Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कैटभजित् (kaiTabhajit)

 
Shabda Sagara English

कैटभजित्

Masculine.

(

-जित्

)

A

name

of

VISHNU.

Etymology

कैटभ

the

name

of

an

Asur

killed

by

the

deity,

and

जित्

who

conquers

also

similar

com-

pounds,

as

कैटभहन्,

&c.

Yates English

कैटभ-जित्

(

त्

)

5.

Masculine.

Vishnu.

Wilson English

कैटभजित्

Masculine.

(

-जित्

)

A

name

of

VIṢṆU.

Etymology

कैटभ

the

name

of

an

Asura

killed

by

the

deity,

and

जित्

who

conquers

also

similar

compounds,

as

कैटभहन्,

&c.

Monier Williams Cologne English

कैटभ—जित्

masculine gender.

‘conqueror

of

the

Asura

Kaiṭabha’,

nalopākhyāna

of

Viṣṇu,

śiśupāla-vadha

ix,

30.

Apte Hindi Hindi

कैटभजित्

पुंलिङ्गम्

कैटभ-जित्

-

विष्णु

का

विशेषण

Shabdartha Kaustubha Kannada

कैटभजित्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಕೈಟಭನೆಂಬ

ರಾಕ್ಷಸನ್ನು

ಕೊಂದ

ವಿಷ್ಣು

निष्पत्तिः

जि

(

जये

)

-"क्विप्"

(

३-२-६१

)

व्युत्पत्तिः

कैटभं

जितवान्

L R Vaidya English

kEwaBa-jit

{%

m.

%}

an

epithet

of

Vishṇu.

Wordnet Sanskrit

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Amarakosha Sanskrit

कैटभजित्

पुं।

विष्णुः

समानार्थकाः

विष्णु,

नारायण,

कृष्ण,

वैकुण्ठ,

विष्टरश्रवस्,

दामोदर,

हृषीकेश,

केशव,

माधव,

स्वभू,

दैत्यारि,

पुण्डरीकाक्ष,

गोविन्द,

गरुडध्वज,

पीताम्बर,

अच्युत,

शार्ङ्गिन्,

विष्वक्सेन,

जनार्दन,

उपेन्द्र,

इन्द्रावरज,

चक्रपाणि,

चतुर्भुज,

पद्मनाभ,

मधुरिपु,

वासुदेव,

त्रिविक्रम,

देवकीनन्दन,

शौरि,

श्रीपति,

पुरुषोत्तम,

वनमालिन्,

बलिध्वंसिन्,

कंसाराति,

अधोक्षज,

विश्वम्भर,

कैटभजित्,

विधु,

श्रीवत्सलाञ्छन,

पुराणपुरुष,

यज्ञपुरुष,

नरकान्तक,

जलशायिन्,

विश्वरूप,

मुकुन्द,

मुरमर्दन,

लक्ष्मीपति,

मुरारि,

अज,

अजित,

अव्यक्त,

वृषाकपि,

बभ्रु,

हरि,

वेधस्

1।1।22।1।2

विश्वम्भरः

कैटभजिद्विधुः

श्रीवत्सलाञ्छनः।

पुराणपुरुषो

यज्ञपुरुषो

नरकान्तकः।

जलशायी

विश्वरूपो

मुकुन्दो

मुरमर्दनः।

वसुदेवोऽस्य

जनकः

एवानकदुन्दुभिः॥

पत्नी

==>

लक्ष्मी

जनक

==>

वसुदेवः

सम्बन्धि2

==>

विष्णुशङ्खः,

विष्णुचक्रम्,

विष्णुगदा,

विष्णुखड्गः,

विष्णोः_मणिः,

विष्णुचापः,

विष्णोः_अश्वः,

विष्णोः_सारथिः,

विष्णोः_मन्त्रिः,

गरुडः

वैशिष्ट्यवत्

==>

विष्णुलाञ्छनम्

जन्य

==>

कामदेवः

सेवक

==>

विष्णुशङ्खः,

विष्णुचक्रम्,

विष्णुगदा,

विष्णुखड्गः,

विष्णोः_मणिः,

विष्णुचापः,

विष्णोः_अश्वः,

विष्णोः_सारथिः,

विष्णोः_मन्त्रिः,

गरुडः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

ईश्वरः

Kalpadruma Sanskrit

कैटभजित्,

पुंलिङ्गम्

(

कैटभं

स्वनामख्यातमसुरं

जितवान्

।जि

+

भूते

क्विप्

तुगागमश्च

)

विष्णुः

इत्य-मरः

(

अस्य

विवरणं

हरिवंशे

५२

अध्यायेद्रष्टव्यम्

)

Vachaspatyam Sanskrit

कैटभजित्

पुंलिङ्गम्

कैटभं

जितवान्

जि--भूते

क्विप्

विष्णौअमरः

तद्वधकथा

कैटभशब्दे

उक्ता

“उदमज्जिकैटभजितः

शयनात्”

कैटभद्विष्

इत्यादयोऽप्यत्र

“तनौमसुस्तत्र

कैटभद्विषः”

मावः

त०

कैटभारि

तत्रार्थेअमरः

कैटभशत्रु

प्रभृतयोऽप्यत्र

पुंलिङ्गम्