Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कुच (kuca)

 
Shabda Sagara English

कुच

r.

1st

cl.

(

कोचति

)

1.

To

sound

high,

to

utter

a

loud,

shrill

cry,

as

a

bird.

2.

To

go.

3.

To

polish.

4.

To

touch.

5.

To

furrow

or

mark

with

lines.

6.

To

be

crooked.

7.

To

write.

8.

To

oppose.

9.

To

contend.

10.

To

be

restricted

or

confined,

to

contract.

r.

6th

cl.

(

शि

)

शिकुच

(

कुचति

)

or

with

सं

prefixed,

(

संकोचति

or

संकुचति

)

1.

To

straiten,

to

narrow

or

contract.

2.

To

be

straitened,

to

shrink,

to

contract.

With

उत्

to

bribe

with

वि,

and

आ,

to

expand.

कुच

Masculine.

(

-चः

)

A

breast,

a

pap.

Etymology

कुच्

to

bind

or

confine,

Affix.

Capeller Eng English

कुच

masculine

the

female

breast

(

mostly

dual

).

Yates English

कुच

(

चः

)

1.

Masculine.

The

breast.

Spoken Sanskrit English

कुच

-

kuca

-

Masculine

-

female

breast

कुच

-

kuca

-

Masculine

-

teat

कुच

-

kuca

-

Masculine

-

breast

[

of

human

being

]

Wilson English

कुच

r.

1st

cl.

(

कोचति

)

1

To

sound

high,

to

utter

a

loud,

shrill

cry,

as

a

bird.

2

To

go.

3

To

polish.

4

To

touch.

5

To

furrow

or

mark

with

lines.

6

To

be

crooked.

7

To

write.

8

To

oppose.

9

To

contend.

10

To

be

restricted

or

confined,

to

contract.

r.

6th

cl.

(

शि

)

शिकुच.

(

कुचति

)

or

with

सं

prefixed,

(

संकोचति

or

संकुचति

)

1

To

straiten,

to

narrow

or

contract.

2

To

be

straitened,

to

shrink,

to

contract.

With

उत्

to

bribe

with

वि

and

आ,

to

expand.

कुच

Masculine.

(

-चः

)

A

breast,

a

pap.

Etymology

कुच

to

bind

or

confine,

Affix.

Apte English

कुचः

[

kucḥ

],

[

कुच्-क

]

The

female

breast,

a

teat,

nipple

अपि

वनान्तरमल्पकुचान्तरा

Vikramorvasîyam (Bombay).

4.49.

Compound.

-अग्रम्,

-मुखम्

a

nipple.

-कुम्भः

the

female

breast.

-तटम्,

-तटी

the

slope

of

the

female

breast,

the

breast,

(

तट

being

स्वार्थे

or

meaningless

).

-फलः

the

pomegranate

tree.

Apte 1890 English

कुचः

[

कुच्-क

]

The

female

breast,

a

teat,

nipple

अपि

वनांतरमल्पकुचांतरा

V.

4.

26.

Comp.

अग्रं,

मुखं

a

nipple.

तटं,

तटी

the

slope

of

the

female

breast,

the

breast,

(

तट

being

स्वार्थे

or

meaningless

).

फलः

the

pomegranate

tree.

Monier Williams Cologne English

कुच

masculine gender.

(

generally

dual number.

ifc.

f(

).

),

the

female

breast,

teat,

suśruta

śakuntalā

et cetera.

Monier Williams 1872 English

कुच,

अस्,

m.

(

generally

du.

कुचौ

),

the

female

breast,

a

teat,

a

nipple,

a

pap.

—कुच-कुम्भ,

अस्,

m.

the

female

breast.

—कुच-तट,

अम्,

n.

the

female

breast.

—कुचतटाग्र

(

°ट-अग्°

),

अम्,

n.

a

nipple.

—कुच-फल,

अस्,

m.

the

pomegranate

(

the

fruit

being

shaped

like

the

female

breast

).

—कुच-

मुख,

अम्,

n.

a

nipple.

—कुचाग्र

(

°च-अग्°

),

अम्,

n.

a

nipple.

Macdonell English

कुच

kuc-a,

Masculine.

(

du.

)

female

breast.

Benfey English

कुच

कुच,

i.

e.

कुच्

+

अ,

Masculine.

The

female

breast,

Rām.

2,

29,

22.

