Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कालीयकः (kAlIyakaH)

 
Apte English

कालीयकः

[

kālīyakḥ

]

कम्

[

kam

],

कम्

A

species

of

aloe

wood.

A

kind

of

turmeric.

Yellow

sandal.

...

गात्राणि

कालीयकचर्चितानि

Ritusamhâra (Bombay).

4.5.

Here

comm.

मणिराम

says,

'कालीयकेन

जायकेन.

A

dark

kind

of

sandal

wood.

Saffron

कालीयक-

क्षोदविलेपनश्रियम्

Sisupâlavadha.

12.14.

Apte 1890 English

कालीयकः,

कं

1

A

species

of

aloe

wood.

2

A

kind

of

turmeric.

3

Yellow

sandal.

4

A

dark

kind

of

sandal

wood.

5

Saffron

Śi.

12.

14.

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

कालीयकः,

पुंलिङ्गम्

(

कालीय

+

सज्ञायां

स्वार्थे

वा

कन्

)दारुहरिद्रा

इति

शब्दरत्नावली

(

अस्य

पर्य्यायायथा,

--“दार्व्वी

दारुहरिद्रा

पर्ज्जन्यापर्ज्जनीति

।कटङ्कटेरी

पीता

भवेत्

सैव

पचम्पचा

सैवकालीयकः

प्रोक्तस्तथा

कालेयकोऽपि

।पीतद्रुश्च

हरिद्रुश्च

पीतदारुकपीतकम्”

इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)