Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कृषि

kRSi

Shabda Sagara

कृषि

Feminine.

(

-षिः

)

1.

Husbandry,

agriculture.

2.

Ploughing,

cultivating

the

soil,

&c.

Etymology

कृष्

to

plough,

इक्

Unadi

Affix.

Capeller Eng

कृषि॑

feminine

ploughing,

agriculture,

husbandry

field

(

also

कृषी

)

harvest.

Yates

कृषि

(

षिः

)

2.

Feminine.

Ploughing

hus-

bandry,

agriculture.

Spoken Sanskrit

कृषि

-

kRSi

-

Feminine

-

agriculture

{

कृषिं

कृ

}

-

{kRSiMkR}

-

verb

-

doagriculture

कृषिसेवा

-

kRSisevA

-

Feminine

-

agriculture

वैश्यवृत्ति

-

vaizyavRtti

-

Feminine

-

agriculture

हलभृति

-

halabhRti

-

Feminine

-

agriculture

कृष

-

kRSa

-

Masculine

-

agriculture

कर्ष

-

karSa

-

Masculine

-

agriculture

कर्षू

-

karSU

-

Masculine

-

agriculture

हलि

-

hali

-

Masculine

-

agriculture

हल्य

-

halya

-

Masculine

-

agriculture

अनृत

-

anRta

-

Neuter

-

agriculture

कृषिकर्मन्

-

kRSikarman

-

Neuter

-

agriculture

प्रसृत

-

prasRta

-

Neuter

-

agriculture

महाधन

-

mahAdhana

-

Neuter

-

agriculture

वैश्यकर्मन्

-

vaizyakarman

-

Neuter

-

agriculture

निर्वपति

/

-ते

{

निर्वप्

}

-

nirvapati

/

-te

{

nirvap

}

-

verb

1

-

practise

agriculture

क्षेत्राजीव

-

kSetrAjIva

-

Adjective

-

living

by

agriculture

कृषि-विभाग

-

kRSi-vibhAga

-

Masculine

-

agriculture

department

सस्यवेद

-

sasyaveda

-

Masculine

-

science

of

agriculture

कर्मयोग

-

karmayoga

-

Masculine

-

agriculture

and

commerce

कृष्टराधि

-

kRSTarAdhi

-

Adjective

-

successful

in

agriculture

निर्वपते

{

निर्वप्

}

-

nirvapate

{

nirvap

}

-

verb

-

practise

or

exercise

agriculture

निर्वपति

{

निर्वप्

}

-

nirvapati

{

nirvap

}

-

verb

-

practise

or

exercise

agriculture

निवृत्तकृषिगोरक्ष

-

nivRttakRSigorakSa

-

Adjective

-

ceasing

from

agriculture

and

the

tending

of

cattle

वार्त्ताकर्मन्

-

vArttAkarman

-

Neuter

-

practice

of

agriculture

and

keeping

cattle

and

trade

कृषि

-

kRSi

-

Feminine

-

cultivation

[

of

land

]

कार्षि

-

kArSi

-

Feminine

-

cultivation

कृषिकर्मन्

-

kRSikarman

-

Neuter

-

cultivation

[

agric.

]

कर्षण

-

karSaNa

-

Neuter

-

cultivation

[

of

land

]

प्रमृत

-

pramRta

-

Neuter

-

cultivation

क्षेत्रकर्मन्

-

kSetrakarman

-

Neuter

-

soil-cultivation

विद्यानुसेवन

-

vidyAnusevana

-

Neuter

-

cultivation

of

science

फालकृष्ट

-

phAlakRSTa

-

Adjective

-

produced

by

cultivation

कृषि

-

kRSi

-

Feminine

-

cultivation

of

the

soil

कृषिका

-

kRSikA

-

Feminine

-

cultivation

of

the

soil

भूमिच्छिद्र

-

bhUmicchidra

-

land

unfit

for

cultivation

तिल्य

-

tilya

-

Adjective

-

suited

for

sesamum

cultivation

राजमाष्य

-

rAjamASya

-

Adjective

-

suited

to

the

cultivation

of

it

क्षेत्रविद्

-

kSetravid

-

Masculine

-

knowing

the

cultivation

of

fields

ब्रह्मयोग

-

brahmayoga

-

Masculine

-

cultivation

of

spiritual

knowledge

कृषि

-

kRSi

-

Feminine

-

cultivation

of

the

soil

personified

विद्यानुपालन

-

vidyAnupAlana

-

Neuter

-

encouragement

or

cultivation

of

science

क्षेत्रज्ञ

-

kSetrajJa

-

Adjective

-

familiar

with

the

cultivation

of

the

soil

फलोपजीविन्

-

phalopajIvin

-

Adjective

-

living

by

the

cultivation

or

sale

of

fruit

योगसेवा

-

yogasevA

-

Feminine

-

practice

or

cultivation

of

religious

abstraction

वृति

-

vRti

-

Feminine

-

enclosed

piece

of

ground

or

place

enclosed

for

particular

cultivation

कृषि

kRSi

Feminine

husbandry

हलभृति

halabhRti

Feminine

husbandry

कृष

kRSa

Masculine

husbandry

पशु-पालन

pazu-pAlana

Neuter

animal

husbandry

सीताद्रव्य

sItAdravya

Neuter

implement

of

husbandry

पशुपालन-विध्यालय

pazupAlana-vidhyAlaya

Masculine

animal

husbandry

college

कृषि

kRSi

Feminine

agriculture

कृषि

kRSi

Feminine

harvest

कृषि

kRSi

Feminine

husbandry

कृषि

kRSi

Feminine

cultivation

[

of

land

]

कृषि

kRSi

Feminine

ploughing

कृषि

kRSi

Feminine

cultivation

of

the

soil

कृषि

kRSi

Feminine

cultivation

of

the

soil

personified

कृषि

kRSi

Feminine

earth

कृषि-

kRSi-

Adjective

agricultural

कृषि-विभाग

kRSi-vibhAga

Masculine

agriculture

department

कृषि

अधिकोष

kRSi

adhikoSa

Masculine

agricultural

bank

कृषि-उत्पादन

kRSi-utpAdana

Neuter

agricultural

production

Wilson

कृषि

Feminine.

(

-षिः

)

1

Husbandry,

agriculture.

2

Ploughing,

cultivating

the

soil,

&c.

Etymology

कृष

to

plough,

इक्

Uṇādi

Affix.

Apte

कृषिः

[

kṛṣiḥ

],

Feminine.

[

कृष्-इक्

Compare.

Parasmaipada.

III.3.18

Vārt.8

]

Ploughing.

Agriculture,

husbandry

चीयते

बालिशस्यापि

सत्क्षेत्रपतिता

कृषिः

Mudrârâkshasa (Bombay),

1.3

कृषिः

क्लिष्टा$वृष्ट्या

Panchatantra (Bombay).

1.11

Manusmṛiti.

1.9,

3.64,

1.79

Bhagavadgîtâ (Bombay).

18.44.

The

harvest

(

कृषिफल

)

Yâjñavalkya (Mr. Mandlik's Edition).

1.276.

The

earth

Mahâbhârata (Bombay).

*

5.

Compound.

-कर्मन्

Neuter.

agriculture.

-जीविन्

Adjective.

living

by

husbandry.

-द्विष्टः

a

kind

of

sparrow.

-पराशरः,

-संग्रहः

Name.

of

a

treatise

on

agriculture

(

see

Annals

of

the

Bhandarkar

Oriental

Research

Institute

Vol.XXXVI

Nos.

1-2.

)-फलम्

agricultural

produce

or

profit

Meghadūta (Bombay).

16.

-सेवा

agriculture,

husbandry.

Monier Williams Cologne

कृषि॑

इस्,

feminine.

(

exceptionally

plural number.

vājasaneyi-saṃhitā

iv,

10

subhāṣitāvali

)

ploughing,

cultivation

of

the

soil,

agriculture

(

one

of

the

Vṛttis

of

a

Vaiśya,

Viṣṇ.

),

ṛg-veda

vājasaneyi-saṃhitā

et cetera.

the

cultivation

of

the

soil

personified,

śatapatha-brāhmaṇa

xi

the

harvest,

yājñavalkya

i,

275

dhūrtasamāgama

the

earth

(

equal, equivalent to, the same as, explained by.

भू

),

mahābhārata

v,

2563.

Macdonell

कृषि

kṛṣ-í,

Feminine.

id.

field

(

also

ī

),

arable

land

harvest

-ikā,

Feminine.

agriculture

-kar-

-man,

Neuter.

agriculture

-phala,

Neuter.

success

in

husbandry

harvest.

Benfey

कृष्

+

(

कृषी

कृषी,

MBh.

1,

7207

),

Feminine.

1.

Ploughing,

Lass.

76,

18.

2.

Agriculture,

Man.

1,

90.

Hindi

जुताई

Apte Hindi

कृषिः

स्त्रीलिङ्गम्

-

कृष्

-

इक्

हल

चलाना

कृषिः

स्त्रीलिङ्गम्

-

कृष्

-

इक्

"खेती,

काश्तकारी"

Shabdartha Kaustubha

कृषि

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬೇಸಾಯ

/ವ್ಯವಸಾಯ

/ಭೂಮಿಯನ್ನು

ಉಳುವುದು

/ಸಾಗುವಳಿ

/ಪೈರು

ಬೆಳೆಯಲು

ಉಳುಮೆ

निष्पत्तिः

कृष

(

विलेखने

)

-

"इक्"

(

वा०

३-३-१०८

)

प्रयोगाः

"अन्नं

तु

धान्यसम्भूतं

धान्यं

कृष्या

विना

तस्मात्

सर्वं

परित्यज्य

कृषिं

यत्नेन

कारयेत्

॥"

उल्लेखाः

कृषिपराशरः

L R Vaidya

kfzi

{%

f.

%}

1.

Ploughing

2.

agriculture,

husbandry,

चीयते

वालिशस्यापि

सत्क्षेत्रपतिता

कृषिः

Mud.i.,

Bg.xviii.44,

M.i.90,

iii.64.

Bopp (Latin)

कृषि

f.

(

r.

कृष्

s.

)

aratio,

agricultura.

BH.

18.

44.

Anekartha-Dvani-Manjari

कृषि

स्त्री

कृषि,

गोत्रविशेष,

काल,

कपि,

आढक,

वैश्वानर-मुनि

कृषिर्गोत्रविशेषः

स्यात्

कृषिः

कालः

कृषिः

कपिः

कृषिराढक

इत्युक्तः

कृषिर्वैश्वानरो

मुनिः

८६

verse

1.1.1.86

page

0006

Vedic Reference

Kṛṣi,

‘ploughing.’

The

cultivation

of

the

soil

was

no

doubt

known

to

the

Indians

before

they

separated

from

the

Iranians,

as

is

indicated

by

the

identity

of

the

expressions

yavaṃ

kṛṣ

and

sasya

in

the

Rigveda

with

yao

karesh

and

hahya

in

the

Avesta,

referring

to

the

ploughing

in

of

the

seed

and

to

the

grain

which

resulted.^1

But

it

is

not

without

significance

that

the

expressions

for

ploughing

occur

mainly

in

the

first^2

and

tenth^3

books

of

the

Rigveda,

and

only

rarely

in

the

so-called

‘family’

books

(

ii.-vii.

).^4

In

the

Atharvaveda

Pṛthī

Vainya

is

credited

with

the

origination

of

ploughing,

^5

and

even

in

the

Rigveda

the

Aśvins

are

spoken

of

as

concerned

with

the

sowing

of

grain

by

means

of

the

plough.^6

In

the

later

Saṃhitās

and

the

Brāhmaṇas

ploughing

is

repeatedly

referred

to.^7

Even

in

the

Rigveda^8

there

is

clear

proof

of

the

importance

attached

to

agriculture.

In

the

Pañcaviṃśa

Brāhmaṇa^9

the

Vrātyas,

Hindus

without

the

pale

of

Brahminism,

are

de-

scribed

as

not

cultivating

the

soil.

The

plough

land

was

called

Urvarā

or

Kṣetra

manure

(

Śakan,

Karīṣa

)

was

used,

and

irrigation

was

practised

(

Khani-

tra

).

The

plough

(

Lāṅgala,

Sīra

)

was

drawn

by

oxen,

teams

of

six,

eight,

or

even

twelve

being

employed.^10

The

operations

of

agriculture

are

neatly

summed

up

in

the

Śatapatha

Brāhmaṇa^11

as

‘ploughing,

sowing,

reaping,

and

threshing’

(

kṛṣantaḥ,

vapantaḥ,

lunantaḥ,

mṛṇantaḥ

).

The

ripe

grain

was

cut

with

a

sickle

(

Dātra,

Sṛṇi

),

bound

into

bundles^12

(

Parṣa

),

and

beaten

out

on

the

floor

of

the

granary

(

Khala

).^13

The

grain

was

then

separated

from

the

straw

and

refuse

either

by

a

sieve

(

Titau

)

or

a

winnowing

fan

(

Śūrpa

).^14

The

winnower

was

called

Dhānyākṛt,

^15

and

the

grain

was

measured

in

a

vessel

called

Urdara.^16

The

Rigveda

leaves

us

in

doubt

as

to

the

kind

of

grain

grown,

for

Yava

is

a

word

of

doubtful

signification,

and

Dhānā

is

also

vague.

In

the

later

Saṃhitās^17

things

are

different.

Rice

(

Vrīhi

)

appears,

Yava

means

barley,

with

a

species

styled

Upavāka.

Beans

(

Mudga,

Māṣa

),

sesamum

(

Tila

),

and

other

grains

(

Aṇu,

Khalva,

Godhūma,

Nīvāra,

Priyaṅgu,

Masūra,

Śyāmāka

)

are

mentioned,

while

cucumbers

(

Urvārū,

Uryārūka

)

were

known.

It

is

uncertain

whether

fruit

trees

(

Vṛkṣa

)

were

cultivated,

or

merely

grew

wild

^18

but

frequent

mention

is

made

of

the

jujube

(

Karkandhu,

Kuvala,

Badara.

).

The

seasons

for

agriculture

are

briefly

summed

up

in

a

passage

of

the

Taittirīya

Saṃhitā:^19

barley

ripened

in

summer,

being

no

doubt

sown,

as

in

modern

India,

in

winter

rice

ripened

in

autumn,

being

sown

in

the

beginning

of

the

rains

beans

and

sesamum,

planted

at

the

time

of

the

summer

rains,

ripened

in

the

winter

and

the

cool

season.

There

were

two

harvests

(

Sasya

)

a

year

according

to

the

Taittirīya

Saṃhitā

^20

the

winter

crop

was

ripe

by

the

month

of

Caitra

(

March-April

)

according

to

the

Kauṣītaki

Brāhmaṇa.^21

The

farmer

had

plenty

of

trouble

of

his

own:

moles

destroyed

the

seed,

birds

and

various

kinds

of

reptiles

(

Upakvasa,

Jabhya,

Tarda,

Pataṅga

)

injured

the

young

shoots,

excessive

rain

or

drought

might

damage

the

crops.

The

Atharvaveda

contains

spells

to

prevent

these

evils.^22

1

)

Zimmer,

Altindisches

Leben,

235

Hopkins,

Journal

of

the

American

Oriental

Society,

17,

85.

2

)

Forms

of

the

root

kṛṣ,

‘to

plough,

occur

in

Rv.

i.

23,

15

176,

2.

3

)

Rv.

x.

34,

13

117,

7.

In

x.

146,

6,

akṛṣīvala,

‘not

agricultural,

occurs.

Cf.

x.

101,

4.

4

)

Kṛṣ

is

also

found

in

viii.

20,

19

22,

6

in

the

family

books

only

in

iv.

57,

4,

and

as

vi-kṛṣ

in

iv.

57,

8.

5

)

viii.

10,

24.

6

)

i.

117,

21.

7

)

Kṛṣi

is

found,

e.g.,

in

Av.

ii.

4,

5

viii.

2,

19

10,

24

x.

6,

12

xii.

2,

27,

etc.

Taittirīya

Saṃhitā,

vii.

1,

11

1,

etc.

Maitrāyaṇī

Saṃhitā,

i.

2,

2

iii.

6,

8

Vājasaneyi

Saṃhitā,

iv.

10

ix.

27

xiv.

19.

21,

etc.

Śatapatha

Brāhmaṇa,

vii.

2,

2,

7

viii.

6,

2,

2

Taittirīya

Brāhmaṇa,

iii.

1,

2,

5,

etc.

In

Av.

vi.

116,

1,

kārṣīvaṇa

denotes

a

‘plougher.’

See

also

Kārṣman.

8

)

x.

34,

13

117,

7.

Cf.

Hopkins,

India,

Old

and

New,

208.

9

)

xvii.

1.

10

)

Av.

vi.

91,

1

Kāṭhaka

Saṃhitā,

xv.

