Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कुन्तलः (kuntalaH)

 
Apte English

कुन्तलः

[

kuntalḥ

],

1

The

hair

of

the

head,

a

lock

of

hair

प्रतनुविरलैः

प्रान्तोन्मीलन्मनोहरकुन्तलैः

Uttararàmacharita.

1.2.

Chaurapanchâsikâ.

4,

6

Gîtagovinda.

2.

A

drinking

cup.

A

plough.

Barley.

A

kind

of

perfume.

-लाः

(

Plural.

)

Name.

of

a

country

and

its

inhabitants.

Compound.

-उशीरम्

a

perfume.

Apte Hindi Hindi

कुन्तलः

पुंलिङ्गम्

-

कुन्त

-

ला

-

"सिर

के

बाल,

बालों

का

गुच्छा"

कुन्तलः

पुंलिङ्गम्

-

कुन्त

-

ला

-

कटोरा

कुन्तलः

पुंलिङ्गम्

-

कुन्त

-

ला

-

हल

Wordnet Sanskrit

Synonyms

कुन्तलः,

केशान्तः,

केशस्तुकः,

खङ्करः,

चूर्णकुन्तलः,

केशमण्डलः,

गुडालकः

(Noun)

केशानां

कलकः।

"कपोलस्थान्

कुन्तलान्

सा

सङ्कोचति।"

Synonyms

कुन्तलः

(Noun)

दाक्षिणात्यजनपदविशेषः।

"कुन्ती

कुन्तलस्य

राज्ञः

पुत्री

आसीत्।"

Synonyms

कुन्तलः

(Noun)

सम्पूर्णजातीयः

रागः

यः

दीपकरागस्य

चतुर्थः

पुत्रः

अस्ति

इति

मन्यते।

"कुन्तलः

ग्रीष्मऋतौ

मध्याह्ने

गीयते।"

Synonyms

अलकः,

अलकम्,

आवर्तः,

कमुजा,

कुन्तलः,

कुरुलः,

केशी,

केशमण्डलम्,

केशस्तुकः,

केशान्तः,

खङ्करः,

गुडालकः,

गुडालकम्,

चूडा,

चूर्णकुन्तलः,

शिखण्डकः,

शिखा,

शिखासूत्रम्

(Noun)

पृष्ठभागे

वामभागे

दक्षिणभागे

इतस्ततः

अवकीर्णाः

केशाः।

"तस्याः

अलकेन

युक्तं

मुखं

अपरिचितः

इव

अभासत।"

Synonyms

चषकः,

शरावः,

कुन्तलः,

कुशयः,

शालाजिरः

(Noun)

कषायादिपानार्थम्

उपयुक्तं

मृद्धात्वादिभिः

विनिर्मितं

पात्रम्।

"हस्तात्

पतित्वा

चषकः

छिन्नः।"

Synonyms

केशः,

कचः,

कुन्तलः,

चिकुरः,

वृजनः,

बालः,

शिरोरुहः,

शिरसिजः,

शिरोरुढः,

मूर्ध्दजः,

कृशला

(Noun)

शिरस्थानि

लोमानि।

"दीर्घाः

कृष्णवर्णीयाः

केशाः

शोभनाः।"

Synonyms

कुन्तलः

(Noun)

एका

जातिः

"कुन्तलः

विष्णुपुराणे

उल्लिखितः"

Synonyms

कुन्तलः

(Noun)

एका

जातिः

"कुन्तलः

विष्णुपुराणे

उल्लिखितः"

Tamil Tamil

குந்தல:

:

தலைமயிர்,

மயிர்க்கொத்து,

கிண்ணம்,

கலப்பை.

Kalpadruma Sanskrit

कुन्तलः,

पुंलिङ्गम्

(

कुन्तं

उत्कुनं

लाति

गृह्णाति

ला

+

कः

)केशः

(

यथा

साहित्यदर्पणे

१२४

।“कापि

कुन्तलसंव्यानसंयमव्यपदेशतः

।बाहुमूलं

स्तनौ

नाभिपङ्कजं

दर्शयेत्

स्फुटम्”

)ह्रीवेरम्

इत्यमरः

९५

चषकः

यवः

।इति

मेदिनी

(

कुन्तस्य

अग्राकारमिव

लाति

)लाङ्गलः

इति

विश्वः

ध्रुवकभेदः

यथा,

--“वर्णैः

षोडशभिः

कार्य्यः

कुन्तलो

लघुशेखरे

।शृङ्गारे

रसे

प्रोक्तमानन्दफलदायकः”

इति

सङ्गीतदामोदरः

(

दाक्षिणात्यजनपद-विशेषः

तदधिष्ठाता

राजा

यथा

महाभारते२

राजसूयिकपर्व्वणि

३४

११

।“आकर्षः

कुन्तलश्चैव

मालवाश्चान्ध्रकास्तथा

।द्राविडाः

सिंहलाश्चैव

राजा

काश्मीरकस्तथा”

)