Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

किष्किन्धा (kiSkindhA)

 
Monier Williams Cologne English

किष्किन्धा

feminine.

(

gaṇas

पारस्करादि

and

सिन्ध्व्-आदि

),

nalopākhyāna

of

the

cave

contained

in

the

mountain

Kiṣkindha

(

the

city

of

Vālin

and

Sugrīva

),

mahābhārata

rāmāyaṇa

nalopākhyāna

of

the

mountain

Kiṣkindha.

Apte Hindi Hindi

किष्किन्धा

स्त्रीलिङ्गम्

-

"किं

किं

दधाति

-

किं

-

किं

-

धा

-

क,

पूर्वस्य

किमो

मलोपः,

सुट्,

षत्वम्+टाप्"

"एक

नगरी,

किष्किन्धा

की

राजधानी"

Shabdartha Kaustubha Kannada

किष्किन्धा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ವಾಲಿಯ

ರಾಜಧಾನಿಯಾದ

ಒಂದು

ಪಟ್ಟಣ

प्रयोगाः

"गच्छ

लक्ष्मण

जानीहि

किष्किन्धायां

कपीश्वरम्

"

"किष्किन्धां

समुपागम्य

वाली

युधि

निपातितः"

उल्लेखाः

रामा०

कन्नडार्थः

ವಾಲ್ಮೀಕಿರಾಮಾಯಣದಲ್ಲಿ

ವಾಲಿ

ಸುಗ್ರೀವರ

ವಿಷಯವನ್ನು

ವರ್ಣಿಸುವ

ಒಂದು

ಕಾಂಡ

/

ರಾಮಾಯಣದ

ನೆಯ

ಕಾಂಡ

कन्नडार्थः

ಕೆಟ್ಟ

ವ್ಯಾಪಾರ

/ನೀಚ

ಕೆಲಸ

L R Vaidya English

kizkiMDA(

DyA

)

{%

f.

%}

Name

of

a

city,

the

capital

of

Kishkindha.

Mahabharata English

Kishkindhā,

a

city.

§

281

(

Sahadeva

):

II,

31,

1122

(

at

K.

Sahadeva

fought

with

the

monkey-kings

Dvivida

and

Mainda

).--§

531

(

Rāmopākhyānap.

):

III,

280,

16107

(

C.

ºdhyāṃ

),

16108

(

do.

),

16131

(

do.,

the

capital

of

Sugrīva

and

Vālin

).--§

534

(

Hanūmatpratyāgamana

):

III,

282,

16201,

16203,

16209.--§

543

(

Rāmābhisheka

):

III,

291,

16587,

16588.

Purana English

किष्किन्धा

/

KIṢKINDHĀ.

An

ancient

kingdom

of

the

monkeys

in

South

india.

This

kingdom

is

mentioned

both

in

the

rāmāyaṇa

and

the

mahābhārata.

During

the

rāmāyaṇa

period

a

monkey

King

called

Ṛkṣarāja

was

the

ruler

of

kiṣkindhā.

He

was

childless.

Once

upon

a

time

a

son

called

bāli

was

born

to

Aruṇīdevī

by

indra,

and

another

son

called

sugrīva

was

born

to

her

by

sūrya.

(

See

under

aruṇa

).

Both

the

boys

were

brought

up

in

the

āśrama

of

sage

gautama.

When

they

grew

up,

indra

handed

them

over

to

Ṛkṣarāja,

and

thus

bāli

and

sugrīva

came

to

Kiskindhā.

After

the

death

of

Ṛkṣarāja,

bāli

became

King

of

kiṣkindhā

and

sugrīva

lived

in

the

service

of

his

brother.

At

that

time

there

was

a

very

mighty

asura

called

dundubhi.

Finding

no

one

fit

to

fight

with,

he

challenged

varuṇa.

varuṇa

directed

him

to

himavān,

whose

peaks

he

rent

asunder,

and

played

with.

Then

himavān

told

dundubhi

that

he

was

of

a

peaceful

nature

and

that

bāli

would

be

a

match

for

him

(

dundubhi

).

Accordingly

dundubhi

fought

with

bāli

and

got

killed.

bāli

cast

away

the

corpse

of

dundubhi.