2.

Cf.

Rv.

viii.

6,

48

x.

101,

4.

11

)

i.

6,

1,

3.

12

)

viii.

78,

10

x.

101,

3

131,

2.

13

)

Rv.

x.

48,

7.

14

)

Rv.

x.

71,

2

Av.

xii.

3,

19.

The

technical

terms

are

tuṣair

vi-vic,

Av.

xi.

1,

12

palāvān

apa-vic,

xii.

3,

19.

15

)

Rv.

x.

94,

13.

16

)

Rv.

ii.

14,

11.

See

also

Sthivi.

17

)

See

Vājasaneyi

Saṃhitā,

xviii.

12,

for

a

list.

18

)

The

pulling

of

ripe

fruit

is

referred

to

in

Rv.

iii.

45,

4.

Cf.

pakvā

śākhā,

Rv.

i.

8,

8

vṛkṣa

pakva,

Rv.

iv.

20,

5

Av.

xx.

127,

4.

But

that

does

not

prove

arboriculture.

19

)

vii.

2,

10,

2.

20

)

v.

1,

7,

3.

21

)

xix.

3.

Cf.

Keith,

Śāṅkhāyana

Āraṇyaka,

81,

n.

1.

22

)

See

Av.

vi.

50.

142

vii.

11.

Cf.

Zimmer,

Altindisches

Leben,

235-

243.

Amarakosha

कृषि

स्त्री।

जीवनोपायमार्गः

समानार्थकाः

कृषि,

पाशुपाल्य,

वाणिज्य

2।9।2।1।1

स्त्रियां

कृषिः

पाशुपाल्यं

वाणिज्यं

चेति

वृत्तयः।

सेवा

श्ववृत्तिरनृतं

कृषिरुञ्छशिलं

त्वृतम्.।

पदार्थ-विभागः

वृत्तिः

कृषि

स्त्री।

कर्षणम्

समानार्थकाः

अनृत,

कृषि

2।9।2।2।4

स्त्रियां

कृषिः

पाशुपाल्यं

वाणिज्यं

चेति

वृत्तयः।

सेवा

श्ववृत्तिरनृतं

कृषिरुञ्छशिलं

त्वृतम्.।

वृत्तिवान्

==>

कृषीवलः

वैशिष्ट्य

==>

कृष्टक्षेत्रम्

पदार्थ-विभागः

वृत्तिः

Kalpadruma

कृषिः,

स्त्रीलिङ्गम्

(

कृष्

विलेखने

“सर्व्वधातुभ्य

इन्”

।उणां

११७

इति

इन्

“इगुपधात्

कित्”

।उणां

११९

इति

कित्

)

वैश्यवृत्ति-विशेषः

कर्षणम्

चास

इति

भाषा

तत्प-र्य्यायः

अनृतम्

इत्यमरः

।प्रनृतम्

इति

जटाधरः

(

यथा,

मेघदूते

१६

।“त्वय्यायत्तं

कृषिफलमिति

भ्रूविकारानभिज्ञैःप्रीतिस्निग्धैर्जनपदवधूलोचनैः

पीयमानः”

)

Vachaspatyam

कृषि

स्त्री

कृष--इक्

शस्योत्पादतार्थं

भूमिकर्षणरूपेवैश्यवृत्ति-भेदे

अमरः

कृषिकम्म

प्रकारादि

कृषिपराशरे

दर्शितं

यथातत्रादौ

कृषिप्रशंसा

“चतुर्व्वेदालयो

ब्रह्मा

व्रवीतिकृषणं

वचः

अलक्ष्म्या

युज्यते

सोऽपि

प्रार्थमालाय-वान्वितः

एकयैव

पुनः

कृष्या

प्रार्थको

नैव

जायते

।कृष्यान्वितो

हि

लोकेऽस्मिन्

भूयादेकश्च

भूपतिः

।सुवर्णरौप्यमाणिक्यवसनैरपि

पूरिताः

तथाप

प्रार्थ-यन्त्येव

कृषकान्

भक्ततृष्णया

कण्ठे

हस्ते

कर्ण्णो

चसुवर्णं

यदि

विद्यते

उपवासस्तथापि

स्यादन्नाभावेनदेहिनाम्

अन्नं

प्राणा

बलञ्चान्नभन्नं

सर्व्वार्थसाध-कम्

देवासुरमनुष्याश्च

सर्व्वे

चान्नोपजीविनः

अ-न्नन्तु

धान्यसम्भूतं

धान्यं

कृष्या

विना

तस्मात्सर्वं--परित्यज्य

कृषिं

यत्नेन

कारयेत्

कृषिर्धन्या

कृषि-र्म्मोध्या

जन्तूनां

जीवनं

कृषिः

हिंसादिदोषयुक्तोऽपिमुच्यतेऽतिथिपूजनात्

तेवार्च्चितं

जगत्

सर्व्वमतिथिर्येत

पूजिनः

अर्च्चितास्तेन

देवाश्च

सएव

पुरुषोत्तमः”

।अथ

कृषेः

स्वयमवेक्ष्यतोक्तिः

“फलत्थवेक्षिता

स्वर्णं,

दैन्यं

सैवा-नवेक्षिता

कृषिः

कृषिपुराणज्ञ

इत्युवाच

पराशरः”

।अथ

चान्ये

मुनयआहुः

“पितुरन्तःपुरं

दद्यान्मातुर्दद्या-न्महानसम्

गोषु

चात्मसमं

दव्यात्

स्वयमेव

कृषिंव्रजेत्

कृषिर्गावो

वाणविद्याः

स्त्रियो

राजकुलानिच

क्षणेनेवावसोदत्ति

मुहूर्तमनवेक्षणात्

समर्थैयकृषिः

कार्य्या

लीकामां

हितकाम्यया

असमर्थो

हिकृषको

मिक्षामटति

नोचयत्

गोहितः

क्षेत्रगामीच

कालज्ञो

वीजतत्परः

वितन्द्रः

सर्व्वशस्याट्यः

षककोनावसीदति”

।अथ

वाहपोषणादिप्रकारः

“कृषिञ्च

तादृशीं

कुर्य्यात्

यथावाहान्न

पीडयेत्

वाहपीडार्जितं

शस्यं

गर्हितंसर्वकर्म्मसु

वाहपीडार्जितं

शस्यं

फलितञ्च

चतु-र्गुणम्

वाहनिश्वासविफलः

कृषको

निः

स्वतांव्रजेत्

गुण्डकैर्यवसैर्धूमै

स्तधान्यैरपि

पोषणैः

वाहाःक्वचिन्न

सीदन्ति

सायं

प्रातश्च

चारणात्”

।अथ

गोशालाविधानम्

“गोशाला

सुदृढा

यस्य

शुचिर्गो-मयवर्जिता

तस्य

वाहा

विवर्द्धन्ते

पोषणैरपि

व-र्जिताः

शकृन्मूत्रविलिप्ताङ्गा

वाहा

यत्र

दिते

दिने

।निःसरन्ति

गवां

स्थानात्

तत्र

किं

पोषणादिभिः

।पञ्चपञ्चायता

शाला

गवां

वृद्धिकरी

मता

सिंहस्यानेकृता

सैव

गोनाशं

कुरुते

ध्रुवम्

सिंहगेहेऽर्षितां

चैवगोशालां

कुरुते

यदि

प्रमादान्मन्दबुद्धित्वात्

गवांनाशोभवेत्तदा

तण्डुलानां

जलञ्चैव

तप्तमण्डं

झषो-दकम्

कार्पासास्थितुषञ्चैव

गोस्थाने

गोविनाशकृत्

।सम्मार्ज्जनीञ्च

मुसलमुच्छिष्टं

गोनिकेतने

कृत्वा

गो-नाशमाप्नोति

तथा

तत्राजबन्धने

गोमूत्रजालकेनैवतत्रावस्करभोचनम्

कुर्व्वन्ति

गृहमेधिभ्यस्तत्र

कावाहवासना

विलब्धिं

गोमयस्यापि

रविभौमशने-र्द्दिने

कारयेत्

भ्रमेणापि

गोवृद्धिं

यदि

वाञ्छ-ति

वारत्रयं

परित्यज्य

दद्यादन्येषु

गोमयम्

विल-भ्य

शनिभौमेषु

गवां

हानिकरः

स्मृतः

श्लेष्ममूत्रम्-रीषाणि

पङ्कानि

रजांसि

पतन्ति

गवां

यत्रतत्र

लक्ष्मीः

स्थिरा

भवेत्

सन्ध्याकाले

गोस्थानेदीपो

यत्र

दीयते

स्थानं

तत्

कमलाहीनं

वीक्ष्यक्रन्दन्ति

गोगणाः

हलमष्टगवं

धर्म्म्यं

षड्गवं

व्यव-सायिनाम्

चतुर्गवं

नृशंसानां

द्विगवञ्च

गवाशिनाम्

।नित्यं

दशहले

लक्ष्मीर्नित्यं

पञ्चहले

धनम्

नित्यञ्चत्रिहले

भक्तं

नित्यमेकहले

ऋणम्

आत्मपोषणमात्रन्तुद्विहलेन

सर्व्वदा

पितुदेवातिथीनाञ्च

पुष्ट्यर्थं

सोऽक्षभो

भवेत्

।अथ

गोपर्वकथनम्

“गोपूजां

कार्त्तिके

कुर्य्यात्

लगुडपतिपत्तिथौ

बद्ध्वा

श्यामलतां

स्कन्धे

लित्वा

तैलहरिद्रया

।कुङ्कुमैश्चन्दनैश्चापि

कृत्या

चाङ्गे

विलेपनम्

उद्यम्यलमुडं

हस्ते

गोपालाः

कृतभूषणाः

ततो

वाद्यैचनृत्यैश्च

मण्डयित्वाऽम्बरादिभिः

भ्रामयेषुर्वृषं

मुख्यं

ग्रामेगोविन्नशान्तये

गवामङ्गे

तदा

दद्यात्

कार्त्तिकप्रथमेदिने

तैलं

हरिद्रया

युक्तं

मिलित्वा

कुङ्कुमैः

सह

।तसलोहादिकं

तत्र

गवामङ्गे

प्रदापयेत्

छेदनञ्च

प्रकु-र्व्वीत

लाङ्गूले

कचकर्णयोः

सर्वा

गोजातयः

सुस्था

भवन्त्ये-तेन

तद्गृहे

नानाव्याधिनिर्म्मुक्ता

वर्षमेकं

संशयः”

।अथ

गवां

यात्राप्रवेशकालादि

पूर्वात्रयं

धनिष्ठाच

इन्द्राग्नि-सौम्यवारुणाः

एते

शुभप्रदा

नित्यं

गवां

यात्राप्रवेश-योः

उत्तरात्रयरोहिण्यां

शिनीवाली

चतुर्द्दशी

पु-ष्यश्रवणहस्तेषु

चित्रायामष्टमीषु

गवां

यात्रां

कु-र्वीत

प्रस्थानं

वा

प्रवेशनम्

पशवस्तस्य

नश्यन्ति

ये

चा-न्ये

तृणचारिणः

अर्कार्किकुजवारेषु

नवां

यात्राप्रवेश-योः

गमने

गोविनाशः

स्यात्

प्रवेशे

गृहिणो

बधः”

।अथ

गोमयकूटोद्धारः

“माघे

गोमयकूटन्तु

संपूज्य

श्रद्धया-न्वितः

सारं

शुभदिनं

प्राप्य

कुद्दालैस्तीलयेत्ततः

।रौद्रे

संशोष्य

तत्

सर्वं

कृत्वा

गुण्डकरूपिणम्

फाल्-गुने

प्रतिकेदारे

गर्त्तं

कृत्वा

निधापयेत्

ततो

वपनका-ले

तु

कुर्य्यात्

सारविमोचनम्

विना

सारेण

यद्धान्यंवर्द्धते

फलत्यपि”

।अथ

हलसामग्रीकथनम्

“ईशा

युगो

हलस्थाणुर्णिर्योलस्तस्य

पाशिका

अड्डचल्लश्च

शौलश्च

पच्चनी

हला-ष्टकम्

पञ्चहस्ता

भवेदीशा

स्थाणुः

पञ्चवितस्तिकः

।सार्द्वहस्तस्तु

निर्योलो

युगः

कर्णसमानकः

निर्योलपा-शिका

चैव

अड्डचल्लस्तथैव

द्वादशाङ्गुलमानो

हिशौलोऽरत्निप्रमाणकः

सार्द्धद्वादशमुष्टिर्वा

कार्य्या

वानवमुष्टिका

हढा

पच्चनिका

ज्ञेया

लौहाग्रा

वंशसम्भ-वा

आबन्धो

मण्डलाकारः

स्मृत

पञ्चदशाङ्गुलः

।योक्त्रं

हस्तचतुष्कञ्च

रज्जुः

पञ्चकरात्मिका

पञ्चाङ्गु-लाविको

हस्तो

हस्तो

वा

फालकः

स्मृतः

अर्कस्य

प-त्रसटशी

पाशिका

नवाङ्गुला

एकविंशतिशल्यस्तुविद्धकः

परिकीर्त्तितः

नवहस्ता

तु

मदिका(

मै

)प्रशस्ताकृषिकर्म्मसु

इयं

हि

हलसामग्री

पराशरमुनेर्म्मता

।सुदृढा

कर्षकैः

कार्य्या

शुभदा

कृषिकर्म्मणि

अडढायुज्यमाना

सा

सामग्री

वाहनस्य

विघ्नं

पदे

पदेकुर्य्यात्

कर्षकाले

संशयः”

।अथ

हलप्रसारणकालादि

“अनिलोत्तररोहिण्यां

मृगमूलपु-नर्वसौ

पुष्यश्रवणहस्तेषु

कुर्य्याद्वलिपसारणम्

हल-प्रसारणं

कार्य्यं

कर्षकैः

शस्यवृद्धये

शुक्रेन्दुजीववा-रेषु

शशिजस्य

विशेषतः

भौमार्कदिससे

चैव

तथैवशनिवासरे

कृषिकर्म्मसमारम्भो

राज्योपद्रवमादिशेत्

।दशम्येकादशी

चैव

द्वितीया

पञ्चमी

तथा

त्रयोदशीतृतीया

सप्तमी

शुभावहा

शस्यक्षयः

प्रतिपदिद्वादश्यां

बधबन्धनम्

बहुविघ्नकरी

षष्ठी

कुहूः

कृषक-नाशिनी

हन्त्यष्टमी

बलीवर्द्दात्

नवमी

शस्यघातिनी

।चतुर्थी

कीटजननी

सर्वं

हन्ति

चतुर्द्दशी

वृषे

मीने

चकन्यायां

युग्मे

धनुषि

वृश्चिके

एतेषु

शुभलग्नेषु

कु-र्य्याद्वलप्रसारणम्

मेषलग्ने

पशुं

हन्यात्

कर्कटे

ज-लजात्

भयम्

सिंहे

चौरभयञ्चैव

कुम्भे

सर्पभयंतथा

मकरे

शस्यनाशः

स्यात्

तुलायां

प्राणसंशयः

।तस्माल्लग्नं

प्रयत्नेन

कृष्यारम्भे

विचारयेत्

शुभेऽर्केचन्द्रसंयुक्ते

शुक्लयुग्मेन

वाससा

शुक्लपुष्पैश्च

गन्धैश्चपूजयित्वा

यथाविधि

पृथिवीं

हलसंयुक्तां

पृथुञ्चैवप्रजापतिम्

अग्नेः

प्रदक्षिणं

कृत्वा

भूरि

दत्त्वा

चदक्षिणाम्

फालाग्रं

स्वर्णसंयुक्तं

कृत्वा

मधुलेपनम्

।अहेः

क्रोडे

वामपार्श्वे

कुर्य्याद्वलप्रसारणम्

स्मर्त्तव्योवासवो

व्यासः

पृथूरामः

पराशरः

सम्पूज्याग्नं

द्विजंदेवं

कुर्य्याद्वलिप्रसारणम्

कृष्णौ

वृषौ

हले

श्लाघ्यौ

रक्तौवा

कृष्णलोहितौ

मुखपार्श्वौ

तयोःस्नाप्यौ

नवन्या

चघृतेन

उत्तराभिमुखो

भूत्वा

इन्द्रायार्घ्यं

निवेद-येत्

शुक्लपुष्पसमायुक्तं

दधिक्षीरसमन्वितम्

सुवृष्टिंकुरु

देवेश!

गृहाणार्य्यं

शचीपते!

