Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

किरणः (kiraNaH)

 
Apte English

किरणः

[

kiraṇḥ

],

[

कृ-क्यु

Uṇâdisūtras.

2.81

]

A

ray

or

beam

of

light,

a

ray

(

of

the

sun,

moon

or

any

shining

substance

)

रविकिरणसहिष्णु

Sakuntalâ (Bombay).

2.4

एको

हि

दोषो

गुणसंनिपाते

निमज्जतीन्दोः

किरणेष्विवाङ्कः

Kumârasambhava (Bombay).

1.3

Śānti.4.6

Raghuvamsa (Bombay).

5.74

Sisupâlavadha.

4.58

˚मय

radiant,

brilliant.

A

small

particle

of

dust.

The

sun.

Compound.

-पतिः,

-मालिन्

Masculine.

the

sun.

Apte 1890 English

किरणः

[

कॄ-क्यु

Uṇ.

2.

81

]

1

A

ray

or

beam

of

light,

a

ray

(

of

the

sun,

moon

or

any

shining

substance

)

रविकिरणसहिप्णु

Ś.

2.

4

एको

हि

दोषो

गुणसंनिपाते

निमज्जतींदोः

किरणेष्विवांकः

Ku.

1.

3

Śānti.

4.

6

R.

5.

74

Śi.

4.

58

°मय

radiant,

brilliant.

2

A

small

particle

of

dust.

3

The

sun.

Comp.

मालिन्

m.

the

sun.

Apte Hindi Hindi

किरणः

पुंलिङ्गम्

-

कृ

-

क्यु

"प्रकाश

की

किरण,

सूर्य,

किरण"

