ्गं

भवति

इति

केचित्।

]

]

23

[

वाजी

साधु

]

24

[

[

B।

‘जले

विक्रममाणाया

हनूमान्

शतयोजनम्।’

भ।

का।

८-२४।

]

]

25

[

[

४।

‘प्रोपाभ्यां

समर्थाभ्याम्’

(

१-३-४२

)

इत्यात्मनेपदम्।

समर्थः

=

तुल्यार्थः।

तच्च

तुल्यार्थत्वं

प्रारम्भे।

तेन

‘प्रकामन्’

इत्यत्र

परस्मैपदमेव।

]

]

26

[

[

C।

‘द्रष्टुं

प्रक्रममाणोऽसौ

सीतामम्भोनिधेस्तटम्।

उपाक्रंस्ताकुलं

घोरैः

क्रममाणैर्निशाचरैः।।’

भ।

का।

८-२५।

]

]

27

[

वा

भोक्तुम्

]

28

[

[

५।

‘अनुपसर्गाद्वा’

(

१-३-४३

)

इत्यात्मनेपदविकल्पः।

तेन

शानच्।

]

]

29

[

[

६।

‘वा

भ्राश--’

(

३-१-७०

)

इति

श्यन्पक्षे

रूपम्।

]

]

30

[

[

७।

उक्तेष्वात्मनेपदनिमित्तेषु

कस्यचिद्विवक्षायाम्,

‘पूर्ववत्

सनः’

(

१-३-६२

)

इत्यात्मने-

पदम्।

‘स्नुक्रमोरनात्मनेपदनिमित्ते’

(

७-२-३६

)

इति

नियमादिण्णिषेधः।

]

]

31

[

[

८।

‘वृत्तिसर्गतायनेषु

क्रमः’

(

१-३-३८

)

इति

आत्मनेपदम्।

एवं

उपपरापूर्वकाभ्या-

मपि

उदाहरणं

ज्ञेयम्।

]

]

32

[

ऋचि

]

33

[

[

९।

क्विपि,

‘अनुनासिकस्य

क्विझलोः

क्ङिति’

(

६-४-१५

)

इति

दीर्घे,

‘मो

नो

धातोः’

(

८-२-६४

)

इति

पदान्ते

नकारः।

]

]

34

[

[

१०।

‘जनसनखनक्रमगमो

विट्’

(

३-२-६७

)

इति

विट्।

‘विड्वनोरनुनासिकस्यात्’

(

६-४-४१

)

इति

मकारस्यात्वम्।

सवर्णदीर्घः।

]

]

35

[

[

११।

‘क्विप्

च’

(

३-२-७६

)

इति

कर्मण्युपपदे

क्विप्।

दीर्घः।

नत्वम्।

]

]

36

[

पृष्ठम्०२८२+

२८

]

37

[

[

१।

उदित्त्वेन

क्त्वायामिड्विकल्पात्,

‘यस्य

विभाषा’

(

७-२-१५

)

इति

निष्ठाया

इण्णिषेधः।

दीर्घः।

]

]

38

[

[

आ।

‘क्षणेन

क्षीणविक्रान्ताः

कपिनाऽनेषत

क्षयम्।।’

भ।

का।

९-२२।

]

]

39

[

[

२।

क्रामतीति

नक्रः

=

ग्राहः।

‘अन्येष्वपि

दृश्यते’

(

३-२-१०१

)

इत्यत्र

‘अपि’

ग्रहणं

सर्वोपाधिव्यभिचारार्थम्।

तेन,

धात्वन्तरादपि

डप्रत्ययो

भवति--इति

व्याख्यानात्

डप्रत्ययः।

नञ्समासः।

‘नभ्राण्णपान्नवेदानासत्यानमुचिनकुल-

नखनपुंसकनक्षत्रनक्रनाकेषु

प्रकृत्या’

(

६-३-७५

)

इति

निषातनान्तञो

लोपो

न।

]

]