निविष्टो

विष्टरेभक्तः

सस्थाप्य

जानुनी

क्षितौ

प्रणमेद्वासवं

देवं

म-न्त्रेणानेन

कर्षकः

वृषो

महाकटिर्वर्ज्यश्छिन्नला-ङ्गूलकर्णकः

सर्वशुक्लस्तथा

वर्ज्यः

कृषकैर्हलकर्म्मणि

।हलप्रसारणं

कार्य्यं

नीरुगभिर्वृषकर्षकैः

छिग्नरेखा

नकर्त्तव्या

यथा

प्राह

पराशरः

एका

तिस्रस्तथा

पञ्चहलरेखाः

प्रकीर्त्तिताः

एका

जयकरी

रेखा

तृतीयाचार्थसिद्धिदा

पञ्चमाख्या

या

रेखा

बहुशस्यप्रदा-यिनी

हलप्रबाहकाले

तु

कूर्म्ममुत्पाटयेद्घदि

गृहि-णी

म्रियते

तस्य

तथा

चाग्निभयं

भवेत्

फालोत्पाटे

चमङ्गे

देशत्यागो

भवेद्ध्रुवम्

लाङ्गलो

भिद्यते

वापिप्रभुस्तस्य

विनश्यति

ईशाभङ्गोभवेद्वापि

कृषको

जीव-नाक्षमः

भ्रातृनाशो

युगे

भग्ने

शौले

म्रियते

वृषः

।योक्त्रच्छेदे

रोगः

स्यात्

शस्यहानिश्च

जायते

निपातेकर्षकस्यापि

कष्टं

स्यात्

राजमन्दिरे

हलप्रबाहकालेतु

गौरेकः

प्रपतेद्वदि

ज्वरातिसाररोगेण

मानुषोम्रियते

तदा

हले

प्रवहमाने

तु

वृषो

धावन्

यदि

व्र-जेत्

कृषिभङ्गो

भवेत्तस्य

पीडा

चापि

शरीरजा

।हलप्रवाहमात्रन्तु

गौरेको

नर्द्दते

यदि

नासालीढंप्रकुर्वीत

तदा

शस्यं

चतुर्गुणम्

प्रवाहान्मुक्तमात्रन्तुगौरेकः

स्वनते

यदि

अन्यस्य

लेहनं

कुर्य्यात्

तदा

शस्यंचतुर्गुणम्

हले

प्रवहमाने

तु

शकन्मूत्रं

यदा

स्रवेत्

।शस्यवृवृइः

शकृत्पाते

मूत्रे

वन्या

प्रजायते

हलप्रसारणंयेन

कृतं

मृगकुम्भयोः

कुतस्तस्य

कृषाणस्य

फलाशाकृषिकर्म्मणि

हलप्रसारणं

नैवं

कृत्वा

यः

कर्षणं

च-रेत्

केबलं

बलदर्पेण

करोति

कृषिं

वृथा

मृत्सुवर्णसमा

माघे

कुम्भे

रजतसन्निभा

चेत्रे

ताम्रसमाख्याता

धान्यतुल्या

माधवे

ज्यैष्ठे

मृदेव

विज्ञेयाआषाढे

कर्द्दमाह्वया

निष्फला

कर्कटे

चैव

हलैरुत्पा-टिता

तु

या”

तथाच

पराशरः

“हेमन्ते

कृष्यते

हेम

।वसन्ते

ताम्ररौप्यकम्

धान्यं

निदाघकाले

तु

दारिद्र्यन्तुघनागमे”

।अथ

वीजस्थापनविधिः

“माघे

वा

फाल्गुने

वापि

सर्ववीजस्यसङ्ग्रहः

शोषयेदातपे

सम्यक्

नीहारे

विनिधापयेत्

।वीजस्य

पुटिकां

कृत्वा

निधानं

तत्र

शोधयेत्

वीजंनिधानसंमिश्रं

फलहानिकरं

परम्

एकरूपन्तु

य-द्वीजं

फलं

फलति

निर्भरम्

एकरूप

प्रयत्नेन

तस्माद्वीजंसमाहरेत्

सुदृढं

पुटकं

बद्धा

तृणं

छिन्द्यात्

विनि-गतम्

अच्छिन्नतृणक

ह्यस्मिन्

कृषिः

स्यात्तृणपूरिता

।न

वल्मीके

गोस्थाने

प्रसूतानिकेतने

बन्ध्या-वति

गेहे

वीजस्थापनमाचरेत्

नोच्छिष्टः

संस्पृशेद्वीजंन

नारी

रजस्वला

बन्ध्या

गुर्विणी

चैव

सद्यः-प्रसूतिका

घृतं

तैलञ्च

तक्रञ्च

प्रदीपं

लवणं

तथा

।वीजोपरि

भ्रमेणापि

कृषको

नैव

कारयेत्”

तथाचगार्ग्यः

“दीपाग्निधूपसंसृष्टं

वृष्ट्या

चोपहतञ्च

यत्

।वर्जनीयं

सदा

वीज

यद्गर्त्तेषु

पिधापितम्

प्रोथितंवीजसंमिश्रं

भ्रान्त्या

निवपेत्

क्वचित्

निधानंगुण्डसंमिश्रं

तद्वीजं

बन्ध्यतां

व्रजेत्

कृषाणसारकेदारवृषलाङ्गलकादयः

सर्वे

ते

बन्ध्यतां

यान्ति

वीजेबन्ध्यत्वमागते

तिलधान्ययवादीनां

विधिरेष

प्रकी-र्त्तितः

वीजेयत्नमतः

कुर्य्यात्

वीजमूलाः

फलादयः”

।अथ

वीजवपनविधिः

“वैशाखे

वपनं

श्रेष्ठं

ज्यैष्ठे

तु

मध्यमंस्मृतम्

आषाढे

चाधमं

प्राहुः

श्रावणे

चाध-माधमम्

रोपणार्थन्तु

वीजानां

शुचौ

वपनमु-त्तमम्

श्रावणे

चाधमं

प्रोक्तं

भाद्रे

चैवाधमाध-मम्

उत्तरात्रयमूलेन्द्रमैत्रपैत्रेन्दुधातृषु

हस्तायामथ

रेवत्यां

वीजवापनमुत्तमम्

विष्णुपूर्वविशाखासु

यमरौद्रानिलाहिषु

वीजानां

वपनं

कृत्वावीजं

प्राप्नोति

मानवः

वपने

रोपणे

चैव

वार-युग्मं

विवर्जयेत्

मूषिकाणां

भयं

भौमे

मन्देशलभकीटयोः

वापयेत्तिथौ

रिक्ते

क्षीणे

सोमेविशेषतः

एवं

सम्यक्

प्रयुञ्जानः

शस्यवृद्धिमवाप्नुयात्

।ज्यैष्ठान्ते

त्रिदिनं

सार्द्धमाषाढादौ

तथैव

वपनंसर्वशस्यानां

फलार्थी

कृषकस्त्यजेत्”

तथाच

वराहः“वृषान्ते

मिथुनादौ

त्रीण्यहानि

रजस्वला

वीजंन

वापयेत्तत्र

जनः

पापाद्विनश्यति

मृगशिरसिनिवृत्ते

रौद्रपादऽम्बुवाची

भवति

ऋतुमती

क्ष्मा

भास्करेत्रीण्यहानि

यदि

वपति

कृषाणः

क्षेत्रमासाद्य

वीजं

नभवति

फललाभो

दारुणश्चात्र

कालः

हिमेन

वारिणासिक्तं

वीजं

शान्तमनाः

शुचिः

इन्द्रं

चित्ते

स-माधाय

स्वयं

मुष्टित्रयं

वपेत्

कृत्वा

धान्यस्यपुण्याह

कृषका

हृष्टमानसाः

प्राङ्मुखाः

कलसंकृत्वा

पठेयुर्म्मन्त्रमुत्तमम्

वसुधे!

हेमगर्भासि

ब-हुशस्यफलप्रदे!

वसुपूज्ये!

नमस्तुभ्यं

वसुपूर्णास्तु

मेकृषिः

रोपयिष्यामि

धान्यानां

वृक्षवीजानि

प्रावृषि

।सुस्था

भवन्तु

कृषका

धनधान्यसमृद्धिभिः

वासवोनित्यवर्षी

स्यान्नित्यवर्षास्तु

तोयदाः

शस्यसम्पत्तयःसर्वाः

सफलाः

सन्तु

नीरुजः

इति

प्रणम्य

व-सुधां

कृषकान्

घृतपायसैः

भोजयित्वा

गृही

भूरिनिर्विघ्नां

कुरुते

कृषिम”

।अथ

मदिकादानम्

“वीजस्य

वपनं

कृत्वा

मदिकां

तत्रदापयेत्

विना

मदि(

मै

)प्रदानेन

सस्यजन्म

जायते”

।अथ

धान्यरोपणविधिः

“वपन

रोपणञ्चैव

वीजं

स्यादुभ-यात्मकम्

वपनं

गदनिर्म्मुक्तं

रोपणं

सगदंविदुः

वृक्षरूपधान्यानां

वीजाकर्षणमाचरेत्

।न

फलन्ति

दृढवीजा

वृक्षाः

केदारसंस्थिताः

।हस्तान्तरं

कर्कटे

सिंहे

हस्तार्द्धमेव

रोषणंसवधान्यानां

कन्यायां

चतुरङ्गुलम्”

।अथ

धान्यकट्टनम्

“आषाढे

श्रावणे

चैव

धान्यमाकट्टये-द्बुधः

अनाकृष्टन्तु

यद्धान्यं

यथा

वीजं

तथैव

हि

।भाद्रेच

कट्टयेद्धान्यमवृष्टौ

कृषितत्परः

भाद्रे

चार्द्ध-फलप्राप्तिः

फलाशा

नैव

चाश्विने

बिलभूमौ

धा-न्यानां

कुर्य्यात्

कट्टनरोपणे

सारप्रदानन्तु

तृण-मात्रन्तु

शोधयेत्”

।अथ

धान्यनिस्तृणीकरणम्

“निष्पन्नमपि

यद्धान्यमकृत्वातृणवर्जितम्

सम्यक्

फलमाप्तोति

तृणक्षीणकृषिर्भवेत्

कुलीरभाद्रयोर्म्मध्ये

यद्धान्यं

निस्तृणंभवेत्

तृणैरपि

तु

सम्पूर्णं

तद्धान्यं

द्विगुणं

भवेत्

।द्विवारमाश्विने

मासि

कृत्वा

धान्यन्तु

निस्तृणम्

।अथ

पाकविकीनं

हि

धान्यं

फलति

माषवत्

।तस्मात्

सर्व्वप्रयत्रेन

निस्तृणां

कारयेत्

कृषिम्

निस्तृ-णा

हि

कृषाणानां

कृषिः

कामदुघा

भवेत्”

।अथ

भाद्रे

जलमीचनम्

“नैरुत्यार्थं

हि

धान्यानां

जलंभाद्रे

विमोचयेत्

मूलमात्रन्तु

संस्थाप्य

कारयेज्जजमो-क्षणम्

भाद्रे

जलसम्पूर्णं

धान्यं

विविधबाधकैः

।प्रपीडितं

कृषाणानां

धत्ते

फलमुत्तमम्”

।अथ

धान्यव्याधिखण्डनमन्त्रः

“ॐ

सिद्धिः,

गुरुपादेभ्योनमः

स्वस्ति,

हिमगिरिशिखरात्

शङ्खकुन्देन्दुधबल-शिखरतटात्

नन्दनवनसङ्काशात्

परमेश्वरपरमभट्टारकमहाराजाधिराजश्रीमद्रामभद्रपादा

विजयिनं

समुद्रत-टावस्थितनानादेशागतवानरकोटिलक्षाग्रगण्यं

खरतर-नखरातितीक्ष्णहस्तमूर्द्धलाङ्गूलं

लीलागमनसमुद्धूतवा-तवेगाबधूतपर्व्वतशतं

परचक्रप्रमथनं

पवनसुतं

श्रीहनूम-न्तमाज्ञापवन्ति

असुकग्रामे

अमुकगोत्रस्य

श्रीमतोऽनुकस्यअखण्डक्षेत्रे

राता

भोम्मा

उदा

गान्धिया

भोम्भी

गान्धीद्रोढी

पाण्डरमुखी

महिषामुण्डी

धूलिशृङ्गा

मण्डूकाइत्यादयः

तालजङ्घाः

चटकशुकशूकरमृगमहिषमूषिकव-राहपतङ्गादयः

सर्व्वे

शस्योपपातिनो

यदि

त्वदीयवचनेनून

त्यजन्ति

तदा

तान्

वज्रलाङ्गूलेन

ताडयिष्यसीति

।ॐ

आं

श्रीं

ष्रीं

नमः”

।मतान्तरे

धान्यव्याघिखण्डनमन्त्रः

“ॐ

सिद्धिः,

गुरुपादेभ्योनमः

श्रीरामचन्द्रचरणेभ्यो

नमः

स्वस्ति,

हिम-गिरिशिखरात्

शङ्खकुन्देन्दुधबलशिलातटात्

नन्दनवन-सङ्काशात्

परमेश्वरपरमभट्टारकमहाराजाविराजश्री-मद्रामभद्रपादाः

कुशलिनः

समुद्रतटावस्थितनानादेशाग-तवानरकोटिलक्षाग्रगण्यं

खरतरनखरातितीक्ष्णहस्तमू-र्द्ध्वलाङ्गूलं

लीलागमनसमुद्धूतवातवेगाबधूतपर्वतशतं

पर-चक्रप्रमथनं

पवनसुतं

श्रीमन्त”

हनूमन्तमाज्ञापन्त्वदः,

अमुकग्रामे

अमुकगोत्रस्य

श्री

अमुकस्य

अखण्डक्षेत्रेभोम्भा--भोम्भी--पाण्डरमुखी--गान्धी--धूलिशृङ्ग्यादिराग-च्छलेन

त्रिपुटी

नाम

राक्षसी

सप्त

पुत्रानादाय

विविधविघ्नंसमाचरन्त्यवतिष्ठते,

इदं

मदीयशासनलिखनमवगम्य

तांपापराक्षसीं

सपुत्रबान्धवां

वज्रदण्डाधिकलाङ्गूलदण्डैःखरतरनखरैश्च

विदार्य्य

दक्षिणसमुद्रे

लवणाम्बुधौखण्डशः

प्रणिवेहि,

यद्यत्र

त्वया

क्षणमपि

विलम्ब्यतेतर्हि

त्वं

केशरिणा

पित्रा

पवनेन

मात्रा

चाञ्जनयाशप्तव्योऽसीत्यन्यथा

नाहं

प्रभुर्न

त्वं

भृक्ष

इति

ॐघ्रां

घ्रीं

घ्रः”

।इमं

मन्त्रं

विल्वकण्टकेन

केतकीदले

लिखित्वा

मुक्तकेशेना-दित्यवारे

क्षेमस्यैशान्यां

शस्यमध्ये

मञ्जरीषु

बन्धयेत्

।पाटान्तरञ्च

लिखित्वाऽलक्तकेनैतन्मन्त्रं

शस्येषु

बन्धयेत्

।न

व्याधिकीटहिंस्राणां

भयं

तत्र

भवेत्

कचित्”

।अथ

जलरक्षणम्

आश्विने

कार्त्तिके

चैव

धान्यस्य

जलर-क्षणम्

कृतं

येन

मूर्खेण

तस्य

का

शस्यवासना

।यथा

कुलार्यी

कुरुते

कुलस्त्रीपरिरक्षणम्

तथा

संर-क्षयेत्

वारि

शरत्काले

समागते

।अथ

कार्त्तिकसंक्रान्त्यां

नलरोपणम्

“घटप्रवेशसंक्रान्त्यां

रोप-येत्तु

नलं

तथा

केदारैशानकोणे

सपत्रं

कृषकःशुचिः

गन्धैः

पुष्पैश्च

धूपैश्च

शुक्लवस्त्रैर्विशेषतः

।पूजयित्वा

नलं

तत्र

पूजयेद्धान्यवृक्षकान्

दविभक्तञ्चनैवेद्यं

पायसञ्च

विशेषतः

ततो

दद्यात्

प्रयत्नेन

ताला-ष्टिशस्यमेव

च”

तत्र

मन्त्रः

“बालकास्तरुणा

वृद्धाःसन्ति

ये

धान्यवृक्षकाः

ज्येष्ठाश्चापि

कनिष्ठा

वा

सगदानिर्गदाश्च

ये

आज्ञया

भीमसेनस्य

रामस्य

पृथोपरि

।ताडिता

नलदण्डेन

सर्व्वे

स्युः

समपुष्पिताः

।समपुष्पत्वमासाद्य

फलन्त्राशु

निर्भरम्

सुस्था

भवन्तुकृषका

धनधान्यसमन्विताः

रोपयित्वा

नलं

क्षेत्रे

म-न्त्रेणानेन

क्रमात्

धान्यवृद्धिं

परां

प्राप्य

नन्दन्तिकृषका

जनाः

नलन्तु

घटसंक्रान्त्यां

क्षेत्रे

नारोपयन्तिये

विपमा

बन्ध्यपुष्पाश्च

तेषां

स्त्रुर्धान्यजातयः”

