Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

केशान्तः (kezAntaH)

 
Apte Hindi Hindi

केशान्तः

पुंलिङ्गम्

केश-अन्तः

-

बाल

का

सिरा

केशान्तः

पुंलिङ्गम्

केश-अन्तः

-

"नीचे

लटकते

हुए

लम्बे

बाल,

बालों

का

गुच्छा"

केशान्तः

पुंलिङ्गम्

केश-अन्तः

-

मुण्डन

संस्कार

Wordnet Sanskrit

Synonyms

कुन्तलः,

केशान्तः,

केशस्तुकः,

खङ्करः,

चूर्णकुन्तलः,

केशमण्डलः,

गुडालकः

(Noun)

केशानां

कलकः।

"कपोलस्थान्

कुन्तलान्

सा

सङ्कोचति।"

Synonyms

अलकः,

अलकम्,

आवर्तः,

कमुजा,

कुन्तलः,

कुरुलः,

केशी,

केशमण्डलम्,

केशस्तुकः,

केशान्तः,

खङ्करः,

गुडालकः,

गुडालकम्,

चूडा,

चूर्णकुन्तलः,

शिखण्डकः,

शिखा,

शिखासूत्रम्

(Noun)

पृष्ठभागे

वामभागे

दक्षिणभागे

इतस्ततः

अवकीर्णाः

केशाः।

"तस्याः

अलकेन

युक्तं

मुखं

अपरिचितः

इव

अभासत।"