Apte Hindi Hindi

कुचः

पुंलिङ्गम्

-

कुच्+क

"स्तन,

उरोज

चूची"

Shabdartha Kaustubha Kannada

कुच

-

शब्दे

तारे

(

भ्वा०

पर०

अक०

से०

)

कोचति

पदविभागः

धातुः

कन्नडार्थः

ಗಟ್ಟಿಯಾಗಿ

ಶಬ್ದ

ಮಾಡು

कुच

-

सम्पर्चन

प्रतिष्टम्भ-विलेखनेषु

(

भ्वा०पर०

सक०

से०

)

कोचति

पदविभागः

धातुः

कन्नडार्थः

ಸಂಪರ್ಕ

ಹೊಂದು

/ಬೆರೆ

/ಜೊತೆಯಲ್ಲಿ

ಸೇರು

कुच

-

सम्पर्चन

प्रतिष्टम्भ-विलेखनेषु

(

भ्वा०पर०

सक०

से०

)

कोचति

पदविभागः

धातुः

कन्नडार्थः

ವಕ್ರವಾಗು

/ಬಗ್ಗು

कुच

-

सम्पर्चन

प्रतिष्टम्भ-विलेखनेषु

(

भ्वा०पर०

सक०

से०

)

कोचति

पदविभागः

धातुः

कन्नडार्थः

ತಡೆ

/ಅಡ್ಡಿ

ಪಡಿಸು

कुच

-

सम्पर्चन

प्रतिष्टम्भ-विलेखनेषु

(

भ्वा०पर०

सक०

से०

)

कोचति

पदविभागः

धातुः

कन्नडार्थः

ಗೆರೆ

ಹಾಕು

/ಬರೆ

कुच

-

सङ्कोचने

(

तुदा०

पर०

अक०

से

)

कुचति

पदविभागः

धातुः

कन्नडार्थः

ಸಂಕೋಚ

ಹೊಂದು

/ಹಿಂದಕ್ಕೆ

ಎಳೆದುಕೋ

कुच

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಸ್ತನ

/ಮೊಲೆ

निष्पत्तिः

कुच

(

सङ्कोचने

)

-

"कः"

(

३-१-१३५

)

व्युत्पत्तिः

कुचति

प्रयोगाः

"पुंसां

रोमराजिश्मश्रुप्रभृतयः

नारीणां

रोमराजीस्तनार्तवादयः"

"उपनेतुमुन्नतिमतेव

दिवं

कुचयोर्युगेन

तरसाऽकलिताम्"

उल्लेखाः

)माघ०

९-७२

विस्तारः

"पुरुषाणां

मुकुले

गन्धो

यथा

सन्नपि

नाप्यथ

तेषां

तदेव

तारुण्ये

पुष्टत्वात्

व्यक्तिमेति

रोमराज्यादयः

पुंसां

नारीणामपि

यौवने"

-

भावप्र०

L R Vaidya English

kuca

{%

m.

%}

The

female

breast,

a

teat,

a

nipple,

Am.S.90,

Sr.T.9.

Bhutasankhya Sanskrit

२,

अंस,

अक्षि,

अन्तक,

अम्बक,

अयन,

अश्वि,

अश्विनी,

ईक्षण,

ओष्ठ,

कर,

कर्ण,

कुच,

कुटुम्ब,

गरुत्,

गुल्फ,

चक्षु,

जङ्घा,

जानु,

दस्र,

दृश्

,

दृष्टि,

दोः,

द्वन्द्व,

द्वय,

द्वि,

ध्रुव,

नय,

नयन,

नासत्य,

नेत्र,

पक्ष,

पाणि,

बाहु,

भुज,

भुजा,

यम,

यमल,

युग,

युगल,

युग्म,

रविचन्द्रौ,

रविपुत्र,

लोचन,

श्रोत्र,

स्तन,

हस्त

Bopp Latin

कुच

m.

(

r.

कुच्

s.

)

mamma

N.

12.

66.

cf.

चुचुक,

चू-

चुक.

Indian Epigraphical Glossary English

kuca

(

IE

7-1-2

),

‘two’.

