Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कुम्भीकः (kumbhIkaH)

 
Apte English

कुम्भीकः

[

kumbhīkḥ

],

1

The

Punnāga

tree.

A

catamite.

-का

Swelling

of

the

eye-lids.

see

कुम्भिका.

Apte Hindi Hindi

कुम्भीकः

पुंलिङ्गम्

-

कुम्भी

-

कै

-

पुन्नागवृक्ष

Wordnet Sanskrit

Synonyms

पुन्नागः,

पुरुषः,

तुङ्गः,

केशरः,

देववल्लभः,

कुम्भीकः,

रक्तकेशरः,

पुन्नामा,

पाटलद्रुमः,

रक्तपुष्पः,

रक्तरेणुः,

अरुणः

(Noun)

वृक्षविशेषः।

"पुन्नागस्य

प्रशाखाशीर्षेषु

रक्तपुष्पगुच्छाः

भवन्ति।"

Kalpadruma Sanskrit

कुम्भीकः,

पुंलिङ्गम्

(

कुम्भीव

कायते

प्रकाशते

कै

+

कः

)पुन्नागवृक्षः

इति

रत्नमाला

(

यथा,

सुश्रुते

।“प्रियङ्गुसमङ्गाधातकीपुन्नागरक्तचन्दनचन्दनमो-चरसरसाञ्जनकुम्भीकस्रोतोऽञ्जनपद्मकेसरयोजन-वल्ल्यो

दीर्घमूलाचेति”

)

कुम्भिका

यथा,

--“दूर्व्वाकशेरुपूतीककुम्भीकप्लवशैवलम्”

।इति

चक्रपाणिदत्तः

(

विकृतगर्भविशेषः

यथा,

“पुंस्त्वदोषास्तु

पञ्चैव

प्रोक्तास्तत्रेर्ष्यकः

स्मृतः

।आसेक्यश्चैव

कुम्भीकः

सुगीन्धखण्डसंज्ञितः”

इति

शार्ङ्गधरेण

पूर्व्वखण्डे

सप्तमेऽध्याये

उक्तम्

“स्वे

गुदेऽब्रह्मचर्य्याद्यः

स्त्रीषु

पुंवत्

प्रवंर्त्तते

।कुम्भीकः

विज्ञेयः”

इति

सुश्रुते

शारीर-स्थाने

अध्याये

)