।अथ

मार्गे

मुष्टिग्रहणम्

“ततो

मार्गे

तु

सम्प्रासे

केदारेशुभवासरे

धान्यस्य

लवनं

कुर्य्यात्

सार्द्धमुष्टिद्वयं

शुचिः

।गन्धैः

पुप्यैश्च

धूपैश्च

नैवेदौर्धान्यवृक्षकान्

पूजयित्वा

यथा-न्यायमीशाने

लवनं

चरेत्

ततस्तन्मस्तके

कृत्वा

सम्मुखंशीर्षकान्वितम्

स्पृष्ट्वा

कमपि

क्वापि

व्रजेन्मौनेनमन्दिरम्

सप्तपद्यां

ततः

पादं

दत्त्वा

मुख्यनिकेतने

।प्रविश्य

स्थापयेत्तत्तु

पुष्पगन्धादिपूजितम्

मुष्टिग्र-हणं

कुर्य्यात्

कदाचिद्धटपौषयोः

श्रेष्ठो

मुष्टिग्रहोमार्गे

धनघान्यफलप्रदः

सार्द्धं

मुष्टिद्वयं

मार्गे

योऽ-च्छित्त्वा

लवनञ्चरेत्

पदे

पदे

विफलता

तस्य

धान्यंकुतो

गृहे

रौद्रे

मघे

तथा

सौम्ये

पुष्ये

हस्तानि-लोत्तरे

धान्यच्छेदं

प्रशंसन्ति

मूलश्रवणयोरपि

।व्यतीपाते

भद्रायां

रिक्तायां

वैधृतौ

तथा

भौमार्कि-बुधवारेषु

मुष्टिसंग्रहणं

त्यजेत्”

।अथ

मार्गे

मेधिरोपणम्

“कृत्वा

तु

खलकं

मार्गे

समं

गोम-यलेपितम्

रोषणीया

प्रयत्नेन

तत्र

मेधिः

शुभेऽहनि

।स्त्रीनाम्ना

कृषकैः

कार्य्या

मेधिर्वृश्चिकभास्करे

मेधेर्गु-णेन

कृषकः

शस्यवृद्धिमवाप्नुयात्

न्यग्रोधः

सप्तपर्णोवा

गाम्भारी

शाल्मलिस्तथा

औदुम्बरो

विशेषेणअन्योवा

क्षीरवांस्तरुः

वटादीनामभावे

तु

कार्य्या

स्त्रीनामधारिका

वैजयन्तीयुता

मेधिर्निम्वसर्षपरक्षिता

।धान्यकेशरसंयुक्ता

तृणमर्कटकान्विता

अर्च्चिता

गन्धपुष्पाभ्यां

मेधिः

शस्यसुखप्रदा

पौषे

मेधिर्न

चारोप्याक्रूराहे

श्रवणे

तथा

शस्यवृद्धिकरी

मार्गे

पौषे

शस्य-क्षयङ्करी

कपित्थविल्ववंशानां

तृणराज्ञां

तथैव

।मेधिः

कार्य्या

नरैर्नैव

यदोच्छेदात्मनः

शुभम्”

।अथ

पौषे

पुष्ययात्राकथनम्

“अखण्डिते

ततो

धान्येपौषे

मासि

शुभे

दिने

पुष्ययात्रां

जनाः

कुर्युरन्योन्यंक्षेत्रसन्निधौ

परमान्नञ्च

तत्रैव

व्यञ्जनैर्म्मत्स्यमांसजैः

।निरामिषैस्तथा

दिव्यैर्हिङ्गुमारीचसंयुतैः

दधिभिश्चतथा

दुग्धैराज्यपायसमिश्रितैः

नानाफलैश्च

मू-लैश्च

मिष्टपिष्टकयिस्तरैः

एभिः

सुढौकितं

कृत्वा

तदन्नंकदलीदले

भोजयेयुर्जनाः

सर्वे

यथावृद्धपुरःसराः

।आचम्य

ततस्तत्र

चन्दनैश्च

चतुःसमैः

अन्योन्यं

लेपनंकुर्य्युस्तैलैः

पक्वैः

सुगन्धिभिः

कर्पूरवासितं

दिव्यंताम्बूलं

गन्धधूपितम्

भक्षयेथुः

प्रषूर्य्यास्यं

परिधायनवाम्बरम्

पुष्पैराभरणं

कृत्वा

नमस्कृत्य

शचीपतिम्

।गीतैर्वाद्यैश्च

नृत्यैश्च

कुर्य्युस्तत्र

महोत्सवम्

ततस्तुहर्षिताः

सर्वे

मन्त्रं

श्लोकचतुष्टयम्

हस्तसंपुटकं

कृत्वापठेयुर्वीक्ष्य

भास्करम्

क्षेत्रे

चाखण्डिते

धान्ये

तवदेव!

प्रसादतः

पुष्यन्तु

मिलिताः

सर्वे

शस्यानि

शुभका-रकाः

मनसा

कर्म्मणा

वाचा

ये

चास्माकं

विरोधिनः

।ते

सर्वे

पशमं

यान्तु

पुष्ययात्राप्रभावतः

धान्यवृद्धिर्य-शोवृद्धिः

प्रवृद्धिः

पुत्रदारयोः

राजसम्मानवृद्धिश्च

गवांवृद्धिस्तथैव

मन्त्रशासनवृद्धिश्च

लक्ष्मीवृद्धिरहर्न्नि-शम्

अस्माकमस्तु

सततं

यावत्

पूणी

वत्सरः

।ततः

प्रमुदिताः

सर्वे

व्रजेयुः

स्वनिकेतनम्

भोजर्नपुनः

कुर्य्युस्तस्मिन्नहनि

मानवाः

हिताय

सर्तलोकानांपुष्ययात्रा

मनोहरा

पुरा

पराशरेणेयं

कृता

सर्वाथसाधिनी

तस्मादियं

प्रयत्नेन

पुष्ययात्रा

विधानतः

सर्व-विघ्नप्रशान्त्यर्थं

कार्य्या

शस्यस्य

वृद्धये

पुष्ययात्रां

नकुर्वन्ति

ये

जना

धनगर्विताः

विघ्नोपशमस्तेषां

कुत-स्तद्वत्सरे

सुखम्

पौषे

मासि

ततः

कुर्य्याद्धान्यच्छेदंविचक्षणः

मर्द्दयित्वा

यथायोगमाढकेन

प्रमापयेत्

।सुप्रमाप्य

तद्धान्यं

यथालाभं

प्रबन्धयेत्

प्रमादेनापिपौषे

व्ययं

तस्य

कारयेत्

मापनं

सर्वशस्यानां

वा-मावर्त्तेन

कीर्त्तितम्

धान्यनां

दक्षिणावर्त्तं

मापनंक्षयकारकम्

वामावर्त्तेन

सुखदं

धान्यवृद्धिकरं

परम्”

।आढकलक्षणम्

“द्वादशाङ्गुलकैर्म्मानैराढकः

परिकीर्त्तितः

।श्लेष्मातकाम्रपुन्नागकृतमाढकमुत्तमम्

कपित्थपर्कटीनि-म्बजनितं

दैन्यवर्द्धनम्”

।अथ

धान्यस्थापनम्

हस्ते

स्वातौ

पुष्यायां

रेवत्याञ्चप्रजापतौ

यममूलोत्तरे

सौम्ये

मघायाञ्च

पुनर्वसौ

जीवेसोमे

भृगोर्वारे

निधने

क्रूरवर्जिते

मीनलग्ने

शुभे

ऋक्षेधान्यस्थापनमुत्तमम्”

।कृषिकर्त्तव्यतायां

विशेषो

वृहत्पराशरसं०

दर्शितोयथा“अतःपुरं

गृहस्थस्य

कर्माचारं

कलौ

युगे

धर्मं

साधारणंसाक्षाच्चतुर्वर्णक्रमागतम्

युष्माकं

सम्प्रवक्ष्यामि

पाराश-रप्रचोदितम्

षट्कर्मसहितोविप्रः

कृषिवृत्तिं

समाश्रयेत्

।हीनाङ्गं

व्याधिसंयुक्तं

प्राणहीनञ्च

दुर्बलम्

क्षुद्युक्तंतृषितं

श्रान्तमनड्वाहं

वाहयेत्

स्थिराङ्गं

नीरुजंतृप्तं

शान्तं

षण्डविवर्जितम्

अधृष्टं

सबलप्राणमन-ड्वाहं

तु

वाहयेत्

वाहयेद्दिवसस्यार्धं

पश्चात्

स्नानं

स-माचरेत्

कुगवैर्न

कृषिं

कुर्य्यात्सर्वथा

धेनुसंग्रहम्

ब-न्धनं

पालनं

रक्षा

द्विजः

कुर्य्यात्गृही

गवाम्

वत्साश्चयत्नतो

रक्ष्या

वर्धन्ते

ते

यथाक्रमम्

दूरे

तास्तु

मोक्तव्याश्चरणाय

कदाचन

दूरे

गावश्चरन्त्यो

वै

भवनिशुभायनाः

प्रातरेव

हि

दोग्धव्या

दुहाः

सायं

तथागृही

दोग्धुर्विषर्य्यये

नैव

वर्द्धन्ते

ताः

कदाचन

अ-नादेयतृणं

भुक्त्वा

स्रवन्त्यनुदिनं

पयः

तुष्टिकृद्देवतादीनांपूज्या

गावः

कथन्न

ताः

यस्याः

शिरसि

ब्रह्मास्ते

स्क-न्धदेशे

शिवः

स्मृतः

पृष्ठे

विष्णुस्तथा

तस्थौ

श्रुतयश्च-रणेषु

तु

या

अन्या

देवताः

काश्चित्तस्या

लोमसु

ताःस्थिताः

सर्वदेवमयी

गौस्तु

तुष्येत्तद्भक्तितो

हरिः

।हरत्ति

स्पर्शनात्पापं

पयसा

पोषयन्ति

याः

प्रापयन्तिदिवं

दत्ताः

पूज्या

गावः

कथन्न

ताः

यच्छफाहतभूमेस्तुउद्यतः

पांशुसंचयः

प्रोथयेत्

पुरुषस्येनो

वन्द्यागावः

कथन्न

ताः

शकृन्मूत्रं

हि

यस्यास्तु

पितुः

पुनातिपातकम्

किमपूज्यं

हि

तस्या

गोरिति

पाराशरोऽब्रवीत्

गौरवत्सा

दोग्धव्या

नचैव

गर्भसन्धिनी

।प्रसूता

दशाहार्वाग्दोग्धा

चेन्नरकं

ब्रजेत्

दुर्बलाव्याधिसंयुक्ता

पुष्पिता

या

द्विवत्सभूः

सा

साधुभिर्न

दो-ग्धव्या

वर्णिभिः

सुखमीप्सुभिः

कुलान्ते

पुष्पिता

गावःकुलान्ते

बहवस्तिलाः

कुलान्ते

चलचित्तास्त्री

कुलान्तेवन्धुविग्रहः

एकत्र

पृथिवी

सर्वा

सशैलवनकानना

।तथा

गौर्ज्यायसी

साक्षादेकत्रोभयतोमुखी

यथोक्तवि-धिना

यस्ता

वर्णैः

पाल्यास्तु

पूजिताः

पालयेत्

पूजय-न्नेताः

प्रेत्येह

मोदते

दक्षिणाभिमुखा

गाव

उत्त-राभिमुखा

अपि

बन्धनीयास्तथैतास्तु

प्राक्पश्चि-मामुखाः

गोवृषवाजिशालायां

सुतीक्ष्णं

लोहदात्र-कम्

स्थाप्यन्तु

सर्वदा

तस्यां

गवि

लुप्तविमोक्षणात्

।नावो

देयाः

सदा

रक्ष्याः

पोष्याः

पाल्याश्च

सर्वदा

ताड-यन्ति

ये

पापा

ये

चाकर्षन्ति

ता

नराः

नरके

पच्य-न्तेऽङ्गानि

श्वासेव

प्रपीडिताः

विसर्पन्तीं

दण्डेनपालकस्तां

निवर्त्तयेत्

गच्छ

गच्छेति

तां

ब्रूयान्मा

मा-भैरिति

वारयेत्

संस्पृशन्

गां

नमस्कृत्य

कुर्य्यात्तान्तु

प्र-दक्षिणम्

प्रदक्षिणीकृता

तेन

सप्तद्वीपा

वसुन्धरा

त्रणो-दकादिसंयुक्तं

यः

प्रदद्याद्गवाह्निकम्

सोऽश्वमेधसमं

पुण्यंलभते

नात्र

संशयः

पृथिव्यां

यानि

तीर्थानि

समुद्राश्चसरांसि

गवां

शृङोदकस्नाने

कलां

नार्हन्ति

षोडशोम्

।कुतस्तेषां

हि

पापानि

येषां

गृहमलङ्कृतम्

सततंबालवत्साभिर्गोभिः

स्त्रीभिरिव

स्वयम्

ब्राह्मणाश्चैवगावश्च

कुलमेकं

द्विधा

कृतम्

तिष्ठन्त्येकत्र

म-न्त्राणी

हविरेकत्र

तिष्ठति

गोभिर्यज्ञाः

प्रवर्तन्ते

गो-भिर्येवाः

प्रतिष्ठिताः

गोभिर्वेदाः

समुद्गीर्णाः

सषडङ्ग-पदक्रमाः

सौरभेयास्तु

तस्याग्रे

पृष्ठतोऽप्यस्य

ताःस्थिनाः

वसन्ति

हृदये

नित्यन्तासां

मध्ये

वसन्ति

ये

।ते

पुण्यपुरुपाः

क्षौण्वां

नाकेऽपि

दुर्लभाश्च

ते

शृङ्ग-मूले

स्थितो

प्रह्मा

शृङ्गमध्ये

तु

केशवः

शृङ्गाग्रे

शङ्करंविद्यास्त्रयोदेवाः

प्रतिष्ठिताः

शृङ्गाग्रे

सर्वतीर्थानिस्यावराणि

चराणि

सर्वे

देवाः

स्थिता

देहे

सर्वदेव-मयी

हि

गौः

ललाटाग्रे

स्थिता

देवी

नासामध्ये

तुषण्मुखः

कम्बलाश्वतरौ

नागौ

तत्कर्ण्णे

तु

व्यवस्थि-तौ

स्थितौ

तस्याश्च

सौरभ्याश्चक्षुषोः

शशिभास्करौ

।दन्तेषु

वसवश्चाष्टौ

जिह्वायां

वरुणः

स्थितः

सरस्वतीच

हुङ्कारे

यमयक्षौ

गण्डयोः

ऋषयो

रोमकूपेष्रप्रस्नावे

जाह्नवीजलम्

कालिन्दी

गोमये

तस्या

अपरादेवतास्तथा

अष्टाविंशतिदेवानां

कोट्या

लोमसु

ताःस्थिताः

उदरे

गार्हपत्योऽग्निर्हृद्देशे

दक्षिणस्तथा

।मुखे

चाहवनीयस्तु

चावसथ्यस्तु

कुक्षिषु

एवं

योवर्त्तते

गोषु

ताडने

क्रोधवर्जितः

महतीं

श्रियमाप्तो-ति

स्वर्गलोके

महीयते

कुल्यं

तस्या

लङ्घेत

पूतिग-न्धं

वर्जयेत्

यावजिजघ्रति

तद्गन्धं

तावत्पुण्यं

प्रव-र्द्धते

यो

गां

पयस्विनीं

दद्यात्तरुणीं

वत्ससंयुताम्

।शिवस्यायतनं

दत्तं

दत्तन्तेन

विश्वकम्

उक्षा

गौ-र्वेधसा

सृष्टा

तस्य

ह्युत्पादनाय

तैरुत्पादितशस्येनसर्बमेतद्धि

धार्य्यते

यश्चैतान्

पालयेत्

यत्नात्

वर्धयेच्चैवयत्नतः

जगन्ति

तेन

सर्वाणि

साक्षात्

स्युः

पालितानिच

यावद्गोपालने

पुण्यमुक्त’

