Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कुठेरकः (kuTherakaH)

 
Wordnet Sanskrit

Synonyms

कृष्णपर्णी,

कृष्णमल्लिका,

कालमल्लिका,

मालूकः,

भूतपतिः,

कुठेरः,

कुठेरकः,

कवरा,

कायस्था,

करालम्,

करालकम्,

अविगन्धिका,

अर्जकः,

कवरा,

कठिल्लकः,

कठिञ्जरः

(Noun)

तुलसीविशेषः।

"कृष्णपर्णी

कृष्णा

भवति।"

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Synonyms

कच्छः,

नन्दी,

नन्दिवृक्षः,

कच्छपः,

कुठेरकः,

तुणिः,

तुन्नकः,

समासवान्,

कान्तलकः,

कुबेरः,

कुबेरकः,

महाकच्छः,

तुन्नकः,

कुणिः

(Noun)

वृक्षविशेषः

अस्य

गुणाः

तिक्तं

पाके

कटुग्राही

वातलं

कफपित्तजित्

"तत्र

बहवः

कच्छाः

सन्ति"

Kalpadruma Sanskrit

कुठेरकः,

पुंलिङ्गम्

(

कुठेर

इव

कायति

प्रकाशते

कै

+

कः

)पर्णासः

इत्यमरः

७९

तुलसी

इतिख्यातः

श्वेतच्छदः

इति

शब्दचन्द्रिका

श्वेततुलसीवाबुइ

तुलसी

इति

ख्यातः

(

अस्य

पर्य्यायाः

।“अर्ज्जुकः

श्वेतपर्णासो

गन्धपुत्त्रः

कुठेरकः”

।इति

वैद्यकरत्नमालायाम्

वर्व्वरी

एतदर्थे-ऽस्य

पर्य्याया

यथा,

--

मावप्रकाशस्य

पूर्व्वखण्डेप्रथमभागे

।“वर्व्वरी

तुवरीतुङ्गी

खरपुष्पाजगन्धिका

।पर्णाशस्तत्र

कृष्णे

तु

कठिल्लककुठेरकौ”

गुणाश्चास्य

वर्व्वरीशब्दे

ज्ञेयाः

)

नन्दीवृक्षः

।इति

राजनिर्घण्टः