Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

केशी (kezI)

 
Monier Williams Cologne English

के॑शी

feminine.

a

lock

of

hair

on

the

crown

of

the

head,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

Indigo

plant,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Carpopogon

pruriens,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

another

plant

(

भूत-केशी

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

Durgā,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

केशी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ನೀಲಿ

ಗಿಡ

Wordnet Sanskrit

Synonyms

सिंहः,

केसरी,

केशरी,

हपिः,

मृगेन्द्रः,

मृगराजः,

मृगराट्,

मृगपतिः,

पशुराजः,

पशुपतिः,

शार्दूलः,

वनराजः,

मृगरिपुः,

मृगारिः,

गजारिः,

कुञ्जरारातिः,

द्विरदान्तकः,

हस्तिकक्ष्यः,

भीमनादः,

भीमविक्रान्तः,

भारिः,

हर्य्यक्षः,

पञ्चास्यः,

पञ्चाननः,

पञ्चमुखः,

पञ्चवक्त्रः,

पञ्चशिखः,

व्यालः,

सटाङ्कः,

जटिलः,

अरण्यराज्,

अरण्यराट्,

इभमाचलः,

इभारिः,

करिदारकः,

करिमाचलः,

कलङ्कषः,

पलङ्कषः,

केशी,

क्रव्यादः,

गजारिः,

नखायुधः,

नखरायुधः,

नदनुः,

पारिन्द्रः,

पारीन्द्रः,

बहुबलः,

भारिः,

भीमविक्रान्तः,

महानादः,

महावीरः,

मृगद्विष्,

मृगद्विट्,

मृगप्रभुः,

रक्तजिह्वः,

वनहरिः,

विसङ्कटः,

विक्रमी,

विक्रान्तः,

शृङ्गोष्णीषः,

शैलाटः,

शैलेयः,

सकृत्प्रजः,

हरित्,

हरितः,

हेमाङ्गः

(Noun)

सिंहजातीयः

नरः

वन्यपशुः।

"सिंहस्य

ग्रीवा

सटया

आवृता

अस्ति।"

Synonyms

अलकः,

अलकम्,

आवर्तः,

कमुजा,

कुन्तलः,

कुरुलः,

केशी,

केशमण्डलम्,

केशस्तुकः,

केशान्तः,

खङ्करः,

गुडालकः,

गुडालकम्,

चूडा,

चूर्णकुन्तलः,

शिखण्डकः,

शिखा,

शिखासूत्रम्

(Noun)

पृष्ठभागे

वामभागे

दक्षिणभागे

इतस्ततः

अवकीर्णाः

केशाः।

"तस्याः

अलकेन

युक्तं

मुखं

अपरिचितः

इव

अभासत।"

Synonyms

सिंहः,

मृगेन्द्रः,

पञ्चास्यः,

हर्यक्षः,

केशरी,

हरिः,

पारीन्द्रः,

श्वेतपिङ्गलः,

कण्ठीरवः,

पञ्चशिखः,

शैलाटः,

भीमविक्रमः,

सटाङ्कः,

मृगराट्,

मृगराजः,

मरुत्ज्लवः,

केशी,

लम्नौकाः,

करिदारकः,

महावीरः,

श्वेतपिङ्गः,

गजमोचनः,

मृगारिः,

इभारिः,

नखरायुधः,

महानादः,

मृगपतिः,

पञ्चमुखः,

नखी,

मानी,

क्रव्यादः,

मृगाधिपः,

शूरः,

विक्रान्तः,

द्विरदान्तकः,

बहुबलः,

दीप्तः,

बली,

विक्रमी,

दीप्तपिङ्गलः

(Noun)

वन्यपशुः-

मार्जारजातीयः

हिंस्रः

तथा

बलवान्

पशुः।

"अस्मिन्

काव्ये

कविना

शिवरायस्य

तुलना

सिंहैः

कृता।"

Purana English

केशी

/

KEŚĪ

I

.1

)

General

information.