Dhatu Pata (Krishnacharya) Sanskrit

धातुः →

कुच्

मूलधातुः →

कुच

धात्वर्थः →

सम्पर्चन-कौटिल्य-प्रतिष्टम्भ-विलेखनेषु

गणः →

भ्वादिः

कर्मकत्वं →

सकर्मकः

इट्त्वं →

सेट्

उपग्रहः →

परस्मैपदी

रूपम् →

कोचति

धातुः →

कुच्

मूलधातुः →

कुच

धात्वर्थः →

सङ्कोचने

(

ह्रस्वीभवनम्

)

गणः →

तुदादिः

कर्मकत्वं →

अकर्मकः

इट्त्वं →

सेट्

उपग्रहः →

परस्मैपदी

रूपम् →

(

सं

)कुचति

अनुबन्धादिविशेषः →

कुटादिः

Dhatu Pradipa Sanskrit

कुचँ

कुच

शब्दे,

तारे

-

कोचति

चुकोच

कुच

संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेष्विति

ज्वलादौ

पठिष्यते

पुनरिहार्थभेदेन

पठ्यते

।।

181

।।

कुचँ

कुच

सम्पर्चन,

कौटिल्य,

प्रतिष्टम्भ,

विलेखनेषु

-

कोचति

कोचिता

कोचकः

कोचः

कुचः

कुचं

वृणोतीति

कर्मण्यण्

(

3/2/1

)

अन्येषामपि

दृश्यत

(

6/2/137

)

इति

पूर्वपदे

दीर्घत्वम्-

कूचवारः

सोऽभिजनोऽस्येति

कौचवार्य्यः

।।

860

।।

कुचँ

कुच

संङ्कोचे

-

कुचति

कुचिता

संकोचः

87

Amarakosha Sanskrit

कुच

पुं।

वक्षोजः

समानार्थकाः

स्तन,

कुच

2।6।77।1।7

पिचण्डकुक्षी

जठरोदरं

तुन्दं

स्तनौ

कुचौ।

चूचुकं

तु

कुचाग्रं

स्यान्न

ना

क्रोडं

भुजान्तरम्.।

पदार्थ-विभागः

अवयवः

Kalpadruma Sanskrit

कुच,

रोधपर्ककौटिल्यलेखने

इति

कविकल्प-द्रुमः

(

भ्वां-परं-सक,

अकं

च-सेट्-ज्वलां

)ज

कोचः

कुचः

रोधः

क्रियारोधः

जडीभावइत्यर्थः

अस्मिन्नर्थ

एव

प्रायो

वर्त्तते

यस्मिन्प्रमुदिते

राज्ञि

तमः

सङ्कोचति

क्षितौ

पर्कःसम्पर्कः

इति

दुर्गादासः

कुच,

शि

सङ्कोचे

इति

कविकल्पद्रुमः

(

तुदां-पर-अकं,

सेट्

)

प्रायः

संपूर्व्वस्य

प्रयोगः

शि-संकुचति

अकुचीत्

चुकोच

इति

दुर्गादासः

कुच,

तारशब्दे

उच्चैःशब्द

इति

यावत्

इति

कवि-कल्पद्रुमः

(

भ्वां-परं-अकं-सेट्

)

कोचति

ढक्वा

।भट्टमल्लस्तु

तारे

शब्दे

कोचति

इति

नानार्थेपठति

तन्मते

तारश्चिक्कणता

कोचति

काञ्चींवणिक्

चिक्कणयतीत्यर्थः

इति

दुर्गादासः

कुचः,

पुंलिङ्गम्

(

कुचति

संकुचतीति

कुच्

संकोचे

।“इगुपधेति”

१३५

कः

)

स्तनः

।इत्यमरः

७७

(

यथा

गोः

रामायणे

।५

१३

५७

।“अन्या

वक्षसि

चान्यस्यास्तस्याश्चाप्यपराः

कुचे

।उरूपार्श्वकटीपृष्ठमन्योन्यं

समुपाश्रिताः”

स्त्रीणां

यौवने

कुचपरिवृद्धिर्भवति

।यथाह

भावप्रकाशे

।“पुष्पाणां

मुकुले

गन्धो

यथा

सन्नपि

नाप्यते

।तेषां

तदपि

तारुण्ये

पुष्टत्वात्

व्यक्तिमेति

हि

कुसुमानां

प्रफुल्लानां

गन्धः

प्रादुर्भवेद्यथा

।रोमराज्यादयः

पुंसां

नारीणामपि

यौवने

जायते

ऽत्र

यो

भेदो

ज्ञेयो

व्याख्यानतः

च”

व्याख्यानं

यथा,

--“पुंसां

रोमराजिश्मश्रुप्रभृतयःनारीणान्तु

रोमराजी

स्त

नार्त्तवादयः”

)

