Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कोट्टवी (koTTavI)

 
Shabda Sagara English

कोट्टवी

Feminine.

(

-वी

)

1.

A

naked

woman

with

dishevelled

hair.

2.

A

name

of

DURGA.

3.

The

mother

of

Vana,

an

Asura:

see

कोटवी.

Yates English

कोट्टवी

(

वी

)

3.

Feminine.

A

naked

woman

Durgā

the

mother

of

Vāṇa.

Wilson English

कोट्टवी

Feminine.

(

-वी

)

1

A

naked

woman.

2

A

name

of

DURGĀ.

3

The

mother

of

Vāṇa,

an

asura:

see

कोटवी.

Apte English

कोट्टवी

[

kōṭṭavī

],

[

कोट्टं

वाति

वा-क,

गौरा˚

ङीष्

Tv.

]

See

कोटरी-वी.

A

naked

woman

with

dishevelled

hair.

Name.

of

the

goddess

Durgā.

Name.

of

the

mother

of

Bāṇa.

Apte 1890 English

कोट्टवी

[

कोट्टं

वाति

वा-क,

गौरा°

ङीष्

Tv.

]

1

A

naked

woman

with

dishevelled

hair.

2

N.

of

the

goddess

Durgā.

3

N.

of

the

mother

of

Bāṇa.

Monier Williams Cologne English

कोट्टवी

feminine.

(

equal, equivalent to, the same as, explained by.

कोटवी

)

a

naked

woman,

rājataraṃgiṇī

v,

439

v.l.

for

कोटवी,

q.v.

Monier Williams 1872 English

कोट्टवी

कोट्टवी,

f.

(

fr.

को-आर्तव?

),

a

naked

woman

an

epithet

of

Durgā

the

mother

of

Vāṇa,

an

Asura

[

cf.

कोटवी,

कौटवी,

कोटरी।

]

—कोट्टवी-

पुर,

अम्,

n.,

N.

of

the

town

Vāṇapura

on

the

Coromandel

coast

[

cf.

कोटि-वर्ष

and

कोटी-

वर्ष।

]

Macdonell English

कोट्टवी

koṭṭavī,

Feminine.

naked

woman.

Benfey English

कोट्टवी

कोट्टवी,

Feminine.

A

naked

woman,

Rājat.

5,

439.

Apte Hindi Hindi

कोट्टवी

स्त्रीलिङ्गम्

-

"कोट्टं

वाति

वा

-

क,

गौरा*

ङीष्

तारा*

"

नग्न

स्त्री

जिसके

बाल

बिखरे

हुए

हों

कोट्टवी

स्त्रीलिङ्गम्

-

"कोट्टं

वाति

वा

-

क,

गौरा*

ङीष्

तारा*

"

दुर्गा

देवी

कोट्टवी

स्त्रीलिङ्गम्

-

"कोट्टं

वाति

वा

-

क,

गौरा*

ङीष्

तारा*

"

बाण

की

माता

का

नाम

Shabdartha Kaustubha Kannada

कोट्टवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ನಗ್ನಳಾದ

ಹೆಂಗಸು

/ಬೆತ್ತಲೆಯ

ಹೆಂಗಸು

निष्पत्तिः

वा

(

गतौ

)

-

"कः"

(

३-२-३

)

व्युत्पत्तिः

कोट्टं

वाति

कोट्टवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುರ್ಗಾದೇವಿ

/ಪಾರ್ವತಿ

विस्तारः

"कोट्टवी

बाभ्रवी

कैटभी

कैटभा

यादवी

कर्बुरी

चेश्वरी

चेश्वरा"

-

त्रिकाण्ड०

कोट्टवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬಾಣಾಸುರನ

ತಾಯಿ

L R Vaidya English

kowwavI

{%

f.

%}

1.

A

naked

woman

with

dishevelled

hair

2.

an

epithet

of

the

goddess

Durgā.