पूर्वमनीषिभिः

उ-क्ष्णोऽपि

पालने

तेषां

फलं

दशगुणं

भवेत्

जगदेतद्-धृतं

सर्वमनडुद्भिश्चराचरम्

वृष

एष

ह्यतोरक्ष्यः

पाल-नीयस्तु

सर्वदा

धर्मोऽयं

भूतले

साक्षाद्ब्रह्मणा

हितका-रिणा

त्रैलोक्यधारणायालमन्नानाञ्च

प्रसूतये

अ-नादेयानि

घासानि

विध्वंसन्ति

सकामतः

भ्रमिताभूतलं

दूरमुक्षाणङ्को

पूजयेत्

उत्पादयन्ति

शस्यानिमर्दयन्ति

वहन्ति

आनयन्ति

दवीयःस्थनुक्ष्णोवाकोऽधिको

भुवि

स्कन्धेन

दूराच्च

वहन्ति

मारमन्नादि-कानां

भक्षयन्ति

स्वीयेन

जीवेन

परस्य

जीवं

रक्षन्तिपुष्णन्ति

विवर्धयन्ति

पुण्यास्तु

गावो

वसुधातले

मां

वि-भ्रत्यलं

पृष्ठगगर्भभारम्

भारः

पृथिव्या

दशताडितायाएकस्य

चाष्णो

ह्यपि

साधुवाचः

एकेन

दत्तेन

वृषेगयेन

दत्ता

भवेयुर्द्दश

सौरभेयाः

दाने

ह्यपीयं

धरणीसमा

नो

तस्माद्वृषात्

पूजितमस्ति

नान्यत्

उत्पाद्य

श-स्यानि

तृणञ्चरन्ति

तदेव

भूयः

सकलं

वहन्ति

भार-खिन्नाः

प्रवदन्ति

किञ्चिदहोवृषाद्धार्यति

जीवलोकः

।तृतीयेऽह्नि

चतुर्थे

वा

यदेवोक्षा

दृढोभवेत्

तदा

नसा

नभेत्तव्या

नैव

प्राग्दुर्बलस्य

नासावेधनकीलन्तु

खा-दिरं

वाथ

शैंशपम्

द्वादशाङ्गुलकङ्कार्य्यन्तज्ज्ञैस्त्रीणिसमे

वा

शाला

द्विपानां

वृषगोहयानां

तां

याम्यदिग्-द्वारवतीं

विदध्यात्

सौम्यां

ककुब्द्वारवतीं

सुशीभान्ते-षां

शमिच्छन्

हितमात्मनश्च

गावो

वृषो

वा

हयहस्तिनोर्वा

अन्ये

ऽपि

सर्वे

पशवो

द्विजेन्द्राः

याम्यामुखानैव

तु

उत्तरादिङ्मुखांसकास्ते

खलु

बन्धनीयाः

शा-लाप्रवेशे

वृषगोपशूना

राजापि

यत्नाद्धयकुञ्जराणाम्

।होमञ्च

सप्तार्चिषिशास्त्रयुक्तं

कुर्य्याद्विधिज्ञो

द्विजपूजनञ्च

।लाङ्गलं

तत्

प्रवक्ष्यामि

यत्काष्ठं

यत्प्रमाणतः

हलीशाया-स्तथा

मानं

प्रतोदस्य

युगस्य

चत्वारिंशत्तथाचाष्टा-वङ्गुलानि

कुहः

(

हलः

)

स्मृतः

अथापामोऽङ्गुलैर्भाज्योहलीशावेधतश्च

यः

षोडशैव

तु

तस्याधः

षड्विंशतिरथोपरि

वेधस्तथा

कर्त्तव्यः

प्रमाणेन

षडङ्गुलः

।अष्टाङ्गुलमुरस्तस्य

वेधादूर्द्ध्वं

प्रकल्पयेत्

ग्रीवा

दशा-ङ्गुला

चोर्द्ध्वं

हस्तग्राहो

ततः

स्मृतः

अङ्गुलैश्चाष्ट-भिस्तत्

स्याद्वेधः

स्यात्

प्रतिहारकः

तस्यावस्ता-द्यच्चत्वारि

वेधश्चतुरङ्गुलः

प्रतिहारी

शुभाकार्य्या

तद्वेधस्त्र्यङ्गुलो

भवेत्

पञ्चाङ्गुलमुरस्तस्याः

सी-रस्येति

विभाजनम्

पृथुत्वं

शिरसोधार्य्यं

हस्ततल-प्रमाणकम्

अङ्गुलानि

तया

चाष्टौ

उरसः

पृथुतास्मृता

बन्ध

द्बहिः

प्रतीहारी

षड्त्रिंशदङ्गुला

भवेत्

।सुतीक्ष्णा

लोहपाल्यस्य

उक्ता

दामादिदारकृत्

सीरंक्षीरवृक्षस्य

विल्वपिचुमर्दयोः

इत्यादीनां

हि

कुर्वाणोन

नन्दति

चिरं

गृही

प्राञ्जला

सप्तहस्ता

तु

हलीशाविदुषां

मता

तस्याः(

ईशायाः

)वेधः

सवर्णायाः

कार्य्योनव-वितस्तिभिः

प्लक्षाक्षयोर्न

तत्कुर्य्यात्

कीर्तिघ्नौ

तौ

प्रकी-र्तितौ

प्रमादतस्तु

ताः

कुर्वन्

सशस्यो

नश्यते

गृही

।नीचोच्चवृषमानेन

तजज्ञास्तां

प्रवदन्ति

हि

चतुर्हस्तंयुगं

कार्य्यं

स्कन्धस्थानेऽर्धचन्द्रवत्

मेषशृङ्ग्याः

कद-म्बस्य

सालधवद्रुमस्य

सम्या

(

साँपि

)वेधाद्बहिः

कार्य्यादशाङ्गुलप्रमाणिका

तन्माने

प्रबाली

तदन्तरदशा-ङ्गुलम्

प्रतोदविषमग्रन्थि

र्वैणवश्च

चतुःकरः

तदग्रेतु

प्रकर्त्तव्या

यवाकारा

तु

लोहवत्

हीनातिरिक्तंकर्त्तव्यं

नैव

किञ्चित्प्रमाणतः

कुर्य्यादनडुहां

दैन्या-ददैन्यान्नरकं

व्रजेत्

यथाऽभीष्टं

यथाशोभं

बाहकस्यप्रमाणतः

भूमेश्च

कर्षणायालं

तज्ज्ञाः

सर्वं

वदन्तिहि

योजन

तु

हलस्याथ

प्रवक्ष्यामि

यथा

तथा

।श्रेष्ठनक्षत्रसंयुक्ते

पुण्येऽह्नि

तद्विधीयते

यत्र

दिनेतु

बुध्येत

तत्र

कार्य्यं

विजानता

यत्र

कृत्यं

हितंचापि

पुण्यं

वा

मनसि

स्मरेत्

तत्र

विद्वान्

द्विजश्रेष्ठःपुण्येऽह्नि

तद्विधीयते

मातृश्राद्धं

द्विजः

कृत्वा

यथो-क्तविधिना

गृही

द्रव्यकालानुसारेण

कुर्वतो

धर्म्म-तः

कृषिम्

प्रोल्लिखन्

मण्डलं

पुष्पधूपदीपैः

समर्चयेत्

।इन्द्राय

तथाश्विभ्यां

मरुद्भ्यश्च

तथा

द्विजः

कुर्य्या-द्बलिहृतिं

विद्वान्

उदकसञ्चयाय

तथा

कुमार्य्यैसीतायै

अनुमत्यै

तथा

बलिम्

नमः

स्वाहेति

मन्त्रेणसंवाञ्छन्नात्मनः

शुभम्

दधिगन्धाक्षतैः

पुष्पैः

शमीपत्रै-स्तिलैस्तथा

दद्याद्बलिं

वृषाणाञ्च

तथाज्यप्राशनं

ततः

।संघृष्य

सीरफालाग्रे

हेम्ना

वा

राजतेन

वा

प्रलिप्यमधुसर्पिभ्यां

कुर्य्याच्चैव

प्रदक्षिणम्

अग्न्युक्ष्णोर्मण्डलंकुर्य्यात्

कृत्वा

सीरप्रवाहणम्

पुष्पं

लाङ्गलकल्याणंकल्याणाय

नमोऽस्त्विति

सीतायाः

स्थापनं

कुर्य्यात्पाराशरमृषिं

स्मरन्

सीतां

युञ्जत

इत्याद्यैर्मन्त्रैः

सीरंप्रवाहयेत्

दधिदूर्वाक्षतैः

पुष्पैः

शमीपत्रैश्च

पुण्यदैः

।सीतां

पूज्य

वशी

भक्तैरक्तवस्त्रैर्विषाणके

सप्त

धा-न्यानि

चादाय

प्रोक्ष्य

पूर्वामुखो

हली

तानि

दत्त्वो-क्षणः

क्षेत्रे

किरन्

भूमीं

कृषेद्विजः

यवैर्नतिलैर्हीनं

द्विजः

कुर्य्याच्च

कर्षणम्

तद्विहीनन्तुकुर्वाणं

प्रशंसन्ति

देवताः

तिलमात्रच्युतंतोयं

दक्षिणस्याम्पतेर्दिशि

तेन

तृप्यन्ति

पितरो

या-वन्न

तिलविक्रयः

विक्रीणीते

तिलान्

यस्तु

तर्पये-न्नर्षिदेवताः

विमुच्य

पितरस्तन्तु

प्रयान्तीव

तिलैःसह

ऊषाजलं

यवस्तम्बपत्रेभ्यो

भूतले

पतत्

पयो-दधिघृताद्यैस्तु

तर्पयेत्

सर्व्वदेवताः

देवपर्ज्यन्यभू-सीरयोगात्

कृषिः

प्रजायते

व्यापारात्

पुरुषस्यापितस्मात्तत्रोद्यतो

भवेत्

शालीन्

सशणकार्पासं

वार्त्ता-कुप्रभृतीनि

वापयेत्सर्व्ववीजानि

सर्ववापी

सी-दति

चन्द्रक्षये

पतिर्विप्रो

यो

युनक्ति

वृषान्

क्वचित्

।तत्पञ्चदशवर्षाणि

त्यजन्ति

पितरो

हि

तम्

चन्द्रक्षयेद्विजो

विद्वान्

यो

भुङ्क्ते

तु

पराशनम्

भोक्तुर्मासा-र्जितं

पुण्यं

भवेदशनमस्य

तत्

चन्द्रार्कयोस्तु

संयोगेकुर्य्याद्यः

स्त्रीनिषेवणम्

सरेतोभोजिनस्तस्य

षण्मासंपितरोऽहिताः

चन्द्रक्षये

यः

कुर्य्यान्नरस्तरुनिकृन्त-नम्

तत्पर्णसङ्ख्यया

तस्य

भवन्ति

भ्रूणहत्यकाः

।वनस्पतिगते

सोमे

योऽप्यध्वानं

व्रजेन्नरः

प्रभ्रष्टद्विज-कर्म्माणं

तं

त्थजन्त्यमरादयः

वासांसीन्दुप्रणाशोयोरजकस्यामतिः

क्षिपेत्

पिबन्ति

पितरस्तस्य

मासं

व-स्त्रजलन्तु

तत्

सोमक्षये

द्विजो

याति

यत्कालस्तु

हुता-शनम्

तदेव

पितृशापाग्निदग्धो

नरकमाविशेत्

।अष्टमी

कामभोगेन,

षष्ठी

तैलोपभोगतः

कुहूस्तु

दन्त-काष्ठेन

हिनस्त्यासप्तमं

कुलम्

चन्द्राप्रतीतौः

पुरुषस्तुदैवादद्यादगत्या

यदि

दन्तकाष्ठम्

नराधिराजैः

सहि-तस्तु

तेन

घातः

कृतः

स्यात्पितृदेवतानाम्

तत्राभ्यज्यविषाणानि

गावश्चैव

वृषास्तथा

चरणाय

विसृज्यन्तेआगतान्निशि

भोजयेन्

उत्पाद्येह

शस्यानि

सर्वा-णि

तृणचारिणः

जगत्सर्व्वं

धृतं

यैस्तु

पूज्यन्ते

किन्नते

वृषाः

येनैकेन

प्रदत्तेन

दत्तं

गोदशकम्भवेत्

य-द्रूपेण

स्थितो

धर्म्मः

पूज्यन्ते

किन्न

ते

वृषाः

पाल्या-हि

यत्नतस्ते

वै

वाहनीया

यथाविधि

याति

नरकंघोरं

यो

वाहयत्यपालयन्

नाधिकाङ्गो

हीनाङ्गःपुष्पिताङ्गो

दूषितः

वाहनीयो

हि

शूद्रेण

वाह-यन्

क्षयमाप्नुयात्

वर्जयेद्दुष्टदोषांश्च

गावो

वै

दोहनेनरः

पाल्या

वै

यत्नतः

सर्व्वे

पालयन्

शुभमाप्नु-यात्

अन्नार्थमेतानुक्षाणः

ससर्ज

परमेश्वरः

अन्ने-नाप्यायते

सर्व्वं

त्रैलीक्यं

सचराचरम्

अग्निर्ज्वलतिचान्नार्थं

वाति

चान्नाय

मारुतः

गृह्णाति

चाम्भसांसूर्य्यो

रसानन्नाय

रश्मिभिः

अन्नं

प्राणो

बलं

चान्नमन्नाज्जीवितमुच्यते

अन्नं

सर्व्वस्य

चाधारः

सर्व्वमन्ने

प्रतिष्ठितम्

सुरादीनां

हि

सर्व्वेषामन्नं

वीजंपरं

स्थितम्

तस्मादन्नात्परं

तत्त्वं

भूतं

भविष्यति

।ट्यौः

पुमान्,

धरणी

नारी,

अम्मोवीजन्दिवश्च्युतम्

द्यु-धात्रीतोयसंयोगादन्नादीनां

हि

सम्भवः

आपोमूलंहि

सर्व्वस्य

सर्वमप

सु

प्रतिष्ठितम्

अतोऽमृतरसा

ह्यापआपः

शुक्रं

बलं

महः

सर्व्वस्य

वीजमापो

वै

सर्वमद्भिः

समावृतम्

सद्य

आप्यायना

ह्यापः

आपोज्येष्ठतरा

ह्यतः

किञ्चित्कालं

विनाऽन्नाद्यैर्जीवन्तिमनुजादयः

जीवन्ति

विना

तास्तु

तस्मादापीऽमृतंस्मृतम्

दत्तानि

चाद्भिरेतस्यां

किं

दत्तं

क्षितौ

भवेत्

।तथान्नेन

प्रदत्तेन

सर्वं

दत्तं

भवेदिह

अतोऽप्यन्नार्थ-भावेन

कर्त्तव्यं

कर्षणं

द्विजः

यथोक्तेन

विधानेन

ला-ङ्गलादिप्रयोजनम्

सीते!

सौम्ये!

कुमारि!

त्वंदेवि!

देवार्चिते!