Vachaspatyam Sanskrit

कुच

रोधे,

सम्पर्के

लेखने

सकर्मकः

कौटिल्यं

अक०

तु०

परस्मैपदी

सेट्कुटादि

कुचति

अकुचीत्

चुकोच

कुचः

प्रनिकुचति

कुच

पुंलिङ्गम्

कुच--कर्त्तरि

स्तने

स्त्रीणां

कुचवृद्धिर्यौवनेयथाह

सुश्रुतः

“स्त्रीणां

तु

बिंशतिरधिका

दश

तासां

स्त-नयोरेकैकस्मिन्

पञ्च

पञ्च,

यौवने

तासां

परिवृद्धिः”इति

विवृतञ्चैतत्

भावप्र०

यथा-“पुष्पाणां

मुकुले

गन्धो

यथा

सन्नपि

नाप्यते

तेषां

तदेवतारुण्ये

पुष्टत्वाद्व्यक्तिमेति

हि

कुसुमानां

प्रफुल्लानांगन्धः

प्रादुर्भवेद्यथा

रोमराज्यादयः

पुंसां

नारीणामपियौवने

जायतेऽत्र

यो

भेदो

ज्ञेयो

व्याख्यानतः

सच

व्याख्यानं

यथा

पुंसां

रोमराजीश्मश्रुप्रभृतयःनारीणान्तु

रोमराजीस्तनार्त्तवप्रभृतयः”

।“यावन्नोतद्भिद्येते

स्तनौ

तावद्देया”

इति

स्मृतौ

कुचोद्भे-दकालात्

पूर्व्वं

दानं

विहितम्

कालः

द्भादशव-र्षादिः,

“स

तदुच्चकुचौ

भवन्

प्रभाझरचक्रभ्रमिमातनो-ति

यत्”

नैष०

“सकठिनकुचचूचुकप्रणोदम्”“नत्युन्नतत्वात्

कुचमण्डलेन”

“कौसुम्भं

पृथुकुचकुम्भ-सङ्गिवासः”

माघः

“तन्वि!

तव

कुचावेतौ

नियतं

चक्र-वर्त्तिनौ”

उद्भटः

“पितुर्गृहे

चेत्

कुचपुष्पसम्भवः”ज्यो०

सङ्कुचिते

त्रीषु लिङ्गेषु

Kshiratarangini Sanskrit

कुचँ

कुच

शब्दे,

तारे

कोचति,

कुच

सम्पर्चने

(

धा0सू01596

)

इत्यर्थभेदार्थे

ज्वलादौ

पठिष्यते

उदुपधाद्

भावादिकर्मणोरन्यतरस्याम्

(

1221

)

इति

कित्त्वं

वा

-

संकुचितं,

संकोचितम्

183

कुचँ

कुच

सम्पर्चन,

कौटिल्य,

प्रतिष्टम्भ,

विलेखनेषु

-(

अर्थविवरणम्

)

सम्पर्चनं

मिश्रता

,

(

अर्थविवरणम्

)

प्रतिष्टम्भो

रोधनम्

,

(

अर्थविवरणम्

)

विलेखनं

कर्षणम्

संकोचयति

संकुचितः

के

(

द्र0

31135

)

कुचः

घञ्-संकोचः,

उत्कोचः

क्वादेः

(

7259

)

इति

कुत्वं

नास्ति

830

कुचँ

कुच

संकोचने

-

संकुचति,

अर्थे

संग्रहणात्

तदुपसर्गत्वम्

संकुचिता

कुचित्वा

कुचौ

भ्वादौ

संपर्चनादौ

(

1600

)

संकोचति

88

Dhatu Vritti Sanskrit

कुचँ

कुच

(

अर्थः

)

संपर्चन,

कौटिल्य,

प्रतिष्टम्भ,

विलेखनेषु

एतदादयः

कसन्ता

उदात्ता

अनुदात्तेतः

(

कोचति

कुच

शब्दे

तार

इति

पठितस्यापीह

पाठः

संपर्चनादादेव

कोच

इति

ज्वालादिसम्बन्धेन

णो

यथा

स्यादिति

842

कुचँ

कुच

(

अर्थः

)

संकोचने

अत

एव

निर्देशात्

ल्युटि

गुण

इति

काश्यपः

(

कुचति

निकुचिता

)

इत्यादि

(

संकोचः

)

"न

क्वादेः''

