Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कोरङ्गी (koraGgI)

 
Shabda Sagara English

कोरङ्गी

Feminine.

(

-ङ्गी

)

Small

cardamoms:

see

एला.

Etymology

कुर्

to

sound,

अङ्गच्

and

ङीष्

affs.

Yates English

कोरङ्गी

(

ङ्गी

)

3.

Feminine.

Small

cardamoms.

Wilson English

कोरङ्गी

Feminine.

(

-ङ्गी

)

Small

cardamoms:

see

एला.

Etymology

कुर

to

sound,

अङ्गच्

and

ङीष्

Affix.

Monier Williams Cologne English

कोरङ्गी

feminine.

small

cardamoms,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

कोरङ्गी

कोरङ्गी,

f.

small

cardamoms

[

cf.

एला।

]

Shabdartha Kaustubha Kannada

कोरङ्गी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಣ್ಣ

ಜಾತಿಯ

ಯಾಲಕ್ಕಿ

विस्तारः

"सूक्ष्मोपकुञ्चिका

तुत्था

कोरङ्गी

त्रिपुटा

त्रुटिः"

-

अम०

कोरङ्गी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಿಪ್ಪಲಿ

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Synonyms

एला,

एलीका,

बहुलगन्धा,

ऐन्द्री,

द्राविडी,

कपोतपर्णी,

बाला,

बलवती,

हिमा,

चन्द्रिका,

सागरगामिनी,

गन्धालीगर्भः,

कायस्था,

उपकुञ्चिका,

तुत्था,

कोरङ्गी,

त्रिपुटा,

त्रुटिः

(Noun)

फलविशेषः-तत्

फलं

यस्य

सुगन्धितानि

बीजानि

उपस्कररुपेण

उपयुज्यन्ते।

"मोहनः

स्वादाय

कषाये

एलां

योजयति।"

Amarakosha Sanskrit

कोरङ्गी

स्त्री।

सूक्ष्मेला

समानार्थकाः

उपकुञ्चिका,

तुत्था,

कोरङ्गी,

त्रिपुटा,

त्रुटि

2।4।125।2।3

पृथ्वीका

चन्द्रवालैला

निष्कुटिर्बहिलाथ

सा।

सूक्ष्मोपकुञ्चिका

तुत्था

कोरङ्गी

त्रिपुटा

त्रुटिः॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

तृणम्

Kalpadruma Sanskrit

कोरङ्गी,

स्त्रीलिङ्गम्

(

कुरति

कोरङ्गीत्याख्यां

गच्छतीति-कुर्

+

अङ्गच्

गौरादित्वात्

ङीष्

)

सूक्ष्मैला

इत्य-मरः

१२५

(

अस्याः

पर्य्यायाः

यथा,

“सूक्ष्मोपकुञ्चिका

तुच्छा

कोरङ्गी

द्राविडीगुटिः”

इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)पिप्पली

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

कोरङ्गी

स्त्री०

कुर--अङ्गच्

गोरा०

ङीष्

सूक्ष्मैलायाम्(

छोटएलाइच्

)

अमरः

पिप्पल्यां

राजनि०

Burnouf French

कोरङ्गी

कोरङ्गी

feminine

petit

cardamome

cf.

एला।