Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

केशवः (kezavaH)

 
Apte Hindi Hindi

केशवः

पुंलिङ्गम्

-

"केशः

प्रशस्ताः

सन्त्यस्य,

केश

+

व"

विष्णु

का

विशेषण

Wordnet Sanskrit

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Kalpadruma Sanskrit

केशवः,

पुंलिङ्गम्

(

को

ब्रह्मा

ईशः

रुद्रः

तौ

आत्मनि

स्वरूपेवयति

प्रलये

उपाधिरूपमूर्त्तित्रयं

मुक्त्वा

एकमात्र-परमात्मस्वरूपेणावतिष्ठते

इति

यथा,

भागवते२

अध्याये

चतुःश्लोक्याम्

।“अहमेवासमेवाग्रे

नान्यद्

यत्

सदसत्

परम्

।पश्चादहं

यदेतच्च

योऽवशिष्येत

सोऽस्म्यहम्

।ऋतेऽर्थं

यत्

प्रतीयेत

प्रतीयेत

चात्मनितद्विद्यादात्मनो

मायां

यथाभासो

यथातमः

यथा

महान्ति

भूतानि

भूतेषूच्चावचेष्वनु

।प्रविष्टान्यप्रविष्टानि

तथा

तेषु

तेष्वहम्

एतावदेव

जिज्ञास्यं

तत्त्वजिज्ञासुनात्मनः

।अन्वयव्यतिरेकाभ्यां

यत्

स्यात्

सर्व्वत्र

सर्व्वदा

एतन्मतं

समातिष्ठ

परमेण

समाधिना

।भवान्

कल्पविकल्पेषु

विमुह्यति

कर्हिचित्”

तथा,

केशं

केशिनं

वातिं

हन्ति

केश

+

वा

+

कः

।यथा,

हरिवंशे

८०

६६

।“यस्मात्त्वया

हतः

केशी

तस्मान्मच्छाशनं

शृणु

।केशवो

नाम

नाम्ना

त्वं

ख्यातो

लोके

भविष्यसि”

यद्वा,

के

जले

शववत्

भातीति

प्रलयकालेक्षीरोदशायितया

तथात्वम्

कश्च

अश्च

ईशश्चते

केशा

ब्रह्मविष्णुरुद्राः

नियम्यतया

सन्त्यस्य

।यद्वा,

कश्च

ईशश्च

तौ

केशौ

पुत्त्रपौत्त्रत्वेन

भवतोऽस्य

“केशाद्वोऽन्यतरस्याम्”

१०९

।इति

वप्रत्ययः

अथवा

वाति

गच्छति

तद्वत्तया

।वा

+

कः

स्वरूपतस्तेषां

भेदाभावादपि

वासु-देवे

सर्व्वात्मनि

परमेश्वरेऽस्य

वृत्तिः

अतोविष्णुसंहितायाम्

।“नरसिंहवपुः

श्रीमान्

केशवः

पुरुषोत्तमः”

किञ्च

।“त्रिलोकात्मा

त्रिलोकेशः

केशवः

केशिहा

हरिः”

पूज्यपादैर्भाष्यकृद्भिरपि

केशवशब्दस्य

निरुक्ति-द्वयमवलम्ब्य

नामद्वयं

समर्थितं

तयोराद्ये

अभि-रूपाः

केशा

यस्य

केशवः

कश्च

अश्च

ईशश्चकेशास्त्रिमूर्त्तयस्ते

वशे

वर्त्तन्ते

यस्य

सः

केशि-दानवहननाद्वा

केशवः

।“यस्मात्

त्वयैव

दुष्टात्मा

हतः

केशी

जनार्द्दन

!तस्मात्

केशवनाम्ना

त्वं

लोके

ज्ञेयो

भविष्यसीति”

भांगवतादिषु

द्वितीये

केशसंज्ञिताः

सूर्य्यादि-संक्रान्ता

अंशवः

तद्वत्त्वेन

केशवो

वा

।“अंशवो

ये

प्रकाशन्ते

मम

ते

केशसंज्ञिताः

।सर्व्वज्ञाः

केशवं

तस्मात्

प्राहुर्म्मां

द्विजसत्तमाः”

इति

महाभारतम्

“त्रयः

केशिनः”

इतिश्रुतेश्च

ब्रह्मविष्णुशिवाख्या

हि

शक्तयः

केशसंज्ञि-ताः

“मत्केशा

वसुधातले”

इति

भागवते

।यथा,

हरिवंशोक्तौ,

--“को

ब्रह्मेति

समाख्यातः

ईशोऽहं

सर्व्वदेहिनाम्

।आवां

तवांशसम्भूतौ

तस्मात्

केशवनामवान्”

तेनास्य

बहुधा

निरुक्तिः

)

विष्णुः

इत्यमरः

।१

१८

पुन्नागवृक्षः

(

केशाः

प्रशस्ताःसन्त्यस्य

“केशाद्वोऽन्यतरस्याम्”

।१०९

इति

वः

)

केशवति

त्रि

इति

मेदिनी

(

जलस्थशवदेहः

यथा,

विदग्धमुखमुण्डनम्

।“केशवं

पतितं

दृष्ट्वा

द्रोणो

हर्षमुपागतः

।रुदन्ति

पाण्डवाः

सर्व्वे

हा

!

हा

!

केशव

!

केशव

!”

के

जले

शवं

पतितं

दृष्ट्वा

द्रोणः

काकः

हर्षं

प्राप्त-वान्

पाण्डवाः

शृगालाः

रुदन्ति

चीत्कारं

कुर्व्व-न्तीत्यर्थः

)