इत्यकुत्वम्

कोचतीति

शपि

76

KridantaRupaMala Sanskrit

1

{@“कुच

शब्दे

तारे”@}

2

कोचकः-चिका,

कोचकः-चिका,

चुकुचिषकः-

3

चुकोचिषकः-षिका,

चोकुचकः-चिका

कोचिता-त्री,

कोचयिता-त्री,

चुकुचिषिता-चुकोचिषिता-त्री,

चोकुचिता-त्री

कोचन्-न्ती,

कोचयन्-न्ती,

चुकुचिषन्-चुकोचिषन्-न्ती

--

कोचिष्यन्-न्ती-ती,

कोचयिष्यन्-न्ती-ती,

चुकुचिषिष्यन्-चुकोचिषिष्यन्-न्ती-ती

--

कोचयमानः,

कोचयिष्यमाणः,

चोकुच्यमानः,

चोकुचिष्यमाणः

4

कुचितम्-कोचितम्,

कोचितः-तम्,

चुकुचिषितः-चुकोचिषितः,

चोकुचितः-तवान्

कुचः,

कोचः,

चुकुचिषुः-चुकोचिषुः,

चोकुचः

कोचितव्यम्,

कोचयितव्यम्,

चुकुचिषितव्यम्-चुकोचिषितव्यम्,

चोकुचितव्यम्

कोचनीयम्,

कोचनीयम्,

चुकुचिषणीयम्-चुकोचिषणीयम्,

चोकुचनीयम्

कोच्यम्,

कोच्यम्,

चुकुचिष्यम्-चुकोचिष्यम्,

चोकुच्यम्

ईषत्कोचः-दुष्कोचः-सुकोचः

--

--

कुच्यमानः,

कोच्यमानः,

चुकुचिष्यमाणः-चुकोचिष्यमाणः,

चोकुच्यमानः

5

सङ्कोचः,

कोचः,

चुकुचिषः-चुकोचिषः,

चोकुचः

कोचितुम्,

कोचयितुम्,

चुकुचिषितुम्-चुकोचिषितुम्,

चोकुचितुम्

कुक्तिः,

कोचना,

चुकुचिषा-चुकोचिषा,

चुकोचयिषा,

चोकुचा

कोचनम्,

कोचनम्,

चुकुचिषणम्

चुकोचिषणम्,

चोकुचनम्

6

कुचित्वा

कोचित्वा

कोचयित्वा,

चुकुचिषित्वा-चुकोचिषित्वा,

चोकुचित्वा

सङ्कुच्य,

सङ्कोच्य,

सञ्चुकुचिष्य-सञ्चुकोचिष्य,

सञ्चोकुच्य

कोचम्

२,

कुचित्वा

२,

कोचित्वा

२,

कोचम्

२,

कोचयित्वा

२,

चुकुचिषम्

-चुकोचिषम्

२,

चुकुचिषित्वा

-चुकोचिषित्वा

२,

चोकुचम्

चोकुचित्वा

२।

प्रासङ्गिक्यः

01

(

२००

)

02

(

१-भ्वादिः-१८४।

सक।

सेट्।

पर।

)

03

[

[

६।

‘रलो

व्युपधात्--’

(

१-२-२६

)

इति

सनः

कित्त्वविकल्पः।

]

]

04

[

[

७।

‘उदुपधात्--’

(

१-२-२१

)

इति

निष्ठायाः

कित्त्वविकल्पः।

]

]

05

[

पृष्ठम्०१९६+

२६

]

06

[

[

१।

‘रलो

व्युपधात्--’

(

१-२-२६

)

इति

क्त्वायाः

कित्वविकल्पनात्

पक्षे

गुणः।

]

]

1

{@“कुच

सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु”@}

2

ज्वलादिः।

‘सङ्कोचे

कुचतीति

स्यात्,

कोचेत्

सम्पर्चनादिषु।’

3

इति

देवः।

ज्वलादित्वात्

‘ज्वलितिकसन्तेभ्यो

णः’

4

इति

कर्तरि

वा

णः

प्रत्ययः।

5

कोचः-कुचः।

अनुपसृष्टादेव।

उपसृष्टात्तु

उत्कोचः।

अन्यानि

सर्वाणि

रूपाणि

कुचघातुवत्

6

ज्ञेयानि।

प्रासङ्गिक्यः

01

(

२०१

)

02

(

१-भ्वादिः-८५७।

सक।

सेट्।

पर।

)

03

(

श्लो-५४

)

04

(

३-१-१४०

)

05

[

[

आ।

‘सेहे

रामाजनखेलनं

या

कुचोरुसीदत्परिशद्रुतोया।

क्रोशैर्जनाः

कोचगलान्

मरालान्

बोधन्ति

यत्राम्बुरुहां

विकासे।।’

धा।

का।

२।

२४।

]

]

06

(

२००

)

