Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

केशपाशः (kezapAzaH)

 
Apte Hindi Hindi

केशपाशः

पुंलिङ्गम्

केश-पाशः

-

बहुत

अधिक

या

संवारे

हुए

बाल

Wordnet Sanskrit

Synonyms

शिखा,

चूडा,

केशपाशः,

जूटिका,

जुटिका,

शिखण्डिका

(Noun)

शिरो

मध्यस्य

केशाः।

"शिखां

निबद्ध

आसीनो

द्विज

आचमनम्

चरेत्।"

Kalpadruma Sanskrit

केशपाशः,

पुंलिङ्गम्

(

केशानां

पाशः

समूहः

)

केशसमूहः

।यथा,

--“पाशः

पक्षश्च

हस्तश्च

कलापार्थाः

कचात्

परे”

इत्यमरः

९८

(

यथा,

कुमारे

४८

।“तं

केशपाशं

प्रसमीक्ष्य

कुर्य्यु-र्वालप्रियत्त्वं

शिथिलं

चमर्य्यः”

)