Wordnet Sanskrit

Synonyms

सूर्यः,

सूरः,

अर्यमा,

आदित्यः,

द्वादशात्मा,

दिवाकरः,

भास्करः,

अहस्करः,

व्रध्रः,

प्रभाकरः,

विभाकरः,

भास्वान्,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

उष्णरश्मिः,

विवर्त्तनः,

अर्कः,

मार्त्तण्डः,

मिहिरः,

अरुणः,

वृषा,

द्युमणिः,

तरणिः,

मित्रः,

चित्रभानुः,

विरोचन्,

विभावसुः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

भानुः,

हंसः,

सहस्त्रांशुः,

तपनः,

सविता,

रविः,

शूरः,

भगः,

वृध्नः,

पद्मिनीवल्लभः,

हरिः,

दिनमणिः,

चण्डांशुः,

सप्तसप्तिः,

अंशुमाली,

काश्यपेयः,

खगः,

भानुमान्,

लोकलोचनः,

पद्मबन्धुः,

ज्योतिष्मान्,

अव्यथः,

तापनः,

चित्ररथः,

खमणिः,

दिवामणिः,

गभस्तिहस्तः,

हेलिः,

पतंगः,

अर्च्चिः,

दिनप्रणीः,

वेदोदयः,

कालकृतः,

ग्रहराजः,

तमोनुदः,

रसाधारः,

प्रतिदिवा,

ज्योतिःपीथः,

इनः,

कर्म्मसाक्षी,

जगच्चक्षुः,

त्रयीतपः,

प्रद्योतनः,

खद्योतः,

लोकबान्धवः,

पद्मिनीकान्तः,

अंशुहस्तः,

पद्मपाणिः,

हिरण्यरेताः,

पीतः,

अद्रिः,

अगः,

हरिवाहनः,

अम्बरीषः,

धामनिधिः,

हिमारातिः,

गोपतिः,

कुञ्जारः,

प्लवगः,

सूनुः,

तमोपहः,

गभस्तिः,

सवित्रः,

पूषा,

विश्वपा,

दिवसकरः,

दिनकृत्,

दिनपतिः,

द्युपतिः,

दिवामणिः,

नभोमणिः,

खमणिः,

वियन्मणिः,

तिमिररिपुः,

ध्वान्तारातिः,

तमोनुदः,

तमोपहः,

भाकोषः,

तेजःपुञ्जः,

भानेमिः,

खखोल्कः,

खद्योतनः,

विरोचनः,

नभश्चक्षूः,

लोकचक्षूः,

जगत्साक्षी,

ग्रहराजः,

तपताम्पतिः,

सहस्त्रकिरणः,

किरणमाली,

मरीचिमाली,

अंशुधरः,

किरणः,

अंशुभर्त्ता,

अंशुवाणः,

चण्डकिरणः,

धर्मांशुः,

तीक्ष्णांशुः,

खरांशुः,

चण्डरश्मिः,

चण्डमरीचिः,

चण्डदीधितिः,

अशीतमरीचिः,

अशीतकरः,

शुभरश्मिः,

प्रतिभावान्,

विभावान्,

विभावसुः,

पचतः,

पचेलिमः,

शुष्णः,

गगनाध्वगः,

गणध्वजः,

खचरः,

गगनविहारी,

पद्मगर्भः,

पद्मासनः,

सदागतिः,

हरिदश्वः,

मणिमान्,

जीवितेशः,

मुरोत्तमः,

काश्यपी,

मृताण्डः,

द्वादशात्मकः,

कामः,

कालचक्रः,

कौशिकः,

चित्ररथः,

शीघ्रगः,

सप्तसप्तिः

(Noun)

हिन्दूनां

धर्मग्रन्थेषु

वर्णिता

एका

देवता।

"वेदेषु

सूर्यस्य

पूजायाः

वारंवारं

विधानम्

अस्ति"।"

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Kalpadruma Sanskrit

किरणः,

पुंलिङ्गम्

(

कीर्य्यन्ते

विक्षिप्यन्ते

रश्मयः

अस्मात्“क्वॄपॄवृजिमन्दिनिधाञः

क्युः”

उणां

८१

।इति

क्युः

)

सूर्य्यः

इति

हेमचन्द्रः

(

कीर्य्यतेपरितः

क्षिप्यतेऽसौ

कॄ

+

कर्म्मणि

क्युः

)

सूर्य्य-रश्मिरिति

भगीरथमाधव्यौ

चन्द्रसूर्य्ययोरश्मि-रिति

रायमुकुटः

रत्नरश्मौ

गभस्तिशब्दप्रयो-गात्

सामान्यरश्मिः

तथा

भट्टिः

।“ऊर्द्धस्फुरद्रत्नगभस्तिभिर्या”

इति

मञ्जरी

।इत्यमरटीकासारसुन्दरी

तत्पर्य्यायः

अस्रः

२मयूखः

अंशुः

गभस्तिः

घृणिः

धृष्णिः

७भानुः

करः

मरीचिः

१०

दीधितिः

११

।इत्यमरः

३३

त्विट्

१२

द्युतिः

१३

आभा१४

प्रभा

१५

विभा

१६

रुक्

१७

रुचिः

१८

भाः१९

छविः

२०

दीप्तिः

२१

रश्मिः

२२

अभीषुः

२२महः

२४

ज्योतिः

२५

सहः

२६

रोचिः

२७शोचिः

२८

त्विषा

२९

पृश्निः

३०

प्रकाशः

३१आतपः

३२

द्योतः

३३

इति

शब्दरत्नावली

पादः

३४

आलोकः

३५

वसुः

३६

ऋषिः

३७भामः

३८

घर्म्मः

३९

लोकः

४०

अर्च्चिः

४१

भासः४२

वीचिः

४३

हेतिः

४४

धाम

४५

वर्च्चः

४६शुष्म

४७

तेजः

४८

ओजः

४९

इति

जटाधरः

(

यथा,

रघुवंशे

७४

।“भवति

विरलभक्तिर्म्लानपुष्पोपहारःस्वकिरणपरिवेषोद्भेदशून्याः

प्रदीपाः”

)