The

blood

oozing

out

from

the

nose

of

dundubhi

fell

on

the

body

of

sage

mataṅga

who

was

engaged

in

penance

on

the

peak

ṛṣyamūka.

Bymeans

of

his

divine

powers,

the

sage

found

out

the

origin

of

the

blood

contaminating

his

body,

and

cursed

that

bāli

would

die

the

moment

he

set

foot

on

the

mountain.

Dundubhi's

son

māyāvī

was

enraged

at

the

death

of

his

father.

He

went

to

kiṣkindhā

to

take

revenge

on

bāli,

but

got

defeated

by

the

latter

in

fighting.

māyāvī

took

to

his

heels

bāli

followed

him,

and

sugrīva

followed

his

brother.

māyāvī

took

refuge

in

a

cave

followed

by

bāli,

and

sugrīva

waited

at

the

mouth

of

cave.

Even

after

one

year

neither

bāli

nor

māyāvī

emerged

out

of

the

cave,

but

sugrīva

saw

blood

coming

out

of

the

cave

and

heard

māyāvī

roaring.

Taking

it

for

granted

that

bāli

was

killed,

sugrīva

closed

the

mouth

of

the

cave,

returned

to

kiṣkindhā,

and

at

the

instance

of

his

subjects

assumed

kingship.

But,

bāli

forced

open

the

cave,

hurried

back

to

his

kingdom,

and

interpreting

the

action

of

sugrīva

as

one

purposely

done

to

usurp

the

throne,

drove

sugrīva

away

and

took

for

himself

Sugrīva's

wife.

Thus

bāli

became

again

King

of

kiṣkindhā.

There

is

a

mountain

called

“Bāli-kerā-mala”--mountain

prohibited

to

bāli--in

the

eastern

region

of

the

former

princely

kingdom

of

Travancore.

Is

it

in

any

way

connected

with

Ṛṣyamūkācala?

sugrīva

founded

a

new

kingdom

at

ṛṣyamūka

mountain.

mainda,

dvivida,

hanūmān

and

jāmbavān

were

the

ministers

of

sugrīva.

It

was

while

sugrīva

was

thus

living

on

Ṛṣyamūkācala

that

rāma

and

lakṣmaṇa

came

that

way

in

the

course

of

their

search

for

sītā.

In

accordance

with

the

agreement

made

between

sugrīva

and

rāma,

the

latter

killed

bāli

and

crowned

sugrīva

as

the

King

of

kiṣkindhā.

(

vālmīki

rāmāyaṇa,

kiṣkindhā

Kāṇḍa,

and

mahābhārata,

Vana

Parva,

Chapter

280

).

During

the

triumphal

tour

of

sahadeva

in

the

South

he

fought

against

kiṣkindhā,

and

after

seven

days'

fighting

the

monkeys

saw

sahadeva

off

with

a

present

of

costly

gems.

“Sahadeva

fought

against

the

monkey

chiefs

like

mainda,

dvivida

etc.

for

seven

days,

but

neither

of

them

got

exhausted,

and

the

monkey

chiefs,

with

affection

and

gratitude

asked

sahadeva

to

depart

with

gems.”

(

Sabhā

Parva,

Chapter

31

).

During

this

period

nothing

was

heard

of

sugrīva,

hanūmān

and

jāmbavān

in

kiṣkindhā.

Might

be

sugrīva

was

no

more.

hanūmān,

after

the

death

of

Śrī

rāma,

lived

in

gandhamādana

in

Kimpuruṣavarṣa.

(

bhārata

and

bhāgavata,

10th

skandha

).

From

the

story

of

prasena

it

may

be

seen

that

Jāmbavan

left

kiṣkindhā

and

lived

in

another

cave

with

his

sons

and

other

relations.

It

was

the

other

two

ministers

of

sugrīva,

mainda

and

dvivida,

who

were

ruling

kiṣkindhā

when

sahadeva

went

there.

The

power

and

prestige

of

kiṣkindhā

had

begun

to

set

by

then,

and

in

course

of

time

kiṣkindhā

ceased

to

exist

but

in

name.