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Kalpadruma Sanskrit

कोट्टवी,

स्त्रीलिङ्गम्

दुर्गा

इति

त्रिकाण्डशेषः

नग्नास्त्री

इति

शब्दरत्नावली

नग्नमुक्तकेशी

नारी

।“या

त्ववासा

मुक्तकेशी

कोट्टवी

नग्निका

सा”

इति

जटाधरः

(

कोट्टं

कुट्टनं

छेदनं

स्वपुत्त्रस्येतियावत्

वाति

हिनस्ति

निवारयतीत्यर्थः

यद्वा,

कोट्टे

कुट्टने

संग्रामे

स्वसुतस्य

रक्षार्थं

वातिगच्छतीति

कोट्ट

+

वा

गमनहिंसयोः

+

कःगौरादित्वात्

ङीष्

)

नग्ना

स्त्रीरूपिणीदुर्गा

।“तन्माता

कोट्टवी

नाम

नग्ना

मुक्तशिरोरुहा

।पुरोऽवतस्थे

कृष्णस्य

पुत्त्रप्राणरिरक्षया”

इति

भागवते

१०

६३

२०

(

नहीयं

स्वयमाद्याशक्तिरूपिणी

दुर्गा

किन्त्वस्याःलम्बाख्योऽष्टमो

भागः

यथा,

हरिवंशे

वाण-कृष्णयुद्धे

१८२

अध्याये

२२-२३

।“व्याविध्यभाने

चक्रे

तु

कृष्णेनाप्रतिभौजसा

।कुमाररक्षणार्थाय

बिभ्रती

सुतनुं

तदा

दिग्वासा

देववचनात्

प्रातिष्ठत्तत्र

कोट्टवी

लम्बा

नाम

महाभागा

भागो

देव्यास्तथाष्टमः

।चित्राकनकशक्तिस्तु

सा

नग्ना

स्थितान्तरे”

)

Vachaspatyam Sanskrit

कोट्टवी

स्त्री०

कोट्टं

वाति

वा--क

गौरा०

ङीष्

नग्नायांमुक्तकेश्यां

स्त्रियाम्

दुर्गायाञ्च

जटा०

वाणासुरमातरिच

तत्र

दुर्गायाम्

हरिबं०

१८५

अ०“कुमाररक्षणार्थाय

विम्रती

सुतनुं

तदा

दिम्वासा

देव-वचनात्

प्रातिष्टदथ

कोट्टवी

लम्बा

नाभ

महाभागाभागो

देव्यास्तथाष्टमः

चित्रा

कनकशक्तिस्तु

सा

चलग्ना

स्थितान्तरे

अथान्तरा

कुमारस्य

देवीं

दृष्टा

म-हाभुजः

पराड्मुखस्ततो

वाक्यमुवाच

मधुसूदनः

।भगवानुवाच

अपमच्छावगच्छ

त्वं

धिक्

तामिति

सोऽ-ब्रवीत्

किमेवं

कुरुषे

विघ्नं

निश्चितस्य

बधम्प्रति

वैश-म्पायन

उवाच

श्रुत्वैव

वचनं

तस्य

कोटृवी

तु

तदावि-भौः

नैब

वासः

समाधत्ते

कुमार

रिरक्षणात्”

१८५

अ०वाणमातरि

भाग०

१०

३९

“तन्माता

कोट्टवी

नामनग्ना

मुक्तशिरोरुहा

पुरोऽवतस्थे

कृष्णस्य

पुत्रप्राण-विरक्षया”

उभयत्र

नग्नत्वमुक्रकेशत्वविशेषणं

तत्कालेतथाभूतत्वज्ञापनाय

अतस्तयोस्तदा

लग्नत्वमुक्तकेशयुक्त-त्वात्तथात्वत्वम्

Burnouf French

कोट्टवी

कोट्टवी

feminine

cf.

कोटवी।