Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कोला (kolA)

 
Apte English

कोला

[

kōlā

]

लिः

[

liḥ

]

ली

[

],

लिः

ली

Feminine.

See

बदरी.

Apte 1890 English

कोला,

लिः,

ली

f.

See

बदरी.

Monier Williams Cologne English

कोला

feminine.

Piper

longum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Piper

Chaba,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

कोला

स्त्रीलिङ्गम्

-

कुल्

-

अम्बच्

-

कन्

बेर

का

पेड़

कोला

स्त्रीलिङ्गम्

-

कुल्

-

अम्बच्

-

कन्

बदरिका

कोला

स्त्रीलिङ्गम्

-

कुल्

-

-

टाप्

बेर

का

पेड़

कोला

स्त्रीलिङ्गम्

-

कुल्

-

-

टाप्

बदरिका

Shabdartha Kaustubha Kannada

कोला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಿಪ್ಪಲಿ

कोला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಚವ್ಯ

विस्तारः

"कोलं

कोलिफले

क्लीबं

पिप्पलीचव्ययोः

स्त्रियाम्

नाऽङ्कपालौ

शनौ

चित्रे

वराहोत्सङ्गभेलके"

-

मेदि०

कोला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

कोल

ಪದದ

ಅರ್ಥ

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Amarakosha Sanskrit

कोला

स्त्री।

पिप्पली

समानार्थकाः

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

पिप्पली,

शौण्डी,

कोला

2।4।97।1।4

उषणा

पिप्पली

शौण्डी

कोलाथ

करिपिप्पली।

कपिवल्ली

कोलवल्ली

श्रेयसी

वशिरः

पुमान्.।

अवयव

==>

पिप्पलीमूलम्

==>

गजपिप्पली,

जलपिप्पली

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

कोला,

स्त्रीलिङ्गम्

(

कुल्

+

ज्वलादित्वात्

णः

ततष्टाप्

)कोलिवृक्षः

इति

शब्दरत्नावली

पिप्पली

।(

अस्याः

पर्य्याया

यथा,

--“पिप्पली

चपला

शौण्डी

वैदेही

मागधी

कणा

।कृष्णोपकुल्या

मगधी

कोला

स्यात्तिक्ततण्डुला”

)चव्यम्

इति

मेदिनी

(

अस्याः

पर्य्याया

यथा,

--“चव्यं

तेजोवती

कोला

नाकुली

विकोषणा”

इति

वैद्यकरत्नमालायाम्

)

Vachaspatyam Sanskrit

कोला

स्त्री

कुल--ज्वला०

टाप्

पिप्पल्याम्,

चव्ये(

चै

)दि०

कोलिवृक्षे

शब्दरत्ना०

कोलापुरे