KridantaRupaMala Sanskrit

1

{@“डु

धाञ्

धारणपोषणयोः”@}

2

3

‘डु

धाञ्

दानधारणयोः’

इति

क्षीरस्वामी।

निरुक्ते

4

“रत्नधात-

मम्

=

रमणीयानां

धनानां

दातृतमम्।”

इति

विवरणमप्यत्रैवानुकूलतया

दृश्यते।

मैत्रैयरक्षितप्रभृतिभिरस्य

धातोर्दानार्थत्वमष्यङ्गीकृतम्।

]

]

‘घेटो

धयति

पानार्थे,

धाञो

धत्ते

दधात्यपि।’

5

इति

देवः।

6

धायकः-यिका,

7

धापकः-पिका,

8

धित्सकः-त्सिका,

9

देधीयकः-यिका

धाता-धात्री,

धापयिता-त्री,

धित्सिता-त्री,

देधीयिता-त्री

10

प्रणिदधत्-दधती,

धापयन्-न्ती,

धित्सन्-न्ती

--

धास्यन्-न्ती-ती,

धापयिष्यन्-न्ती-ती,

धित्सिष्यन्-न्ती-ती

--

11

प्रणिदधानः,

धापयमानः,

धित्समानः,

देधीयमानः

धास्यमानः,

धापयिष्यमाणः,

धित्सिष्यमाणः,

देधीयिष्यमाणः

रत्नधाः-धौ-धाः

--

--

--

12

हितम्-

13

प्रणिहितः-हितवान्,

धापितः,

धित्सितः,

देधीयितः-तवान्

14

15

प्रधः,

16

दधः

17,

18

धायः,

19

किष्किन्धा

20,

21

धामा,

22

धीवा-धीवरी,

बहुधीवरी,

23

शिरोधिः-विधिः,

प्रणिधिः,

बालधिः

24

-उपाधिः,

25

भूतधात्री,

26

श्रद्धालुः,

27

28

विधेयः,

29

विधाता,

धापः,

धित्सुः,

30

दाधाः

31

धातव्यम्,

धापयितव्यम्,

धित्सितव्यम्,

देधीयितव्यम्

प्रणिधानीयम्,

धापनीयम्,

धित्सनीयम्,

देधीयनीयम्

धेयम्,

32

धाय्या

33

34

धाप्यम्,

धित्स्यम्,

देधीय्यम्

ईषद्धानम्-दुर्धानम्-सुधानम्

--

--

--

35

धीयमानः,

धाप्यमानः,

धित्स्यमानः,

देधीय्यमानः

36

धात्री,

37

उपधिः-निधिः,

38

अन्तर्धिः-

39

उदधिः

सन्धिः-

40

सुषन्धिः-दुष्षन्धिः,

41

दधि

42

धायः,

43

हित्रिमम्

44

धापः,

धित्सः,

देधीयः

धातुम्,

धापयितुम्,

धित्सितुम्,

देधीयितुम्

हितिः,

45

अभिधा-

46

श्रद्धा,

47

उपधा,

धापना,

धित्सा,

देधीया

प्रणिधानम्-अपिधानम्-

48

पिधानम्,

धापनम्,

धित्सनम्,

देधीयनम्

हित्वा,

धापयित्वा,

धित्सित्वा,

देधीयित्वा

49

प्रधाय-निधाय,

प्रधाप्य,

प्रधित्स्य,

प्रदेधीय्य

50

घृतनिधायं

निहितं

51,

52

गोत्राभिधायम्,

53

धायम्

२,

हित्वा

२,

धापम्

२,

धापयित्वा

२,

धित्सम्

२,

धित्सित्वा

२,

देधीयम्

देधीयित्वा

54

तुन्प्रत्यये

रूपम्।

दधात्यर्थम्,

धीयतेऽस्मिन्नर्थ

इति

वा

धातुः

=

शब्दप्रकृतिः,

पर्वतनिस्रावो

वा।

]

]

धातुः,

55

इति

कूप्रत्ययान्तो

निपातितः।

एवं

शकन्धूरपि।

धातव्याऽसौ

इति

दिधिषूः।

अस्यैव

धातोः

कूप्रत्यये

द्विर्वचनम्,

षुगागम

इत्वं

निपात्यन्ते।

]

]

कर्कन्धूः-शकन्धूः-दिधिषूः,

56

आनकप्रत्यये

रूपम्।

धानकः

=

सुवर्णपरिमाणम्।

]

]

