Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

काश्यपी (kAzyapI)

 
Spoken Sanskrit English

काश्यपी

-

kAzyapI

-

Feminine

-

earth

काश्यपी

-

kAzyapI

-

Feminine

-

female

descendant

of

kazyapa

Monier Williams Cologne English

का॑श्यपी

a

feminine.

a

female

descendant

of

Kaśyapa,

varāha-mihira 's bṛhat-saṃhitā

the

earth

(

according

to

a

legend

of

the

Purāṇas,

Paraśu-rāma,

after

the

destruction

of

the

Kṣatriya

race

and

the

performance

of

an

Aśvamedha

sacrifice,

presented

the

sovereignty

of

the

earth

to

Kaśyapa

),

mahābhārata

viii,

3164

harṣacarita

काश्यपी

b

(

feminine.

of

काश्यप,

q.v.

)

Apte Hindi Hindi

काश्यपी

स्त्रीलिङ्गम्

-

काश्यप

-

ङीष्

पृथ्वी

Shabdartha Kaustubha Kannada

काश्यपी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಶ್ಯಪಗೋತ್ರದಲ್ಲಿ

ಹುಟ್ಟಿದ

ಹೆಂಗಸು

काश्यपी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪೃಥ್ವಿ

/ಭೂಮಿ

विस्तारः

"क्षोणिर्ज्या

काश्यपी

क्षितिः"

-

अम०

काश्यपी

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಕಶ್ಯಪ

ಸಂಬಂಧವಾದ

निष्पत्तिः

"अण्"

(

४-३-१२०

)।

"ङीप्"

(

४-१-१५

)

व्युत्पत्तिः

कश्यपस्येदम्

काश्यपी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

काश्यपी

ಪದದ

ಸ್ತ್ರೀಲಿಂಗ

ರೂಪ

L R Vaidya English

kASyapI

{%

f.

%}

The

earth,

काश्यपी

यातस्तवापि

विवेकः

Bh.V.i.68.

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

सूर्यः,

सूरः,

अर्यमा,

आदित्यः,

द्वादशात्मा,

दिवाकरः,

भास्करः,

अहस्करः,

व्रध्रः,

प्रभाकरः,

विभाकरः,

भास्वान्,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

उष्णरश्मिः,

विवर्त्तनः,

अर्कः,

मार्त्तण्डः,

मिहिरः,

अरुणः,

वृषा,

द्युमणिः,

तरणिः,

मित्रः,

चित्रभानुः,

विरोचन्,

विभावसुः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

भानुः,

हंसः,

सहस्त्रांशुः,

तपनः,

सविता,

रविः,

शूरः,

भगः,

वृध्नः,

पद्मिनीवल्लभः,

हरिः,

दिनमणिः,

चण्डांशुः,

सप्तसप्तिः,

अंशुमाली,

काश्यपेयः,

खगः,

भानुमान्,

लोकलोचनः,

पद्मबन्धुः,

ज्योतिष्मान्,

अव्यथः,

तापनः,

चित्ररथः,

खमणिः,

दिवामणिः,

गभस्तिहस्तः,

हेलिः,

पतंगः,

अर्च्चिः,

दिनप्रणीः,

वेदोदयः,

कालकृतः,

ग्रहराजः,

तमोनुदः,

रसाधारः,

प्रतिदिवा,

ज्योतिःपीथः,

इनः,

कर्म्मसाक्षी,

जगच्चक्षुः,

त्रयीतपः,

प्रद्योतनः,

खद्योतः,

लोकबान्धवः,

पद्मिनीकान्तः,

अंशुहस्तः,

पद्मपाणिः,

हिरण्यरेताः,

पीतः,

अद्रिः,

अगः,

हरिवाहनः,

अम्बरीषः,

धामनिधिः,

हिमारातिः,

गोपतिः,

कुञ्जारः,

प्लवगः,

सूनुः,

तमोपहः,

गभस्तिः,

सवित्रः,

पूषा,

विश्वपा,

दिवसकरः,

दिनकृत्,

दिनपतिः,

द्युपतिः,

दिवामणिः,

नभोमणिः,

खमणिः,

वियन्मणिः,

तिमिररिपुः,

ध्वान्तारातिः,

तमोनुदः,

तमोपहः,

भाकोषः,

तेजःपुञ्जः,

भानेमिः,

खखोल्कः,

खद्योतनः,

विरोचनः,

नभश्चक्षूः,

लोकचक्षूः,

जगत्साक्षी,

ग्रहराजः,

तपताम्पतिः,

सहस्त्रकिरणः,

किरणमाली,

मरीचिमाली,

अंशुधरः,

किरणः,

अंशुभर्त्ता,

अंशुवाणः,

चण्डकिरणः,

धर्मांशुः,

तीक्ष्णांशुः,

खरांशुः,

चण्डरश्मिः,

चण्डमरीचिः,

चण्डदीधितिः,

अशीतमरीचिः,

अशीतकरः,

शुभरश्मिः,

प्रतिभावान्,

विभावान्,

विभावसुः,

पचतः,

पचेलिमः,

शुष्णः,

गगनाध्वगः,

गणध्वजः,

खचरः,

गगनविहारी,

पद्मगर्भः,

पद्मासनः,

सदागतिः,

हरिदश्वः,

मणिमान्,

जीवितेशः,

मुरोत्तमः,

काश्यपी,

मृताण्डः,

द्वादशात्मकः,

कामः,

कालचक्रः,

कौशिकः,

चित्ररथः,

शीघ्रगः,

सप्तसप्तिः

(Noun)

