Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कृकला (kRkalA)

 
Apte English

कृकला

[

kṛkalā

],

Long

pepper.

Apte 1890 English

कृकला

Long

pepper.

Monier Williams Cologne English

कृकला

feminine.

(

equal, equivalent to, the same as, explained by.

कृकरा

)

long

pepper,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

कृकला

कृकला,

f.

long

pepper

[

cf.

पिप्पली।

]

Shabdartha Kaustubha Kannada

कृकला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಿಪ್ಪಲಿ

निष्पत्तिः

ला

(

आदाने

)

-

"कः"

(

३-२-३

)

व्युत्पत्तिः

कृकं

कृकाकारं

लाति

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

कृकला,

स्त्रीलिङ्गम्

(

कृकाकारं

गलदेशाकृतिं

लातीति

।ला

+

कः

टाप्

)

पिप्पली

इति

राजनिर्घण्टः

(

कृकं

शोभितगलं

लातीति

कृकलासस्त्री

यथा,

इन्द्रजालतन्त्रे

।“सर्पदन्तं

गृहीत्वा

तु

कृष्णवृश्चिककण्टकम्

।कृकलारक्तसंयुक्तं

सूक्ष्मचूर्णन्तु

कारयेत्”

)

Vachaspatyam Sanskrit

कृकला

स्त्री

कृकं

कृकाकारं

लाति

ला--क

पिप्पल्याम्

राजनि०