श्रिये

सत्कृता

हि

यथा

सिद्धा

यथामे

सिद्धिदा

भव

मरुत्सूनोर्विना

नाम्ना

सीतायाःस्थापनं

विना

विनाभ्युक्षणरक्षार्थं

सर्वं

हरति

रा-क्षसः

वापने

लवने

क्षेत्रे

खले

गन्त्रीप्रवाहणे

ऐषएव

विधिर्ज्ञेयो

धान्यानाञ्च

प्रवेशने

देवतायतनो-द्याननिपातस्थानगोव्रजान्

सीमाश्मशानभूमिञ्च

घृक्ष-च्छायाक्षितिं

तथा

भूमिं

निखातयूपाञ्च

अयन-स्थानमेव

अन्यामपि

हि

चावाह्यां

कर्षेत्कृषिकृत्

धराम्

नोषरां

वाहयेद्भूमिं

वर्चाश्मक-र्करीवृताम्

वाहयन्नप्रमत्तश्च

नदीपुलिनं

तथा

।यद्यसौ

वाहयेल्लोभात्

द्वेषाद्वापि

हि

मानवः

क्षीयते

सोऽचिरात्पापात्

सपुत्रपशुबान्धवः

नरकं

घोरतामिस्रंपापीयान्

याति

चैनसा

परकीयां

योऽपहृत्य

कृषि-कृद्वाहयेद्धराम्

भूमिस्थेन

पापेन

ह्यनन्तनरकंवसेत्

दूरे

वाहयेत्

क्षेत्रं

नचैवात्यन्तिके

तथा

।वाहयेन्न

पथि

क्षेत्रं

वाहयन्दुःखभाग्

भवेत्

क्षेत्रेष्वेवंवृतिं

कुर्य्यात्

यामुष्ट्रो

नावलोकयेत्

लङ्घयेत्पशु-र्यां

वा

नाभीयाद्याञ्च

शूकरः

बन्धश्च

यत्नतः

कार्य्योमृगयुत्रासनाय

अत्राप्युपद्रवं

राजतस्करादि-समुद्भवम्

संरक्षेत्सर्वतो

यत्नाद्यस्मात्

गृह्णात्यसौ

क-रात्

कृषिकृन्मानवस्त्वेवं

मत्वा

धर्म्मं

कृषेर्ध्रुवम्

।अनवद्यां

शुभां

स्निग्धां

जलावगाहनक्षमाम्

निम्नांहि

वाहयेद्भूमिं

यत्र

विश्रमते

जलम्

वाहयेत्तुजलाभ्यर्णे

पुष्टे

ससेकसम्भवे

शारदमुच्चकैःस्थाने

क-लम्बं

वापयेद्धली

अर्धाप्तकासु

कार्पासं

तदन्यत्र

तुहैमनम्

वसन्तग्रीष्मकालीयमप्सु

स्निग्धेषु

तद्विदः

।केदारेषु

तथा

शालीन्

जलोपान्तेषु

चेक्षवः

वृन्ताकशा-कमूलानि

कन्दानि

जलान्तिके

वृष्टिविश्रान्तपानीय-क्षेत्रेषु

यवादिकान्

गोधूमांश्च

मसूरांश्च

खल्वान्खलु

कुलत्थकाः

समस्निग्धेषु

चोप्यानि

भूमीजीवान्निजानता

तिला

बहुविधाश्चोप्या

अतसीशणमेवच

मृदम्बुजं

जगत्सर्वं

वापयेत्कृषिकृन्नरः

संप-श्येच्चरतः

सर्वान्

गोवृषादीन्

स्वयङ्गृही

चिन्तयेत्स-र्वमात्मानं

स्वयमेव

कृषिं

व्रजेत्

प्रथमं

कृषिबाणिज्यंद्वितीयं

योनिषोषणम्

तृतीयं

विक्रयः

प्रोक्तश्चतुर्थंराजसेवनम्

नखैर्विलिखने

यस्याः

ब्रूयुर्दोषं

म-नीषिणः

तस्याः

सीरविदारेण

किन्न

पापं

क्षितेर्भवेत्

।तृणैकच्छेदमात्रेण

प्रोच्यते

क्षयमायुषः

असङ्ख्य-कन्दनिर्वासादसङ्ख्यातम्भवेदघम्

यत्सेचनात्

कीटवधस्तथा

सङ्कर्षणादपि

अंहः

कुक्वुटिकानाञ्च

तदंहः

कृ-षिजीविनाम्

बधकानाञ्च

यत्पापं

यत्पापं

मृगयो-रपि

कदर्य्याणाञ्च

तत्पापं

तत्पापं

कृषिजीविनाम्

।वर्णानाञ्च

गृहस्थानां

कृषिवृत्त्युपजीविनाम्

तदेनसोविशुद्ध्यर्थं

प्राह

सत्यवतीपतिः

द्वादशो

नवमो

वापिसप्तमः

पञ्चमोऽपि

वा

धान्यभागः

प्रदातव्यो

देहिनःक्षेत्रिणा

ध्रुवम्

अश्मर्य्यद्यूतभूमौ

विट्पतिः

क्षेत्र-भुग्भवेत्

एकैकांशापकर्म्म

स्याद्यावद्दशमसप्तमौ

।ग्रामेशस्य

नृपस्यापि

वर्ण्णिभिः

कृषिजीविभिः

सभागः

प्रदातव्यो

यतस्तौ

कृषिभागिनौ

व्यूढौ

त्वश्व्यर्य्यमात्राया

देयोंऽशः

स्याच्चतुर्द्दशः

एकैकांशापकर्म्म

स्यात्

यावद्दशमसप्तमौ

ब्राह्मणस्तु

कृषिं

कुर्वन्वाह-येदिच्छया

धराम्

किञ्चित्

कस्यचिद्दद्यात्स

सर्वस्य

प्रभु-र्य्यतः

ब्रह्मा

वै

ब्राह्मणानां

स्यात्प्रभुस्त्वसृजदादितः

।तद्रक्षणाय

बाहुभ्यामसृजत्

क्षत्रियानपि

पशुपाल्या-शनोत्पत्त्यै

ऊरुभ्याञ्च

तथा

विशः

द्विजदास्याय

प-ण्याय

पद्भ्यां

शूद्रमकल्पपत्

यत्किञ्चिज्जगतीसस्थंभूगेहाश्च

गजादिकम्

स्वभावेनेह

विप्राणां

ब्रह्मास्वयमकल्पयत्

ब्राह्मणश्चैव

राजा

द्वावप्येतौ

धृ-तव्रतौ

तयोरन्तरं

किञ्चित्प्रजा

धर्म्मेण

रक्षयेत्

।तस्मान्न

ब्राह्मणो

दद्यात्

कुर्वाणो

धर्मतः

कृषिम्

।ग्रामेशस्य

नृपस्यापि

किञ्चिन्मात्रमसौ

बलिम्

अथा-न्यत्सम्प्रवक्ष्यामि

कृषिकृच्छुद्धिकारणम्

संशुद्धः

कर्ष-कोयेन

स्वर्गलोकमवाप्नुयात्

सर्वसत्वोपकाराय

सर्वत्रकृषिकृन्नरः

कुर्य्यात्

कृषिं

प्रयत्नेन

सर्वसत्वोपजीव्यकृत्

।सर्वस्य

स्थितिकारुण्यात्स

देवपितृभिः

पुनः

मनुष्याणान्तुपोव्याय

कृषिं

कुर्य्यात्

कृषीबलः

वयांसि

चान्यसत्वानिक्षुत्तृष्णातो

विमोचयन्

विमुक्तः

सर्वपापेभ्यः

स्कर्लोक-स्तमवाप्नुयात्

चतुर्दिक्षु

खले

कुर्य्यात्प्राच्यामतिघनावृ-तिम्

सैकद्वारपिधानञ्च

पिदध्याच्चैव

सर्वतः

खरोष्ट्राजो-रणादोंस्तु

विशतस्तु

निवारयेत्

शूकरान्

श्वशृगालादिका-कोलूककपोतकान्

त्रिसन्ध्यं

प्रोक्षणं

कुर्य्यात्

दानीया-भ्युक्षणाम्बुभिः

रक्षा

भस्मना

कुर्य्याज्जलधारा-भिरक्षणम्

त्रिसन्ध्यमर्चयेत्सीतां

पराशरमृषिं

स्म-रन्

प्रेतभूतादिनामानि

वदेच्च

तदग्रतः

सू-तिकागृहवत्तत्र

कर्त्तव्यं

परिरक्षणम्

हरन्त्यरक्षितंयस्मात्

रक्षांसि

सर्वमेव

हि

प्रशस्तोदिनपूर्वाह्णोनापराह्णेन

सन्ध्ययोः

धान्योन्मानं

सदा

कुर्यात्सीता-पूजनपूर्वकम्

यजेत

खलभिक्षाभिः

खलेरोहिण्यएवहि

भक्त्या

सर्वं

प्रदत्तं

हि

तत्समस्तमिहाक्षयम्

।खलयज्ञाः

पक्षिणां

वै

ब्रह्मणा

निर्मिताः

पुरा

भाग-धेयमथो

कृत्वा

तां

गृह्लन्तीह

मात्रिकाम्

शतकृत्वा-दयो

देवाः

पितरः

सोमपादयः

सनकादिमनुष्याश्च

ये-चान्ये

दक्षिणाशनाः

तानुद्दिश्य

विप्रेभ्यो

दद्याच्चप्रथमं

हली

विवाहे

स्वलयज्ञे

संक्रान्तौ

ग्रह-णेषु

पुत्रे

जाते

व्यतीपाते

दत्तं

भवति

चाक्ष-यम्

अन्येषामर्थिनां

पश्वात्कारुकाणा

पुनः

पुनः

।दीनानामप्यनाथानां

कुष्ठिनां

कुशरीरिणाम्

क्लीवा-न्धवधिरादीनां

सर्वेषामपि

दीयते

वर्णानां

पतिता-नाञ्च

द्युदृग्भूतानि

तर्पयेत्

चाण्डालानां

श्वपाकानांप्रीत्यात्थुच्चावचा

ददत्

ये

केचिदागतास्तत्र

पूज्यास्तेविधिवद्द्विजाः

स्तोकशः

सीरिमिः

सर्वे

वर्णिभिर्गृह-मेधिभिः

दत्त्वा

त्वनृतया

वाचा

क्रमेणाथ

विसर्जयेत्

।तत्कृत्वा

स्वगृहं

गच्छेच्छ्राद्धमभ्युदयं

चरेत्

शर-द्धेमन्तवसन्तनवान्नैः

श्राद्धमाचरेत्

नाकृत्वा

तत्तदश्नी-यादश्नंस्तदघमश्नुते

कृष्या

तूत्पाद्य

धान्यानि

खल-यज्ञं

समाप्य

सर्वसत्वहितोद्युक्त

इहामुत्र

सुखीभवेत्

कृषेरन्योत्त

धर्मं

लभेत्

कृषितोऽन्यतः

।न

सुखं

कृषितोऽन्यत्र

यदि

धर्मेण

कर्षति

अवस्त्रत्वंनिरन्नत्वं

कृषितो

नैव

जायते

अनातिथ्यञ्च

दुःखित्वंदुर्मनो

कदाचन

निर्धनत्वमसभ्यत्वं

विद्यायुक्तस्यकर्हिचित्

अस्थानित्वमभाग्यत्वं

सुशीलस्य

कर्हि-चित्

वदन्ति

कवयः

केचित्

कृष्यादीनां

विशुद्धये

।लाभस्यांशप्रदानञ्च

सर्वेषां

शुद्धिकृद्भवेत्

प्रतिग्रहचतु-र्थांशं

बणिग्लाभं

तृतीयकम्

कृषितो

विंशतिञ्चैव

ददतोनास्ति

पातकम्

राज्ञो

दत्त्वा

षड्भागं

देवतानांच

विंशकम्

त्रयस्त्रिंशञ्च

विप्राणां

कृषिकर्मा

नलिप्यते

कृष्या

समुत्पाद्य

यवादिकानि

घान्यानिभूयांसि,

मखं

विधाय

मुक्तो

गृहस्थोऽपि

पराशरेणतस्यामयः

कश्चिदवादि

दोषः

देवा

मनुष्याः

पित-रश्च

सर्वे

साध्याश्चयक्षाश्च

सकिन्नराश्च

गावो

द्विजे-न्द्राः

सह

सर्वसत्वैः

कृषां

तृप्तानि

मनाग्

दुरेति

।यश्चैतदालोच्य

कृषिं

विदध्यात्

लिप्येत

पापैर्न

भूभवैश्च

।सीरेण

तस्यापि

विदारितापि

स्याद्भूतधात्री

वरदानदात्री

।षट्

कर्माणि

कृषिं

ये

तु

कुर्युर्ज्ञानविधिं

द्विजाः

ते

सु-रादिवरप्राप्ताः

स्वर्गलोकमवाप्नुयुः

षट्कर्मभिः

कृषिःप्रोक्तो

द्विजानां

गृहमेधिनाम्”

।कृषिकार्म्मारम्भमुहूर्त्तादि

मु०

चि०

पी०

धा०

दर्शितं

यथा“मूलद्वीशमघाचरध्रुवमृदुक्षिप्रैर्विनार्कं

शनिं

पापैर्हीनबलैर्विधौ

जलगृहे

शुक्रे

विधौ

मांसले

लग्ने

देवगुरौ-हलप्रवहणं

शस्तं

सिंहे

घटे

कर्काजैणधटे

तनौ

क्षय-करं

रिक्तासु

षष्ट्यान्तथा

एतेषु

श्रुतिवारुणादितिविशाखोडूनि

भौमं

विना

बीजोप्तिर्गदिता

शुभा

त्वगुभतोऽष्टा-ग्नीन्दुरामेन्दवः

रामेन्द्वग्नियुग

न्यसच्छुभकराण्यु-प्तौ

हलेऽर्कोज्झिताद्भाद्रामाष्टनवाष्टभानि

मुनिभिःप्रोक्तान्यसत्सन्ति

च”

मू०“मूलविशाखामघाभिः

चरध्रुवमृदुक्षिप्रैश्च

एकोनविं-शतिनक्षत्रैर्हलप्रवहणं

हलप्रवृत्तिं

कुर्यात्

यदाहनारदः

“मृदुध्रुवक्षिप्रचरविशाखापितृभेषु

।हलप्रवाहं

प्रथमं

विदध्यान्मूलभे

वृषैः”

विशेषमाहश्रीपतिः

“मृदुध्रुवक्षिप्रचरेषु

मूले

मघाविशाखासहितेषुभेषु

हलप्रवाहं

प्रथमं

विदध्यान्नीरोगमुष्कान्वितसौरभेयैः”

नीरोगाः

षीडारहिता

मुष्का

वृषणा-स्तैरन्विता

ये

सौरभेया

वृषास्तैर्विदध्यादित्यर्थः

।उक्तञ्चैतत्

वृषाणां

वृषणास्तु

फलरूपा

अतस्तादृ-शैर्वृषैः

कृतं

कर्षणं

सफलं

स्यात्

चूर्णितवृषणै-र्वृषैः

कृतं

कर्षणं

निष्फलमेव

भवति

तथाऽर्कं

सूर्य-वारं

शनिवारं

विना

त्यक्त्वान्यवारेषु

चन्द्रमङ्गलबुधवृहस्पतिशुक्रवारेषु

हलप्रवहणं

शुभम्

उक्तञ्चव्यवहारतत्त्वे

“पूर्वाद्वीशयमाग्निभेऽर्कयमयोरिक्तासुनेष्टा

कृषिरिति”

अथ

सामान्यतोलग्नशुद्धिःतत्र

पापग्रहैर्हीनबलैर्निर्बलैरुपलक्षिते

लग्ने

विधौचन्द्रे

शुक्रे

मांसले

बलिनि

पुष्टे

उदित

इत्यर्थः

तत्रविधौ

चन्द्रे

जलगृहे

जलराशिस्थे

सति

देवगुरौ

लग्न-स्थे

सति

हलप्रवहणं

शुभम्

उक्तञ्च

रक्तमाला-याम्

“शक्तिशालिनि

सितेऽथ

शीतगौ

दुर्बलैरसि-तभौमभास्करैः

आश्रिते

शशिनि

वारिभोदये

लग्न-वर्त्तिनि

गुरौ

कृषिक्रिया”

कश्यपोऽपि

“गुरौ

लग्नगतेशुक्रे

बलिन्यापोदये

विधौ

शस्ता

कृषिक्रिया

तत्र

दुर्बलैःक्रूरखेचरैः”

अथ

विशेषतो

लग्नशुद्धिः

तत्र

सिंहेधटे

कुम्भे

कर्के

अजे

मेषे

एणे

मकरे

धटे

तुलायाम्एषु

लग्नेषु

कृषिकर्म्म

शस्तं

यतस्तत्क्षयकरं

पीडाकरंतथा

रिक्तासु

चतुर्थीनवमीचतुर्दशीषु

षष्ठ्याञ्च

क्षयकरंतथाशब्दोऽनुक्तसमुच्चयार्थस्तेनाष्टम्यामपि

शस्तंकृषिकर्म्म

उक्तञ्च

ज्योतिःसारसागरे

“मेषलग्ने

प-शून्

हन्ति

कर्कटे

जलजन्भयम्

सिंहे

सस्यभयं

ज्ञेयंतुलायां

हलसंक्षयः

मकरे

सस्यनाशः

स्यात्कुम्भे

चौर-भयन्तथा

हन्त्यष्टमी

बलीवर्दान्

नवमी

सस्यघातिनी

।षष्ठी

कीटजननी

पशून्

हन्ति

चतुर्दशी”

चतुर्थ्याम-पीदं

फलं

ध्येयम्

अथ

वीजोप्तिमुहूर्त्तफणिचक्र-हलचक्राणि

शार्दूलविक्रीडितेनाह

एतेष्विति

।श्रुतिः

श्रवणः

बारुणं

शततारका

अदितिः

पुनर्वसुःविशाखा

प्रसिद्धा

एतैरुडुभिर्नक्षत्रैर्विनैतेषु

पूर्वोक्तन-नक्षत्रेषु

मूलमवाध्रुवमृदुक्षिप्रधनिष्ठास्वातीषु

पञ्चदश-नक्षत्रेषु

बीजोप्तिर्वीजवपनं

शुभम्

उक्तं

रत्न-मालायाम्

“हस्ताश्विपुष्योत्तररोहिणीषु

चित्रानुराधामृगरेवतीषु

स्वातीधनिष्ठासु

मघासु

मूले

वीजो-प्तिरुत्कृष्टफला

प्रदिष्टा”

वसिष्ठेनाप्येतावन्त्येव

नक्ष-त्राण्युक्तानि

“धातृव्वये

कौणपपैत्रपुष्ये

हस्तत्रये

त्र्यु-त्तरमैत्रभेषु

पौष्णे

धनिष्ठास्वथ

वाश्विनीषु

वीजोप्ति-रुत्कृष्टफलप्रदा

स्यादिति”

कौणपोमूलम्

नारदेनाप्यु-क्तानि

“मृदुध्रुवक्षिप्रभेषु

पितृवायुवसूडुषु

समूलभेषुबीजोप्तिरत्युत्कृष्टफलप्रदा”

