Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कैटभी (kaiTabhI)

 
Shabdartha Kaustubha Kannada

कैटभी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಹಾಕಾಳಿ

/ದುರ್ಗಾದೇವಿ

Schmidt Nachtrage zum Sanskrit Worterbuch German

कैटभी°

=

Lakṣmī?

Govardh.

XXIII.

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Kalpadruma Sanskrit

कैटभी,

स्त्रीलिङ्गम्

(

केटभं

तदाख्यया

प्रसिद्धं

असुरं

प्रतिइः

हननक्रियारूपतेजःप्रकाशोऽस्याः

)

यद्वा,

कूटं

तमःप्रधानभावमधिष्ठाय

तामसी

प्रकृति-रिति

विश्रुता

देवकार्य्यसाधनानुरोधात्

तद्वत्त्वयाभातीति

कूट

+

अणि

वृद्धौ

कौटं

पृषोदरात्औकारस्य

ऐकारत्वं

कैटं

भा

+

कः

ततो

ङीप्कैटभी

तामसीत्यर्थः

)

दुर्गा

इति

त्रिकाण्ड-शेषः

(

मधुकैटभभीतब्रह्मणस्तुत्या

प्रसादिततयातामस्या

विमोहितौ

तौ

दुर्द्दान्तावसुरौ

विष्णुनानिहतौ

यथा,

मार्कण्डेयपुराणे

देवीमाहात्म्ये८१

अध्याये

।“एवं

स्तुता

तदा

देवी

तामसी

तत्र

वेधसा

।विष्णोः

प्रबोधनार्थाय

निहन्तुं

मधुकैटभौ

नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः

!निर्गम्य

दर्शने

तस्थौ

ब्रह्मणोऽव्यक्तजन्मनः”

इत्युपक्रम्य

।“समुत्थाय

ततस्ताभ्यां

युयुधे

भगवान्

हरिः

।पञ्चवर्ष

सहस्राणि

बाहुप्रहरणोविभुः

तावप्यति

बलोन्मत्तौ

महामायाविमोहितौ

।उक्तवन्तौ

वरोऽस्मत्तो

व्रियतामिति

केशवम्”

)

Vachaspatyam Sanskrit

कैटभी

स्त्री

कैटभे

कैटभनाशकाले

स्तुत्या

अण्

ङीप्

।महाकाल्याम्

योगनिद्रायाम्

“यामस्तौच्छयिते

हरौकमलजोहन्तुं

मधुकैटभौ”

महाकालीध्याने

तदर्थंतस्याः

स्तुतिरुक्ता

तत्स्तुतिश्च

“योगनिद्रां

यदा

विष्णुर्जगत्येकार्ण्णवीकृते

आस्तीर्य्य

शेषशयनं

कल्पान्ते

भग-वान्प्रभुरितित्युपक्रम्य

देवीमाहात्म्ये

दर्शिता