40

[

[

३।

त्रीणि--जगन्ति

क्राम्यतीति

त्रिविक्रमः।

पचाद्यच्

(

३-१-१३४

)।

परमात्मा

विष्णुरुच्यते।

त्रयो

विक्रमाः

यस्येति

वा

त्रिविक्रमः।

‘आनन्दो

नन्दनो

नन्दः

सत्यधर्मा

त्रिविक्रमः।’

इति

भगवन्नामसहस्रे।

]

]

41

[

[

४।

‘जुचङ्क्रम्यदन्द्रम्य--’

(

३-२-१५०

)

इत्यादिना

ताच्छीलिको

युच्।

पौनः-

पुन्येन

गमनकर्ता

चङ्क्रमणः।

]

]

42

[

[

B।

‘कपिश्चङ्क्रमणोऽद्यापि

नासौ

भवति

गर्धनः।’

भ।

का।

७-१६।

]

]

43

[

[

५।

‘क्रमेः

कर्तरि--’

(

वा।

७-२-३६

)

इतीण्णिषेधवार्तिके

‘कर्तरि’

इत्युक्तत्वात्

भावकर्मणोर्विषये

इड्

भवत्येव,

तव्यदादीनां

कर्त्रर्थकत्वाभावात्।

]

]

44

[

[

६।

‘पोरदुपधात्’

(

३-१-९८

)

इति

यत्।

]

]

45

[

[

C।

‘अपि

प्रसन्नेन

महर्षिणा

त्वं

सम्यग्

विनीयानुमतो

गृहाय।

कालो

ह्ययं

सङ्क्रमितुं

द्वितीयं

सर्वोपकारक्षममाश्रमं

ते।।’

रघुवंशे

५-१०।

]

]

46

[

[

७।

‘कालसमयवेलासु

तुमुन्’

(

३-३-१६७

)

इति

तुमुन्।

]

]

47

[

पृष्ठम्०२८३+

२३

]

48

[

[

आ।

‘चिक्रंसया

कृत्रिमपत्रिपङ्क्तेः

कपोतपालीषु

निकेतनानाम्।

मार्जारमप्यायतनिश्चलाङ्गं

यस्यां

जनः

कृत्रिममेव

मेने।।’

शिशुपालवधे

३-५१।

]

]

49

[

[

B।

‘चङ्क्रमावान्

समागत्य

सीतामूचे

सुखाभव।।’

भ।

का।

५-६४।

]

]

50

[

[

१।

‘उदितो

वा’

(

७-२-५६

)

इति

क्त्वायामिड्विकल्पः।

इडभावपक्षे,

‘क्रमश्च

क्त्वि’

(

६-४-१८

)

इति

दीर्घविकल्पः।

]

]

51

[

[

२।

‘प्रक्रम्य,

उपक्रम्य

इति

बहिरङ्गोऽपि

ल्यबादेशः,

अन्तरङ्गानपि

विधीन्

बा-

धते--इति

पूर्वमेव

दीर्घत्वं

प्रवर्तते।’

इति

‘क्रमश्च

क्त्वि’

(

६-४-१८

)

इत्यत्र

काशिका।

]

]

52

[

[

३।

‘ल्यपि

लघुपूर्वात्’

(

६-४-५६

)

इति

णेरयादेशः।

]

]

53

[

[

C।

‘स्थायं

स्थायं

क्वचिद्

यान्तं

क्रान्त्वा

क्रान्त्वा

स्थितं

क्वचित्।

वीक्षमाणो

मृगं

रामः

चित्रवृत्तिं

विसिष्मिये।।’

भ।

का।

५-५१।

]

]

54

[

[

४।

‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’

(

६-४-९३

)

इति

ण्यन्ताण्णमुलि

दीर्घविकल्पः।

]

]

55

[

[

५।

‘बाहुलकात्

उः।

संज्ञायां

कन्।

‘क्रमुकस्तु

पुमान्

भद्रमुस्तके

ब्रह्मदारुणि।

फले

कार्पासिकायाश्च

पटिकालोध्रपूगयोः।।’

इति

मेदिनी।’

इति

अमरसुधा।

]

]

56

[

[

६।

‘कमितमिस्तम्भाम्

अत

इच्च’

[

द।

उ।

१-५०

]