कश्यपेनापि

वसुवायुभनै-रृत्यक्षिप्रध्रुवमृदूडुषु

सीतां

स्मृत्वाथ

वीजोप्तिरत्युत्-कृष्टफलप्रदा”

अत्र

मवा

नोक्ता

अत्र

भौमोमङ्गल-वारोनिषिद्धः

अर्थात्

सूर्यचन्द्रवुधगुरुशुक्रशनीनां

वारेषुबीजोप्तिःशुभा

नेष्टा

कृषिरित्यती

नकारोऽत्रानुवर्त्ततेतेन

बीजोप्तिर्नेष्टेत्यर्थः

अत्र

कालविशेषनिषेधोराजमार्त्तण्डे

“रवौ

रौद्राद्यपादस्थेभूमेः

संजायत

रजः

।तस्माद्दिनत्रय

तत्र

वीजवापं

परित्यजेदिति

अथ

वी-जीप्तौ

फणिचक्रमुच्यते

अगुभतो

विद्यन्ते

गावः

कि-रणायस्यासावगुः

यस्य

स्वरूपाभावः

तस्य

कुतस्तरांकिरणाः

तादृशोऽगूराहुस्तस्यभं

नक्षत्र

तस्मादित्यर्थः

रा-ह्वधिष्ठितनक्षत्रादष्टौ

भानि

असन्त्यसमीचीनानि,

ततस्त्री-णि

शुभानि,

तत

एकमशुभं

ततस्त्रीणि

शुभानि

ततोप्ये-कमशुभं

ततस्त्रीणि

शुभानि

ततोऽप्येकमशुभं

ततस्त्रीणिशुभानि

ततश्चत्वार्यशुभानि

एवं

वीजोप्तौ

सप्तविंशतिनक्षत्राणां

शुभाशुभत्वभुक्तं

उक्तञ्च

नारदेन

भवेद्भत्रि-तयं

मूर्ध्निधान्यनाशाय

राहुभात्

गले

त्रयं

कज्ज-लाय

वृद्धये

द्वादशोदरे

निस्तण्डुलत्वं

लाङ्गूले

भ-चतुष्टयमीरितम्

नाशोबहिःपञ्चके

स्याद्बीजोप्तावितिचिन्तयेदिति”

राहुर्यस्मिन्नृक्षेऽस्ति

तस्मान्नक्षत्रत्रयं

मूर्ध्नि-मस्तके

स्थाप्यं

धान्यनाशकरं

भवति

ततस्त्रयं

गले

स्थाप्यंकज्जलाय

श्यामिकासम्पादकंस्यात्

ततो

द्वादश

भानिबहिर्नक्षत्ररहितानि

उदरे

स्थाप्यानि

तानि

धान्यवृद्धये

स्युःततो

नक्षत्रचतुष्टयं

पुच्छे

निस्तन्दुलत्वकरं

स्यात्

ततोऽवशिष्टं

बहिर्नक्षत्रपञ्चकं

धान्यनाशकरं

स्यात्

रत्न-मालायाभपि

“मूर्ध्नि

त्रीणि

गले

त्रयञ्च

ऊठरे

धिष्ण्यनिच

द्वादश

स्यात्पुच्छे

चतुष्टयं

बहिरतोभानां

स्थितं

प-ञ्चकम्

क्ष्वेडं

कज्जलमन्नवृद्धिरधिका

निस्तण्डुलत्वं

क्र-मात्

स्यादीतिप्रभवं

भयञ्च

फणिभाद्वीजोप्तिकाले

स्फुटम्”

।अत्रकेचित्

फणिभात्

सूर्यनक्षत्रादितिव्याचख्युस्तत्रयुक्तिः

“सूर्यभादुरगःस्थाप्यः”

इति

स्वरोदयवाक्यैक

वाक्य-त्वात्,

तन्न

नारदवाक्ये

साक्षाद्राहुभादित्युक्तत्वात्

“रा-होर्धिष्ण्यात्समारभ्य

धिष्ण्येष्वष्टसु

निष्फलमिति”

कश्य-पोक्तेश्च

“सूर्यभादुरगः

स्याप्यः”

इति

तु

स्वरोदयवचनंवीजरोपणविषयम्

तत्र

लग्नशुद्धिमाह

वसिष्ठः

“भवरिपु-सहजे

पापैस्त्रिकोणकेन्द्रस्थितैश्च

शुभैः

कथितेषु

धिष्ण्येष्वपि

शुभलग्ने

वीजवापनं

कार्यमिति”

अथ

हलप्रवहणेचक्रमुच्यते

हलेइति

हले

हलचक्रेऽर्कोज्झितात्सूर्यभुक्ता-न्नक्षत्रात्क्रमेण

त्रीणि

नक्षत्राणि

असन्ति

अशुभफलानि

।ततोऽष्ट

भानि

सन्ति

शुभफलदानि

ततो

नव

भान्यसन्तिततोऽष्टौ

भानि

सन्ति

यथा

सूर्य

अर्द्रायां

भुक्तभं

मृ-गः

तत

आरभ्य

त्रीणि

मृगार्द्रापुनर्वसुभान्यशुभानि

।ततः

पुष्पाश्लेषामघापूर्वफाग्लुनीहस्तचित्रास्वातीन-क्षत्राणि

शुभानि

ततो

विशाखानुराधाज्येष्ठामूलपूर्वाषाढोत्तरषाढाभिजिच्छवणधनिष्ठानक्षत्राणि

अ-शुभानि

ततः

शततारकापूर्वभाद्रपदोत्तरभाद्रपदारे-वत्यश्विनीभरणीकृत्तिकारोहिणीनक्षत्राणि

शुभानि

।एवमष्टाविंशतिर्भानि

भवन्ति

यदाह

वसिष्ठः

“अकग-तागतसंस्थभत्रितयं

नेष्टमुभयतस्त्विष्टम्

षोडश

धिष्ण्यनवकं

शिष्टमनिष्टं

लाङ्गले

चक्रे”

इति

अर्केण

गतंभुक्तम्

आगरं

भीग्यं

सस्थमाक्रान्तम्

एतद्भत्रितयं

नेष्टं

तत्तउभयतःषोडशधिष्ण्यं

इष्टं

यथा

सूर्यभुक्तभात्

प्राक्तनान्य-ष्टौ

शभानि

सूर्यभोग्यभादग्रेतनानि

शुभानि

स्युरि-त्यर्थः

शिष्टमुर्वरितं

मध्यगतनक्षत्रनवकमनिष्टम्

एवमत्राप्यष्टाविंशतिर्भानि

नारदोऽपि

“हलादौ

वृषनाशाय

भत्रयं

सूर्यभुक्तभात्

अग्रे

ऋक्षत्रयं

लक्ष्मौ

सौख्य”पार्श्वस्थपञ्चकम्

शूलत्रयेऽपि

नवकं

मरणायान्यपञ्चकम्

।श्रियै

पुच्छे

त्रयं

श्रेष्ठंस्याच्चक्रे

लाङ्गले

शुभम्”

इति

।अम्यार्थः

हलप्रवहणसमये

सूर्यमुक्तनक्षत्रान्नक्षत्रत्रयंवृषनाशाय

स्यात्

तदग्रे

नक्षत्रयं

लक्ष्म्यै

स्यात्

तदग्रेपार्श्वनक्षत्रपञ्चकं

सौख्याय

स्यात्

तदग्रे

शूलत्रयगतंनक्षत्रनवकं

मरणाय

स्यात्

तदग्रेऽन्यत्

पार्श्वस्थपञ्चकंश्रियै

स्यात्

तदग्रे

पुच्छगतं

नक्षत्रत्रयं

श्रेष्ठं

शुभफल-मिति

अनेनापि

प्रकारेण

मृगादीनि

तान्येवाशुभा-शुभानिं

सम्भवन्ति

तत्र

हलचक्राकृतिर्लिख्यते

तत्रकश्यपः

“त्रिष्वष्टसु

नवर्क्षेषृ

सप्तस्वर्कविमुक्तभात्

।हानिर्वृद्धिः

कर्तृमृत्युर्लक्ष्मीश्चैव

यथाक्रममिति,

हल-नक्षत्रोक्त्यनन्तरमुक्तवान्

अस्यायमर्थः

अर्कविमुक्तभा-त्त्रिषु

भेषु

हानिः

ततोऽष्टसु

भेषु

वृद्धिः

ततोनवसु

भेषुकर्त्तुर्नाशः,

ततः

सप्तसु

भेषु

लक्ष्मीप्राप्तिरिति

यथाक्रमंफलं

ज्ञेयम्

अत्र

सप्तविंशतिनक्षत्रोक्तेरभिजिद्गणना-नास्ति

नन्वत्र

पञ्चनक्षत्रत्यागे

कोहेतुरित्यत

आहतदन्तरगत

इति

तच्छब्देन

हलोर्ध्वदण्डशूलोर्द्ध्वद-ण्डावुच्येते

तयोरन्तरगते

मध्ये

विद्यमाने

पञ्चकपञ्चकेश्रियै

स्थाप्ये

नक्षत्रदशकमिति

यावत्

तच्चान्यद्भत्रितयंहलदण्डोर्ध्वभागे

शुभफलदं

लेख्यम्”

पी०

धा०अत्र

विशेषः

ज्यो०

त०

तत्रकूर्म्मचक्रशब्दे

दर्शितात्

ज्यो०

त०

वाक्यात्

परग्रन्थो

यथा“कूर्म्माङ्गस्थदेशानाह

“मध्ये

सारस्वतामत्स्याः

शूर-सेनाः

समाथुराः

पञ्चालशाल्वमाण्डव्यकुरुक्षेत्रगजाह्व-याः

मरुनैमिषबिन्ध्याद्रिपाण्ड्यघोषाः

सयामुनाः

का-श्ययोध्या

प्रयागश्च

गयावैदेहकादयः

पाच्यां

मागधशोणौच

वारेन्द्रोगौडराढकाः

वर्द्धमानतमोलिप्तप्राग्ज्योति-षोदयाद्रयः

आग्नेय्यामङ्गवङ्गोपवङ्गत्रैपुरकोशलाः

।कलिङ्गोड्रान्ध्रकिष्किन्धाविदर्भशवरादयः

दक्षिणेऽवन्ति-माहेन्द्रमलया

ऋष्यमूककाः

चित्रकूटमहारण्यकाञ्ची-सिंहलकोङ्कणाः

कावेरी

ताम्रपर्णी

लङ्कात्रिकूटका-दयः

नैरृते

द्रविडानर्त्तमहाराष्ट्राश्च

रैवतः

जवनःपह्लवः

सिन्धुः

पारसिकादयो

मताः

पश्चिमे

हैहया-स्ताद्रिम्लेच्छवासशकादयः

वायव्ये

गुज्जराटश्च

नाटजा-लन्धरादयः

उत्तरे

चीननेपालहूनकैकेयनन्दराः

गा-न्धारहिमवत्क्रौञ्चगन्धमादनमालवाः

कैलासमद्रका-श्मीरम्लेच्छदेशाः

खसादयः

ईशाने

स्वर्णभौमश्च

ग-ङ्गाद्वारञ्च

टङ्कनः

काश्मीरब्रह्मपुरककिरातादरदा-दयः”

देवलः

“सिन्धुसौवीरसौराष्ट्रास्तथा

प्रत्य-न्तवासिनः

अङ्गवङ्गकलिङ्गोड्नान्

गत्वा

संस्कार-मर्हति”

तीर्थयात्राव्यतिकेणेति

द्रष्टव्यमिति

मिता-क्षरा

व्यासः

“उषरा

बहुला

भूभिः

पन्थानस्तस्करा-हताः

सर्वे

बाणिजिकाश्चैव

भविष्यन्ति

कलौ

युगे

।शस्यानिष्पत्तिरफला

तरुणा

वृद्धिशालिनः

भविष्यत्य-फलोहर्षः

क्रोधश्च

सफलोनृणाम्

पुरुषाल्पं

वहुस्त्रीकांतद्युगान्तस्य

लक्षणम्”

तत्र

ग्रामादिषु

स्वनामफलम्

।ज्योतिषे

“अवर्गेऽष्टाविषुः

के

च,

षट्

चे,

वेदाः

टवर्गके

।एवं

ते

सप्त,

पे

वर्गे,

ये

द्वयं,

शे

वह्नयः

इत्थमष्टसुवर्गेषु

याः

संख्याः

कथिताः

क्रमात्

नाम्नि

वर्गात्

स्व-राच्चैव

प्रत्येकं

तां

प्रकल्पयेत्

एकीकृत्याष्टभिर्भक्ते

शेष-संख्याध्वजादयः

ध्वजोधूम्रश्च

सिंहः

श्वा

वृषभोरासभो-गजः

ध्वाङ्क्षश्च

क्रमतो

ज्ञेयः

फलं

तत्र

बलक्रमात्

।ध्वाङ्क्षश्वधूम्रवृषभागजः

सिंहोध्वजः

खरः

यथोत्तर-बला

एते

ज्ञातव्याः

स्वरपारगैः

प्रभौ

योधे

पुरे

देशेमित्रनारीगृहेषु

बलात्

प्रायोभवेल्लाभो

लाभो-बलवर्ज्जितात्

गरुडः

मार्जारश्च

सिंहः

शुनी-सुतः

भुजङ्गः

आखुः

स्यात्

वर्गेभः,

मेषकः

।नामादिवर्णतोज्ञेया

अष्टौ

वर्गाः

क्रमादमी

यद्वर्गभक्ष्योयः

प्रोक्तस्तस्मात्तस्य

भवेत्

क्षयः

ग्रामवर्गस्य

ये

भक्ष्या-स्त्यज्यास्तद्ग्रामवासिनः

एवं

दुर्गे

रणे

त्यज्या

नकर्त्तव्या

गडाधिपाः

अवर्गाद्यष्टकं

ज्ञेयं

प्रागाद्यष्ट-देशां

क्रमात्

स्ववर्मात्

पञ्चमे

स्थाने

खण्डिर्भङ्गश्चजायते”

व्यासः

“धनिनः

श्रोत्रियोराजा

नदीवैद्यश्च

पञ्चमः

पञ्च

यत्र

विद्यन्ते

तत्र

दिवसंवसेत्”

मत्स्यपुराणे

“फालकृष्टे

तथा

देशे

सर्ववी-जानि

रोपयेत्

त्रिपञ्चसप्तरात्रेण

यत्र

रोहन्ति

तान्यपि

ज्येष्ठा

मध्या

कनिष्ठा

भूर्वर्ज्जनीयेतरा

मता”!अथ

लाङ्गलचक्रं

स्वरोदये

“लाङ्गलं

दण्डिकायूपंयोक्त्रद्वयसमन्वितम्

दण्डिकादि

लखेद्भानि

दिनेशाक्रान्त-भादितः

दण्डिकाहलयूपानां

द्विद्विस्थाने

त्रिकं

त्रिकम्

।योक्त्रयोश्च

त्रिकञ्चैव

मध्ये

मञ्चाप्रके

द्वयम्

दण्डस्थेच

गवां

हानिर्यूपस्थे

स्वामिनोभयम्

लक्ष्मीर्लाङ्गल-योक्त्रादौ

क्षेत्रारम्भदिनर्क्षके”

।अथ

वीजोप्तिचक्रम्

“सूर्य्यभादुरगः

स्थाप्यस्त्रिनाड्ये-कान्तरक्रमात्

मुखे

त्रीणि

गले

त्रीणि

भानि

द्वादश-तूदरे

पुच्छे

चतुर्बहिः

पञ्च

दिनभाच्च

फलं

वदेत्

।वदने

चोचकं

विद्यात्

गलकेऽङ्गारकस्तथा

उदरे

धान्य-वृद्धिः

स्यात्

पुच्छे

धान्यक्षयो

भवेत्

ईतिरोगभयंराज्ये

चक्रे

वीजोप्तिसम्भवे”

सूर्य्यभात्

सूर्य्यभुज्य-माननक्षत्रात्

त्रिनाड्येकान्तरक्रमादिति

यद्यश्विन्यांरविस्तदा

तामारभ्य

गणयेत्

त्रिनाडीषु

अश्विनीभ-रणीकृत्तिका

दत्त्वा

रोहिणी

बहिः

कार्य्या

मृगार्द्रा-पुनर्व्वसुमानि

त्रिनाडीषु

दत्त्वा

पुष्योवहिः

कार्य्यः

एवंक्रमेणान्या

लेख्याः

चोचकं

शस्यशून्यताम्

ईतयः

।“अतिवृष्टिरनावृष्टिः

शलभा

मूषिकाः

खगाः

प्रत्या-सन्नाश्च

राजानः

षडेते

ईतयः

स्मृताः”