हिन्दूनां

धर्मग्रन्थेषु

वर्णिता

एका

देवता।

"वेदेषु

सूर्यस्य

पूजायाः

वारंवारं

विधानम्

अस्ति"।"

Mahabharata English

Kāśyapī

(

“the

daughter

of

Kaśyapa”

)

=

the

Earth:

XIII,

3164,

4350

(

Vaishṇavī

Kºī

),

7237

(

Bhūmiḥ

),

7238.

Purana English

काश्यपी

/

KĀŚYAPĪ.

(

Earth

).

The

earth

came

to

be

known

as

kāśyapī

as

it

had

been

given

as

a

gift

to

kaśyapa

by

paraśurāma.

“The

whole

of

the

earth

was

given

to

kaśyapa

and

thus

it

came

to

be

called

Kāśyapī”.

(

brahmāṇḍa

purāṇa,

Chapter

89

).

Amarakosha Sanskrit

काश्यपी

स्त्री।

भूमिः

समानार्थकाः

भू,

भूमि,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणि,

क्षोणि,

ज्या,

काश्यपी,

क्षिति,

सर्वंसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कु,

पृथिवी,

पृथ्वी,

क्ष्मा,

अवनि,

मेदिनी,

मही,

विपुला,

गह्वरी,

धात्री,

गो,

इला,

कुम्भिनी,

क्षमा,

भूतधात्री,

रत्नगर्भा,

जगती,

सागराम्बरा,

इडा,

भूत,

इरा,

रोदस्,

रोदसी

2।1।2।2।6

भूर्भूमिरचलानन्ता

रसा

विश्वम्भरा

स्थिरा।

धरा

धरित्री

धरणिः

क्षोणिर्ज्या

काश्यपी

क्षितिः॥

अवयव

==>

भूरन्ध्रम्,

मृद्

==>

अतिनिम्नप्रदेशः,

कुमुदयुक्तदेशः,

सर्वसस्याढ्यभूमिः,

निर्जलदेशः,

हलाद्यकृष्टभूमिः,

शरावत्याः_अवधेः_प्राग्दक्षिणदेशः,

शरावत्याः_अवधेः_पश्चिमोत्तरदेशः,

भारतस्य_पश्चिमसीमाप्रदेशः,

भारतभूमेः_मध्यदेशः,

विन्ध्यहिमाद्रिमध्यदेशः,

नडाधिकदेशः,

कुमुदबहुलदेशः,

बहुवेदसदेशः,

बालतृणबहुलदेशः,

सपङ्कदेशः,

जलाधिकदेशः,

अश्मप्रायमृदधिकदेशः,

वालुकाबहुलदेशः,

सिकतायुक्तदेशः,

नद्यम्बुभिः_सम्पन्नदेशः,

वृष्ट्यम्बुभिः_सम्पन्नदेशः,

स्वधर्मपरराजयुक्तदेशः,

सामान्यराजयुक्तदेशः,

नद्यादिसमीपभूमिः,

पाषाणादिनिबद्धा_भूः,

गृहरचनापरिच्छिन्नदेशः,

गृहरचनावच्छिन्नवास्तुभूमिः,

ग्रामादिसमीपदेशः,

पर्वतः,

मेखलाख्यपर्वतमध्यभागः,

पर्वतसमभूभागः,

अद्रेरधस्थोर्ध्वासन्नभूमिः,

यागार्थं_संस्कृतभूमिः,

स्वभूमिः,

पर्वतादयः,

विजनः,

अश्वेन_दिनैकाक्रमणदेशः,

भयङ्करयुद्धभूमिः,

प्रेतभूमिः,

यज्ञे_स्तावकद्विजावस्थानभूमिः,

ऊषरदेशः,

देशः,

जन्मभूमिः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी

Kalpadruma Sanskrit

काश्यपी,

स्त्रीलिङ्गम्

(

कश्यपस्येयं

“तस्येदम्”

।१२०

इत्यण्

स्त्रियां

ङीप्

)

पृथिवी

इत्य-मरः

(

“अथागम्य

महाराज

!

नमस्कृत्य

कश्यपम्

।पृथिवी

काश्यपी

जज्ञे

सुता

तस्य

मद्दात्मनः”

इति

महाभारते

दानधर्म्मे

१३

१५४

प्रजा

एतद्विषयकप्रमाणं

कूर्म्मशब्दे

द्रष्टव्यम्

)