Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कुरुलः (kurulaH)

 
Apte English

कुरुलः

[

kurulḥ

],

A

lock

of

hair,

especially

on

the

forehead.

Apte 1890 English

कुरुलः

A

lock

of

hair,

especially

on

the

forehead.

Apte Hindi Hindi

कुरुलः

पुंलिङ्गम्

-

-

"बालों

का

गुच्छा,

विशेषकर

माथे

पर

बिखरी

हुई

जुल्फ"

Wordnet Sanskrit

Synonyms

अलकः,

अलकम्,

आवर्तः,

कमुजा,

कुन्तलः,

कुरुलः,

केशी,

केशमण्डलम्,

केशस्तुकः,

केशान्तः,

खङ्करः,

गुडालकः,

गुडालकम्,

चूडा,

चूर्णकुन्तलः,

शिखण्डकः,

शिखा,

शिखासूत्रम्

(Noun)

पृष्ठभागे

वामभागे

दक्षिणभागे

इतस्ततः

अवकीर्णाः

केशाः।

"तस्याः

अलकेन

युक्तं

मुखं

अपरिचितः

इव

अभासत।"

Kalpadruma Sanskrit

कुरुलः,

पुंलिङ्गम्

(

कुर्

+

उलक्

)

मालस्थितचूर्णकुन्तलः

।तत्पर्य्यायः

भ्रमरकः

भ्रमरालकः

इतिहेमचन्द्रः