वीजोप्तिः

सम्भवःकारणमस्येति

व्युत्पत्तिभाश्रित्य

वीजरोपविषयमितिपी०

वा०

स्थितम्

।“वृषचक्रं

वृषाकारं

सर्व्वावयवसंयुतम्

लिखित्वाविन्यमेद्भानि

वृषनामर्क्षपूर्व्वकम्

मुखाक्षिकर्णशीर्षेपुशृङ्गे

स्कन्धे

द्विकं

द्विकम्

त्रीणि

पृष्ठे

द्वयं

पुच्छेऽष्टौ-पादे

तूदरे

त्रिकम्

हलप्रवाहवीजोप्तिप्रारम्भादिदिनर्क्षकम्

यदङ्गेषु

स्थितं

तस्माद्वक्ष्ये

सर्व्वं

शुभाशुभम्

।आस्ये

हानिः

सुखं

नेत्रे

कर्णे

भिक्षाटनं

तथा

शीर्षेधृतिस्तथा

शृङ्गे

सौख्ये

स्कन्धे

मङ्गलम्

पृष्ठे

कष्टंशुभं

पुच्छे

भ्रमः

पादे

सुखं

हृदि

चन्द्रयोगादिदं

प्रोक्तंवृषचक्रफलं

बुधैः”

।दीपिकायाम्

“पूर्व्वाग्नियाम्यफणिपित्रशिवान्यभेषु

वि-क्ताष्टमीविगतचन्द्रतिथिं

विहाय

द्व्यङ्गालिगोसमुदयेविकुजार्किवारे

शस्तेन्दुयोगकरणेषु

हलप्रवाहः

हलप्र-बाहवद्वीजपनस्य

विधिः

स्मृतः

चित्रायाञ्च

शुभे

केन्द्रेस्थिरस्वमनुजोदये”

भीमपराक्रमे

“वामे

कृष्णंवलीवर्द्दं

दक्षिणे

लोहितं

न्यसेत्

उत्तराभिमुखोभूत्वाकर्षकः

कृषिमारभेत्

हले

तु

योजिते

यत्र

क्षेत्रे

ग्रामंकरोति

गौः

तत्र

स्याद्द्विगुणं

शस्यमवश्यं

गर्गभाषित-म्”

कृत्यचिन्तामणौ

बलभद्रः

“सुखदा

प्रतिपच्चैव

द्वितीयाकार्य्यसाधिनी

आरोग्यदा

तृतीया

चतुर्थीकोट-कृत्सदा

पञ्चमी

श्रीप्रदा

नूनं

षष्ठी

कलहप्रिया

।सप्तमी

स्थानदा

भोग्या

वृषं

हन्ति

तथाष्टमी

नवमीशस्यनाशाय्

दशमी

भूनिदा

सदा

एकादशी

तथाकुर्य्याद्धनं

धान्यं

मनोरथम्

द्वादशी

प्राणसन्देहासर्वसिद्धा

त्रयोदशी

चतुर्द्दशी

पतिं

हन्ति

पञ्च

द-श्येव

निष्फला

अमावास्याष्टमीं

षष्ठीं

रिक्तां

परि-वर्जयेत्

सौरिभौमदिने

चैव

कृष्यारम्भे

धनक्षयः

।प्राजेशविष्णुतिष्येषु

पित्रकरोत्तरेषु

अश्विनी-वातपौष्णेषु

मूलादितीन्दुभे

तथा

वारे

भानुजशुक्रेच

जीवे

शीतकरे

तथा

लग्ने

स्त्रीगोमीन-युग्मे

कृष्यारम्भं

शुभं

विदुः

ऐशान्यपुष्पनैवेद्यैः

क्षेत्रपालञ्च

पूजयेत्

सालङ्कारोहलधरस्रग्भिश्च

पूजितं

हलम्

दध्याज्यमधुभिः

श्रेष्ठं

फा-लाग्रञ्च

प्रलेपितम्

कर्षं

प्रावर्त्तयेत्

प्राज्ञोनूतनेन

ह-लेन

हस्ताश्वितिष्यचन्द्रेषु

ब्रह्मेन्द्रविष्णुवारुणे

।वायव्येन्द्राग्निभे

चैव

रोहिण्यामुत्तरासु

वारेजीवज्ञशुक्रे

सोमे

दिनकरे

तथा

युग्मे

युवतिगो-भीने

शस्तं

स्याद्वीजवापनम्”

राजमार्त्तण्डे“प्राजेशश्रवणोत्तरादितिमघामार्त्तण्डतिष्याश्विनीपौष्णा-नुष्णमरीचयः

शतभिषास्वातिर्विशाखा

तथा

जीवा-र्केन्दुसितेन्दुनन्दनदिने

वारे

स्थिरस्योदये

शस्यानां

वपनेभवन्ति

लवने

शस्ते

तिथौ

रोपणे”

देवलः

‘गुरु-सोमसूर्य्यशुक्राःक्षेम्याः

सम्पत्कराः

शुभाः

बुधार्कि-भूमिपुत्त्राश्च

भवन्ति

फलप्रदाः

हन्ति

मेषः

पशून्सर्व्वान्

स्वभावेनाथ

वृश्चिकः

कर्कटे

भवेत्

सौख्यंतुलायां

प्ररोहति

केशरी

शस्यघाती

स्यात्

पार्थि-वोपद्रवं

धनुः

मकरे

चैव

कुम्भे

भयमेव

विनिर्द्दि-शेत्

गोस्त्रीमन्मथमीनेषु

शस्यं

सम्पद्यते

महत्

।प्रशस्ते

चन्द्रतारे

शुचिः

शुक्लेन

वाससा

स्नात्वा

ग-न्धैश्च

पुष्पैश्च

पूजयित्वा

विधानतः

पृथ्वीञ्च

ग्रहसंयुक्तांपूजयित्वा

प्रजापतिम्

अग्निं

प्रदक्षिणीकृत्य

दीयतेभूरिदक्षिणा

कृष्णौ

वृषौ

नियोक्तव्यौ

नवनीतैर्घृतेनवा

मुखपार्श्वं

तयोर्लिप्यात्

फालाग्रं

कनकैः

स्पृशेत्

।उत्तराभिमुखोभूत्वा

क्षीरेणार्घ्यं

प्रदापयेत्

ततः

शुभ-करः

श्रीमान्

कृषिकर्म्म

समाचरेत्

वर्जयेद्भग्नशृङ्गञ्चक्षुरभग्नञ्च

वर्जयेत्

विकलं

छिन्नलाङ्गूलं

कपिलं

वृषभंतथा

हलप्रवाहणं

कार्य्यं

नीरुग्भिः

कृषिकर्म्मकैः

।हलादिभिर्दृढैः

क्षेमं

कुदृढैर्न

शुभं

वदेत्

वृषभायदि

मु-ह्यन्ति

तस्य

विघ्नप्रदा

भवेत्”

कृषिरिति

शेषः

“तस्मात्सर्व्वप्रयत्नेन

निर्व्विघ्नं

कारयेत्

सदा

एका

जयकरीरेखा

तृतीया

चार्थदायिका

पञ्चमी

या

भवेद्रेखाबहुशस्यफला

हि

सा

अतऊर्द्ध्वं

कर्त्तव्यं

महा-दोषस्ततोभवेत्

संपूज्याग्निं

द्विजं

देवं

कुर्य्याद्धलप्रव-र्त्तनम्

हेमनिघृष्टं

फालाग्रं

छिन्नरेखां

कारयेत्

।स्मर्त्तव्या

वसवश्चेन्द्रः

पृथ्रामः

सचन्द्रमाः

पराशरो-बलभद्रः

सर्वविघ्नप्रशान्तथे

हले

प्रावाह्यमाणे

तुकूर्म्मौत्पद्यते

यदि

गृहिणी

म्रियते

तस्य

ततोऽग्नेश्चभयं

भवेत्

लाङ्गलं

भिद्यते

चापि

प्रभुस्तत्र

विन-श्यति

ईशाभङ्गीयदा

कर्त्तुः

संशयोजीवितस्य

।सुतनाशोयुगाभङ्गे

समीने

म्रियते

सुतः”

समीने

यो-क्त्रबन्धनकाष्ठद्वये

“योत्त्नाच्छेदे

तु

व्यासङ्गः

शस्यहानिश्चजायते

हले

प्रवाह्यमाणे

तु

गौरेकः

प्रपतेद्यदि

।प्रपतेन्मुक्तमात्रस्तु

बन्धनं

प्रपद्यते

ज्वरातिसार-रोगेण

कृषिभङ्गं

विनिर्दिशेत्

प्रवाहमुक्तमात्रस्तु

ततो-गौः

प्रपतेत्

यदि

वत्सानीढेन

नर्देत्तु

तदा

शस्यं

चतु-र्गुणम्

हेमवारिविलिप्तस्य

वीजस्योन्नयतः

शुचिः

।इन्द्रं

चित्ते

निधायाथ

स्वय

मुष्टित्रयं

वपेत्

कृत्वा-चान्योन्यप्रोत्साहं

कर्षकोहृष्टमानसः

प्राङ्मुखःकलसं

गृह्य

इमं

मन्त्रमुदीरयेत्

त्वं

वै

वसुन्धरे

सीते!बहुपुष्पफलप्रदे!

नमस्ते

मे

शुभं

नित्यं

कृषिं

मेधां-शुभे!

कुरु

रोहन्तु

सर्वशस्यानि

काले

देवः

प्रवर्षतु

।कर्षकास्तु

भवन्त्यग्र्या

धान्येन

धनेन

स्वाहा”

।कृत्यरत्नाकरे

ब्रह्मपुराणम्

“चैत्रे

कृष्णपञ्चम्यांकाश्मीरा

रजस्वला

नित्यं

भवति

तस्मात्तां

कृत्वाशैलमयीं

स्त्रियम्

अभ्यङ्गवस्त्रनैवेद्यैः

पूजयेच्च

दिन-त्रयम्

पुष्पाकङ्कारधूपैश्च

गोरसं

वर्जयन्ति

च”

का-श्मीरा

पृथ्वी

“अष्टम्याञ्च

ततः

स्नाप्य

ताभिरेव

गृहे-गृहे

सुस्नाताभिः

प्रहृष्टाभिर्जीवपत्नीभिरेव

।अनन्तरं

द्विजैः

स्नाप्य

सर्वौषधियुतैर्जलैः

गन्धैर्वीजै-स्तथा

रत्नै

फलैः

सिद्धार्थकैस्तथा

स्नापयित्वा

तांदेवीं

गन्धैर्माल्यैश्च

पूजयेत्

तन्निवेदितशिष्टन्तु

प्राशितव्यंगृहे

गृहे

अतःपरं

स्नाता

गर्भं

गृह्णाति

ऋतुमेदिनी”

।तथा

“ब्रह्मा

विष्णुश्च

रुद्रश्च

काश्यपः

सुरभी

गृहे

।इन्द्रः

प्रचेताः

पर्जन्यः

शेषचन्द्रार्कवह्नयः

वलदेवोहलं

भूमिर्वृषभो

रामलक्ष्मणौ

रक्षोघ्नौ,

जानकीसीता

युगं

गगनमेव

च”

सीता

लाङ्गलपद्धतिः

।युगं

युगकाष्ठम्

“एते

द्वाविंशतिः

प्रोक्ता

प्रजानांपतयः

शुभाः

गोमङ्गले

तु

संपूज्याः

कृष्यारम्भेमहोत्सवे

अर्घ्येः

पुष्पैश्च

धूपैश्च

माल्यै

रत्नेःपृथक्पृथक्

हलेन

वाहयेद्भूमिं

स्वयं

स्नातः

स्वल-ङ्कृतः”

तथा

“उत्प्वा

वौजन्तु

तत्रैव

भोक्तव्यं

वा-न्धवैः

सह”

वीजवपनं

प्राजापत्यतीर्थेन

यथाह

हा-रीतः

“कनिष्ठायाः

पश्चात्

प्राजापत्यमावपनं

हो-मतर्पणे

प्राजापत्येन

कुर्य्यात्”

इति

होमतर्पणे

लाज-होमसनकादितर्पणे

राजमार्त्तण्डे

पराशरः

“नित्यंदशहले

लक्ष्मीर्नित्यं

पञ्चहले

धनम्

नित्यञ्च

त्रिहलेभक्तं

नित्यमेकहले

ऋणम्”

“वैशाखे

वपनं

श्रेष्ठंमध्यमं

रोहिणीरवौ

अतःपरस्मिन्नधमं

जातु

श्रा-वणे

शुभम्”

ज्योतिषे

“पूर्वभाद्रपदा

मूलं

रोहि-ण्युत्तरफल्गुनी

विशाखा

शतभिषा

वा

घान्यानां

रोपणे

वरा

सदोप्त्वा

रजनीं

नीलीं

पुत्र-वित्तैर्वियुज्यते

स्वयं

जाते

पुनस्ते

द्वे

पालयन्नैवदुष्यति

आरामे

गृहमव्ये

वा

मोहात्

सर्षपमावपत्

।पराभवं

रिपोर्याति

ससाधनधनक्षयम्

निशा

नीलीपलाशश्च

चिञ्चा

श्वेतापराजिता

कोविदारश्च

सर्वत्रसर्वं

निघ्नन्ति

मङ्गलम्”

निशा

हरिद्रा

कोविदा-रकोरक्तकाञ्चनः

“हेमाम्भसा

वृक्षवीजं

स्नातोम-न्त्रेण

रोपयेत्

वसुधेति

सुसीतेति

पुण्यदेति

धरेतिच

नमस्ते

शुभगे!

नित्यं

द्रुमोऽयं

वर्द्धतामिति

अ-रिष्टाशोकपुन्नागबकुलाम्रप्रियङ्गवः

माङ्गल्याः

पूर्ब-मारामे

रोपणीया

गृहेषु

अश्वत्थमेकं

पिचुमर्दमेकंद्वौ

चम्पको

त्रीण्यथ

केशराणि

तालाष्टकं

श्रीफलस-प्तकञ्च

पञ्चाम्रवापी

नरकं

पश्येत्”

दानरत्नाकरेदेवीपुराणम्

“ये

पापा

दुराचाराः

श्रीतरुच्छेदका-रिणः

तेऽप्यवीच्यादिनरके

पच्यन्ते

ब्रह्मणोदिनम्

।मृतास्ते

जीव्यमानास्तु

ब्रह्मघ्नाः

कीर्त्तिता

भुवि

तस्मिन्देशे

भयं

नित्यं

राजानोन

चिरायुषः

नच

नन्द-त्ययं

लोको

यत्र

श्रीफलभेदिनः

श्रीतरुर्विल्वः

।“लिखित्वा

लक्तकेनापि

मन्त्रं

शस्येषु

बन्धयेत्

व्या-विकीटहिंस्राणां

भयं

तत्र

भवेत्

क्वचित्

“सिद्धिःप्रचलतरङ्गतरलितमृदुतरसमीरणवनोद्देशे

श्रीमद्रामभ-द्रपादाः

कुशलिनः

समुद्रतटे

नानाशतसहस्रवानराणांमध्ये

खरनखरपश्चार्द्धलाङ्गूलं

पवनसुतं

वायुवेगं

पर-चक्रप्रमथनं

श्रीमद्धनूमन्तमाज्ञापयन्ति

अमुकस्याखण्ड-क्षेत्रे

वाताभोम्भोगान्धीरुतीपाण्डरमुण्डीधूलीशृङ्गार-तल्पाकृशराङ्गताफडिङ्गैलावानरागरुडामडकमहिषादि-रोगम्

खण्डयत

क्षणमपि

विलम्बं

मा

चरत

यदिविलम्बं

कारयत

तदा

युष्मान्शतखण्डं

कारयामीति

।घ्रां

घ्रीं

घ्रों

श्रीरामाय

नमः”

इति

शस्येषु

बन्धयेत्”“कृषेर्वृष्टिसमायोगात्

दृश्यन्ते

फलसिद्धयः”

शु०

त०

पुंलिङ्गम्

।वा

ङीप्

कृपीत्यप्यत्र

स्वार्थे

कृषिकाप्यत्र

स्त्री

।आधारे

कि

भुवि

कृषिर्भूवाचकः

शब्द”

भा०

।कृष्णशब्दे

दृश्यम्

Capeller Germany

कृषि॑

Feminine.

Ackerbau

Acker

(

auch

कृषी

)

Ernte.

Grassman Germany

kṛṣí,

f.,

der

Ackerbau

[

von

karṣ

]

2〉

der

bebaute

Acker.

-ím

2〉

{860,

13}

íd

kṛṣasva.

Burnouf French

कृषि

कृषि

feminine

culture,

labourage

agriculture.

La

classe

des

laboureurs.

कृषिक

masculine

laboureur.

Charrue.

Stchoupak French

कृषि-

Feminine.

labourage,

agriculture

terre

-ई-

champ.

°कर्मन्-

nt.

agriculture.

°तन्त्र-

nt.

Plural

produits

du

champ.

°फल-

nt.

récolte.