1

{@“कुच

सङ्कोचने”@}

2

‘सङ्कोचे

कुचतीति

स्यात्,

कोचेत्

सम्पर्चनादिषु।’

3

इति

देवः।

कोचकः-चिका,

4

कुचिता-त्री,

5

कुचन्

6

-न्ती-ती,

कुचिष्यन्-न्ती-ती,

कुक्-कुचौ-कुचः,

कुचितम्-तः-तवान्,

कुचितव्यम्,

कुचनीयम्,

कुच्यम्,

7

ईषत्कुचः-दुष्कुचः-सुकुचः,

कुच्यमानः,

8

सङ्कोचः,

कुचितुम्,

9

निकुचितिः,

10

कोचनम्-सङ्कोचनम्-कुचनम्,

11

कुचित्वा,

सङ्कुच्य,

कोचम्

२,

कुचित्वा

इति

शुद्धाद्धातो

रूपाणि।

ण्यन्तात्-सन्नन्तात्-यङन्ताच्च

पूर्वोक्त

12

कुचधातुवद्रूपाणि

ज्ञेयानि।

प्रासङ्गिक्यः

01

(

२०२

)

02

(

६-तुदादिः-१३६८-अक।

सेट्।

पर।

कुटादिः।

)

03

(

श्लो-५४

)

04

[

[

२।

‘गाङ्कुटादिभ्योऽञ्णिन्ङित्’

(

१-२-१

)

इति

ङिद्वद्भावान्न

गुणः।

एवं

तव्यदादि-

ष्वपि

ज्ञेयम्।

]

]

05

[

[

३।

‘तुदादिभ्यः--’

(

३-१-७७

)

इति

शः

विकरणप्रत्ययः।

तस्य

‘सार्वधातुकमपित्’

(

१-२-४

)

इति

ङिद्वद्भावान्न

गुणः।

]

]

06

[

[

B।

‘ततोऽतिकुटिलाशयैः

प्रपुटितैः

कुचज्जीवितैः

गुजद्भिरपि

सैनिकैः

सुगुडितां

डिप-

द्भिर्जनान्।

सुधाच्छुरितविस्फुटस्मितरुचैव

धैर्यं

मुटन्

धनुस्त्रुटनतो

मनाक्

प्रतुट-

नाय

शालामगात्।।’

धा।

का।

२-८०।

]

]

07

[

पृष्ठम्०१९७+

२५

]

08

[

[

१।

‘निष्ठामामनिट

इति

वक्तव्यम्’

(

वा।

७-३-५२

)

इति

वचनात्,

अस्य

निष्ठायां

सेट्त्वात्

‘चजोः--’

(

७-३-५२

)

इति

कुत्वं

भवति।

]

]

09

[

[

२।

‘तितुत्रेष्वग्रहादीनामिति

वक्तव्यम्’

(

वा।

७-२-९

)

इति

वचनात्,

अस्य

ग्रहादित्वात्

इड्

भवति--इति

प्रक्रियासर्वस्वे।

]

]

10

[

[

३।

‘कुच

सङ्कोचने’

इति

निर्देशबलात्

कुटादित्वेऽपि

ल्युटि

परं

गुणो

भवत्येव

इति

काश्यपः।

‘सम्’

इत्युपसर्गपूर्वकात्

कुचधातोरेव

कुटादित्वेऽपि

गुणः,

अन्यत्र

न--इति

केचित्।

तेषां

मते

‘कुचनम्’

इत्येव।

निरुपसृष्टादपि

गुण

एव

इत्यन्ये।

तन्मते

‘कोचनम्’

इति

भवति।

]

]

11

[

[

४।

‘रलो

व्युपधात्

हलादेः

संश्च’

(

१-२-२६

)

इति

वैकल्पिककित्त्वं

बाधित्वा,

पूर्व-

विप्रतिषेधेन

‘गाङ्कुटादिभ्यः--’

(

१-२-१

)

इति

विहितं

नित्यङित्त्वमेव

भवति।

अत

एव,

‘अनुदात्तङित

आत्मनेपदम्’

(

१-३-१२

)

इत्यत्र

‘उपदेशे’

इत्यस्य

ङिदंशेऽन्वयस्य

सार्थक्यं

भवति।

]

]

12

[

२००

]

Capeller German

कुच

Masculine.

(

gew.

Du.

)

die

weibliche

Brust.

Burnouf French

कुच

कुच

masculine

sein,

mamelle,

pis.

Stchoupak French

कुच-

Masculine.

(

ord.

du.

)

poitrine

de

la

femme,

sein.