Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कामवती (kAmavatI)

 
Monier Williams Cologne English

का॑म—वती

(

ती

),

feminine.

a

species

of

Curcuma

(

Curcuma

Aromatica,

दारु-हरिद्रा

)

nalopākhyāna

of

a

town.

Shabdartha Kaustubha Kannada

कामवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

कामवत्

ಪದದ

ಅರ್ಥ

निष्पत्तिः

स्त्रियां

"ङीप्"

(

४-१-६

)

Wordnet Sanskrit

Synonyms

कामिनी,

कामवती

(Noun)

मैथुनाभिलाषिणी

स्त्री।

"तस्याः

सात्विकेन

वार्तालापेन

कामिनी

शान्ता

जाता।"

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Synonyms

कामवती

(Noun)

एकं

नगरम्

"कामवत्याः

वर्णनं

पुराणे

वर्तते"

Synonyms

कामवती

(Noun)

एकं

नगरम्

"कामवतेः

उल्लेखः

कोशे

वर्तते"

Kalpadruma Sanskrit

कामवती,

स्त्रीलिङ्गम्

(

कामः

कमणीयता

अस्त्यस्याः

काम+

मतुप्

मस्य

वः

ङीप्

)

दारुहरिद्रा

।इति

राजनिर्घण्टः

(

कामः

कन्दर्पभावः

अस्त्यस्याः

मैथुनानुरागयुक्ता

स्त्री

यथा

महाभारते१

शान्तनूपाख्याने

९७

।“त्यागः

कामवतीनां

हि

स्त्रीणां

सद्भिर्विगर्हितः”

)