Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

केशस्तुकः (kezastukaH)

 
Wordnet Sanskrit

Synonyms

कुन्तलः,

केशान्तः,

केशस्तुकः,

खङ्करः,

चूर्णकुन्तलः,

केशमण्डलः,

गुडालकः

(Noun)

केशानां

कलकः।

"कपोलस्थान्

कुन्तलान्

सा

सङ्कोचति।"

Synonyms

अलकः,

अलकम्,

आवर्तः,

कमुजा,

कुन्तलः,

कुरुलः,

केशी,

केशमण्डलम्,

केशस्तुकः,

केशान्तः,

खङ्करः,

गुडालकः,

गुडालकम्,

चूडा,

चूर्णकुन्तलः,

शिखण्डकः,

शिखा,

शिखासूत्रम्

(Noun)

पृष्ठभागे

वामभागे

दक्षिणभागे

इतस्ततः

अवकीर्णाः

केशाः।

"तस्याः

अलकेन

युक्तं

मुखं

अपरिचितः

इव

अभासत।"