Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कुः (kuH)

 
Apte English

कुः

[

kuḥ

],

Feminine.

The

earth

Sisupâlavadha.

19.17.

The

base

of

a

triangle

or

any

plane

figure

कुः

पृथ्वी,

कुः

कुचं

कूलम्

...

Enm.

Compound.

-चर

Adjective.

One

who

travels

कुचरः

पञ्च-

वर्षाणि

चरेद्धैक्ष्यं

मुनिव्रतः

Mahâbhârata (Bombay).

*

12.165.67.

-दिनम्

a

civil

day

Āryabhaṭṭa.

-धरः

a

mountain.

-नाभिः

air,

atmosphere.-पप

(

-पि,

-पी

)

Masculine.

the

sun

also

-वमः

Mahâbhârata (Bombay).

*

13.93.9.

(

see

टीका

).

-पुत्रः

Mars.

-भृत्

Masculine.

the

number

seven.

-वलयम्

the

orb

कुवलयकमलकोशाभ्यन्तरकोशः

Bhágavata (Bombay).

5.16.5.

Apte 1890 English

कुः

f.

1

The

earth.

2

The

base

of

a

triangle

or

any

plane

figure.

Comp.

पुत्रः

Mars.

Apte Hindi Hindi

कुः

स्त्रीलिङ्गम्

-

कु

-

डु

पृथ्वी

कुः

स्त्रीलिङ्गम्

-

कु

-

डु

त्रिभुज

या

सपाट

आकृति

की

आधार-रेखा

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Kalpadruma Sanskrit

कुः,

स्त्रीलिङ्गम्

(

कु

+

मितादित्वात्

डुः

)

पृथिवी

इत्य-मरः