An

asura.

It

is

mentioned

in

mahābhārata,

Ādi

Parva,

Chapter

65

that

forty

Asuras

or

Dānavas

were

born

to

kaśyapa,

the

son

of

marīci,

and

the

grandson

of

brahmā,

by

his

wife

danu,

and

that

keśī

was

one

of

them.2

)

keśī

and

indra.

Once

a

war

broke

out

between

the

devas

and

the

Asuras.

Disasters

befell

the

devas.

daityasenā

and

devasenā,

the

daughters

of

prajāpati

were

about

to

be

carried

away

by

keśī.

daityasenā

agreed

to

accompany

him

of

her

own

accord,

but

devasenā

cried

aloud.

Hearing

her

cry

Devendra

reached

the

spot.

A

terrible

fight

ensued

and

finally

the

defeated

keśī

ran

away.

(

M.B.

Vana

Parva,

Chapter

223

).3

)

keśī

and

viṣṇu.

Once

there

was

a

fight

which

lasted

for

thirteen

days,

between

keśī

and

viṣṇu.

(

M.B.

Vana

Parva,

Chapter

134,

Stanza

20

).

केशी

/

KEŚĪ

II.

A

follower

of

kaṁsa.

This

asura,

on

the

instruction

of

kaṁsa,

went

to

Ambāḍi

(

Gokula

)

taking

the

form

of

a

horse.

to

kill

śrī

kṛṣṇa.

śrī

kṛṣṇa

killed

keśī.

It

is

seen

in

the

bhāgavata

(

Malayālam

)

that

Śrī

kṛṣṇa

got

the

name

keśava

because

he

had

killed

keśī.

(

skandha

10,

Keśivadha

).

केशी

/

KEŚĪ

III.

In

bhāgavata

there

is

another

keśī

who

was

the

son

of

vasudeva.“Pauravī

rohiṇī

bhadrā

madirā

rocanā

ilā

Devakīpramukhā

āsan

Patnya

Ānakadundubheḥ.”

pauravī,

rohiṇī,

bhadrā,

madirā,

rocanā,

ilā

and

devakī

were

the

wives

of

vasudeva.

From

this

statement

made

in

bhāgavata,

skandha

9,

Chapter

24,

it

is

clear

that

vasudeva

had

a

number

of

wives.

kausalyā,

who

was

one

of

them,

was

the

mother

of

keśī.

(

bhāgavata,

skandha

9,

Chapter

24,

Stanza

48

).

Kalpadruma Sanskrit

केशी,

[

न्

]

त्रि,

(

प्रशस्ताः

केशाः

सन्त्यस्य

)

प्रशस्त-केशयुक्तः

इत्यमरः

४५

केशी,

[

न्

]

पुंलिङ्गम्

(

केशः

सर्व्वज्ञा

शक्तिरस्यास्तीति

)विष्णुः

इति

त्रिकाण्डशेषः

दैत्यभेदः

इतिमेदिनी

(

यथा,

हरिवंशे

८०

६५

।“यस्मात्त्वया

हतः

केशी

तस्मात्

मच्छासनं

शृणु

।केशवो

नाम

नाम्ना

वै

ख्यातो

लोके

भविष्यषि”

केशाः

केसरा

सन्त्यस्य

)

सिंहः

इति

शब्द-रत्नावली

केशी,

स्त्रीलिङ्गम्

(

केश

+

स्त्रियां

गौरादित्वात्

ङीष्

)नीली

इति

राजनिर्घण्टः

भूतकेशीवृक्षः

अजलोमावृक्षः

इति

रत्नमाला

Vachaspatyam Sanskrit

केशी

स्त्री

केश--गौरा०

ङीष्

नीलीवृक्षे

राजनि०

भू-तकेशीवृक्षे

अजलोमावृक्षे

रत्नमा०