धानकः,

57

क्युप्रत्यये

रूपम्।

निधनम्

=

विनाशः।

बाहुलकाद्

धनमित्यपि

क्युप्रत्यय

एव

बोध्यः।

]

]

निधनम्-धनम्,

58

59

इति

नप्रत्यये

रूपम्।

धीयन्ते

यासां

विकारैः

प्राणिन

इति

धानाः

=

यवविकाराः।

]

]

धानाः,

60

इति

यन्प्रत्यये

नुडागमो

विधीयते।

]

]

धान्यम्,

61

इति

क्रन्प्रत्यये

ईत्वे

रूपम्।

दधाति

आपत्सु

चित्तमिति

धीरः

=

सत्त्ववान्।

]

]

धीरः,

62

इति

विपूर्वाद्धाञोऽसिप्रत्ययः,

वेध

इति

इत्ययं

चादेशः।

विदधाति

प्रजाः

इति

वेधाः

=

ब्रह्मा।

]

]

वेघाः,

63

इत्येभिः

असिप्रत्ययो

विधीयते।

डिच्चायम्,

तेन

टेर्लोपः।

वयोधाः

=

प्राणी

चन्द्रश्च।

पयोधाः

=

समुद्रः।

पुरोधाः

=

उपाध्यायः।

]

]

वयोधाः-पुरोधाः।

प्रासङ्गिक्यः

01

(

८९५

)

02

(

३-जुहोत्यादिः-१०९२-सक।

अनि।

उभ।

)

03

[

[

[

]

04

(

७-१५

)

05

(

श्लो।

)

06

[

[

१।

ण्वुलि,

‘आतो

युक्

चिण्कृतोः’

(

७-३-३३

)

इति

युगागमः।

एवं

घञि

णमुल्प्र-

भृतिष्वपि

ज्ञेयम्।

]

]

07

[

[

२।

ण्यन्तात्

ण्वुलि,

आदन्तलक्षणः

पुगागमः।

ण्यन्ते

सर्वत्र

एवमेवेति

ज्ञेयम्।

]

]

08

[

[

३।

‘दाधा

ध्वदाप्’

(

१-१-२०

)

इति

घुसंज्ञायाम्

‘सनि

मीमाघु--’

(

७-४-५४

)

इत्यादिना

सन्नन्ते

आकारस्य

इस्।

‘सः

स्यार्धधातुके’

(

७-४-४९

)

इति

सकारस्य

तकारे,

‘अत्र

लोपोऽभ्यासस्य’

(

७-४-५८

)

इत्यभ्यासलोपः।

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वान्न

गुणः।

एवं

सन्नन्ते

सर्वत्र

प्रक्रिया

ज्ञेया।

]

]

09

[

[

४।

यङन्ताण्ण्वुलि,

‘घुमास्था--’

(

६-४-६६

)

इत्यादिना

ईत्वे,

द्विर्वचनादिकम्।

अभ्यासे

गुणः।

यङन्ते

सर्वत्रैवमेव।

]

]

10

[

[

५।

शतरि,

‘जुहोत्यादिभ्यः--’

(

२-४-७५

)

इति

शपः

श्लुः।

‘श्लौ’

(

६-१-१०

)

इति

द्विर्वचनम्।

‘श्नाऽभ्यस्तयोरातः’

(

६-४-११२

)

इत्याकारलोपः।

‘नेर्गदनदपतपदघुमा--’

(

८-४-१७

)

इत्यादिना

उपसर्गस्थान्निमित्तात्

परस्य

नेः

णत्वम्।

‘नाभ्यस्ताच्छतुः’

(

७-१-७८

)

इति

नुम्निषेधः।

]

]

11

[

[

आ।

‘अस्रावि

भूमिपतिभिः

क्षणवीतनिद्रैरश्नन्

पुरो

हरितकं

मुदमादधानः।’

शि।

व।

५।

५८।

]

]

12

[

[

६।

निष्ठायाम्,

‘दधातेर्हिः’

(

७-४-४२

)

इति

प्रकृतेः

हिः

आदेशः।

एवं

तकारादौ

किति

प्रत्यये

सर्वत्र

(

क्त्वा,

क्तिन्प्रभृतिषु

)

ज्ञेयम्।

]

]

13

[

[

B।

‘ततः

प्रणिहितः

स्वार्थे

राक्षसेन्द्रं

बिभीषणः।।’

भ।

का।

९।

९९।

]

]

14

[

पृष्ठम्०७९०+

३२

]

15

[

[

१।

‘आतश्चोपसर्गे’

(

३-१-१३६

)

इति

कर्तरि

कप्रत्ययः।

]

]

16

[

[

२।

‘ददातिदधात्योर्विभाषा’

(

३-१-१३९

)

इति

शप्रत्यये,

शित्त्वात्

शपि,

तस्य

श्लौ,

द्विर्वचने,

शप्रत्ययस्य

सार्वधातुकत्वेन

‘श्नाऽभ्यस्तयोः--’

(

६-४-११२

)

इत्या-

कारलोपे

दधः

इति

रूपम्।

]

]

17

[

[

आ।

‘नभस्स्पृगूर्मिस्तितरीषतोऽस्य

हरे

दधस्यैकपदीमदात्

सः।।’

वा।

वि।

३।

३८।

]

]

18

[

[

३।

दधातेरस्य

शप्रत्ययस्य

विभाषितत्वात्

पक्षे,

‘श्याऽऽद्व्यध--’

(

३-१-१४१

)

इत्यादिना

कर्तरि

णप्रत्यये,

युगागमे

धायः

इति

रूपम्।

]

]

19

[

[

४।

किं

किं

दधातीत्यर्थे

‘आतोऽनुपसर्गे

कः’

(

३-२-३

)

इति

कर्मण्युपपदे

कर्तरि

कप्रत्यये,

‘पारस्करप्रमृतीनि

च’

(

६-१-१५७

)

इति

सुडागमे,

किमो

मकारस्य

लोपः

षत्वं

भवति।

]

]

20

[

[

B।

‘किष्किन्धाद्रिसदात्यर्थं

निष्पिष्टः

कोष्णमुच्छ्वसन्।।’

भ।

का।

६।

१२१।

]

]

21

[

[

५।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

निरुपपदादस्मात्

मनिन्प्रत्यये

रूपम्।

]

]

22

[

[

६।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

निरुपपदादस्मात्

क्वनिप्प्रत्यये,

ईत्वे,

रूपम्।

स्त्रियाम्,

‘वनो

च’

(

४-१-७

)

इति

ङीब्रेफौ।

बहुधीवा

बहुधीवरी

इत्यत्र

तु

‘अनो

बहुव्रीहेः’

(

४-१-१२

)

इति

निषेधात्

ङीबभावः,

‘डाबुभाभ्या-

मन्यतरस्याम्’

(

४-१-१३

)

इति

पाक्षिकः

ङीप्

रेफः

डाप्

भवति।

]

]

23

[

[

७।

शिरो

धत्ते

इति

शिरोधिः

=

ग्रीवा।

बाहुलकात्

कर्तरि

किप्रत्यये,

‘आतो

लोप

इटि

च’

(

६-४-६४

)

इत्याकारलोपः।

केचित्तु

शिरो

धीयते

अस्यामिति

विगृह्य

‘कर्मण्यधिकरणे

च’

(

३-३-९३

)

इति

किप्रत्यये

निष्पादयन्ति।

विधिः,

प्रणिधिः

इत्यादिषु

तु

कर्तर्येव

किप्रत्ययः

बाहुलकात्।

]

]

24

[

[

C।

‘आनिन्यिरे

श्रेणिकृतास्तथाऽन्यैः

परस्परं

चालधिसंनिबद्धाः।।’

भ।

का।

११।

४२।

]

]

25

[

[

८।

भूतानि

धत्ते

इति

भूतधात्री

=

पृथिवी।

बाहुलकात्

कर्तरि

ष्ट्रन्प्रत्यये,

स्त्रियां

षित्त्वात्

ङीष्।

]

]

26

[

[

९।

तच्छीलादिषु

कर्तृषु

‘स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य

आलुच्’

(

३-२-१५८

)

इत्यालुच्प्रत्ययः।

]

]

27

[

[

ड्।

‘श्रद्धालुर्भ्रातुरङ्गानि

चन्दनेष्वप्यरोचकी।।’

अनर्घराघबे।

७।

१४३।

]

]

28

[

[

१०।

‘अर्हे

कृत्यतृचश्च’

(

३-३-१६९

)

इति

कर्तरि

यत्प्रत्ययः।

‘ईद्यति’

(

६-४-६५

)

इति

धातोरीत्वे

गुणः।

]

]

29

[

[

११।

विदधातीति

विधाता

=

ब्रह्मा।

‘तृन्’

(

३-२-१३५

)

ताच्छीलिकस्तृन्प्रत्ययः।

]

]

30

[

[

१२।

यङन्तात्

पचाद्यचि

यङो

लुकि

ईत्वाभावे,

अभ्यासे

‘दीर्घोऽकितः’

(

७-४-८३

)

इति

दीर्घः।

]

]

31

[

पृष्ठम्०७९१+

२७

]

32

[

[

१।

सामिधेनीरूपऋत्विग्विशेषवाचित्वे

सति,

‘पाय्यसान्नाय्यनिकाय्यधाय्या

मानह-

विर्निवाससामिधेनीषु’

(

३-१-१२९

)

इत्यनेन

ण्यत्

आयादेशश्च

निपात्येते।

‘धाय्येति

सर्वा

सामिधेन्युच्यते,

किं

तर्हि?

काचिदेव।

रूढिशब्दो

ह्ययम्।

तथा

असामिधेन्यामपि

दृश्यते--

‘धाथ्याः

शंसत्यग्निर्नेता

त्वं

सोमक्रतुभिः।’

इति

काशिकाऽत्रानुसन्धेया।

‘सामिधेन्यभिधास्वृक्षु

काचिद्धाय्येति

कथ्यते।

शस्त्रादिष्वपि

धाय्याऽस्ति

तेनैतदुपलक्षणम्।।’

इति

प्रक्रियासर्वस्व

श्लोकोऽ-

प्यत्रानुसन्धेयः।

]

]

33

[

[

आ।

‘मदनानलबोधने

भवेत्

खग,

धाय्या

धिगधैर्यधारिणः।।’

नैषधे।

२।

५९।

]

]

34

[

ऋक्

]

35

[

[

२।

यगन्ताच्छानचि,

‘घुमास्था--’

(

६-४-६६

)

इतीत्वम्।

]

]

36

[

[

३।

धीयते

=

धार्यते

शिरसीति

धात्री

=

आमलकी।

‘धः

कर्मणि

ष्ट्रन्’

(

३-२-१८१

)

इति

ष्ट्रन्प्रत्ययः।

षित्त्वात्

स्त्रियां

ङीष्।

]

]

37

[

[

४।

‘उपसर्गे

घोः

किः’

(

३-३-९२

)

इति

किप्रत्यये

आकारलोपे

रूपम्।

एवं

निधिरित्यादिष्वपि

ज्ञेयम्।

]

]

38

[

[

५।

‘अन्तश्शब्दस्य

अङ्किविधिणत्वेषूपसर्गत्वं

वाच्यम्’

(

वा।

१-४-६५

)

इत्युप-

सर्गसंज्ञायां

किप्रत्यये

रूपम्।

एवं

अन्तर्धा

अन्तर्णिधानम्

इत्यत्रापि

अङ्-

विधौ

णत्वविधौ

चोपसर्गत्वं

ज्ञेयमन्तश्शब्दस्य।

]

]

39

[

[

६।

उदकं

धीयतेऽत्रेति

उदधिः

=

समुद्रः।

‘कर्मण्यधिकरणे

च’

(

३-३-९३

)

इति

अधिकरणे

किप्रत्ययः।

‘उदकस्योदः

संज्ञायाम्’

(

६-३-५७

)

इति

उदक-

शब्दस्य

उदभावः।

असंज्ञायां

तु

‘पेषंवासवाहनधिषु

च’

(

६-३-५८

)

इति

उदभावः--इति

विशेषः।

]

]

40

[

[

७।

सुषामादित्वात्

(

८-३-९८

)

सुषन्धिः

दुष्षन्धिः

इत्यत्र

षत्वम्।

]

]

41

[

[

८।

‘भाषायां

धाञ्--’

(

वा।

३-२-१७१

)

इत्यादिना

किः

किन्

वा

प्रत्ययः।

तस्य

लिड्वद्भावातिदेशात्

द्विर्वचनादिकं

भवति।

]

]

42

[

पृष्ठम्०७९२+

३२

]

43

[

[

१।

‘ड्वितः

क्त्रिः’

(

३-३-८८

)

इति

क्त्रिप्रत्यये,

तेन

निवृत्तम्

इत्यर्थे,

‘क्त्रेर्मम्नि-

त्यम्’

(

४-४-२०

)

इति

मप्प्रत्यये,

हिभावे

रूपमेवम्।

]

]

44

[

[

आ।

‘निष्ठां

गते

दत्त्रिमसभ्यतोषे

विहित्रिमे

कर्मणि

राजपत्न्यः।’

भ।

का।

१।

१३।

]

]

45

[

[

२।

‘आतश्चोपसर्गे’

(

३-३-१०६

)

इत्यङ्।

]

]

46

[

[

३।

‘श्रढन्तरोरुपसर्गवद्वृत्तिः’

(

वा।

१-४-५९

)

इति

वचनादुपसर्गभावेऽङ्।

]

]

47

[

[

B।

‘चिन्तावन्तः

कथां

चक्रुरुपधामेदभीरवः।’

भ।

का।

७।

७४।

]

]

48

[

[

४।

अपिपूर्वकात्

धाञो

ल्युटि

‘वष्टि

भागुरिरल्लोपमवाप्योरुपसर्गयोः।’

इति

वचनात्

अपिघटिताकारस्य

लोपे

पिधानम्

इति

भवति।

अन्येषां

मते

तु

अपिघानम्

इत्येव।

]

]

49

[

[

५।

‘न

ल्यपि’

(

६-४-६९

)

इतीत्वनिषेधः।

‘अन्तरङ्गानपि

विधीन्

बहिरङ्गो

लुग्

बाधते’

(

परिभाषा

५३

)

इति

न्यायात्

पूर्वमेव

ल्यपः

प्रवृत्त्या

तादिकितोऽभावात्

प्रकृतर्हिरादेशः।

]

]

50

[

[

६।

‘उपमाने

कर्मणि

च’

(

३-४-४५

)

इति

णमुलि

युगागमे,

अस्यः

कषादित्वात्

‘कषादिषु

यथाविध्यनुप्रयोगः’

(

३-४-४६

)

इति

पूर्वप्रयुक्तधातोरनुप्रयोगः।

]

]

51

[

जलम्

]

52

[

[

७।

‘द्वितीयायां

च’

(

३-४-५३

)

इति

णमुल्।

अत्र

सूत्रे

पूर्वसूत्रात्

‘परीप्सायाम्’

इति

नानुवर्तते

इति

पदमञ्जर्यादौ

स्पष्टम्।

]

]

53

[

[

C।

{??}

दित्वा

करुणं

सशब्दे

गोत्रभिवायं

सरितं

समेत्य।’

भ।

का।

३।५०।

]

]

54

[

[

८।

औणादिके

[

द।

उ।

१-१२२

]

55

[

[

९।

कर्क

दधातीति

कर्कन्धूः

=

बदरीवृक्षः।

‘अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः’

[

द।

उ।

१।

१७६

]

56

[

[

१०।

औणादिके

[

द।

उ।

३-२७

]

57

[

[

११।

निपूर्वकादस्मात्

औणादिके

[

द।

उ।

५।

२६

]

58

[

पृष्ठम्०७९३+

२३

]

59

[

[

१।

‘धापृ--’

[

द।

उ।

५-३९

]

60

[

[

२।

‘दधातेर्यन्

नुट्

च’

[

द।

उ।

८।

१९

]

61

[

[

३।

‘सुसूधा--’

[

द।

उ।

८-४२

]

62

[

[

४।

‘विधाञो

वेध

च’

[

द।

उ।

९-८४

]

63

[

[

५।

‘वयसि

धाञः’,

‘पयसि

च’

‘पुरसि

च’

[

द।

उ।

९-८९-९०-९१

]

Stchoupak French

किष्किन्धा-

-या-

Feminine.

Neuter.

d'une

ville

du

Sud

(

Mysore

)

résidence

de

Vālin

et

de

Sugrīva.

°काण्ड-

nt.

quatrième

section

du

Rām.